Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Nid., 12, 3.2 tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ //
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 24, 35.1 kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 51, 34.2 nṛttakauṇḍakabījāni cūrṇitāni tu kevalam //