Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 8, 14.1 śuktaṃ kevalam adadhi //
Vasiṣṭhadharmasūtra
VasDhS, 17, 74.1 pāṇigrāhe mṛte bālā kevalaṃ mantrasaṃskṛtā /
Aṣṭasāhasrikā
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
Carakasaṃhitā
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 18.1 āmāśayagataḥ pākamāhāraḥ prāpya kevalam /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 29.1 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ /
Ca, Vim., 7, 3.3 tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante //
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Ca, Cik., 4, 31.2 kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave //
Mahābhārata
MBh, 2, 13, 38.1 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ /
MBh, 2, 35, 9.1 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ /
MBh, 2, 35, 14.1 na kevalaṃ vayaṃ kāmāccedirāja janārdanam /
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 4, 40, 9.1 idaṃ tu cintayann eva parimuhyāmi kevalam /
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 7, 147, 34.2 kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ //
MBh, 8, 34, 19.2 draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt /
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 28, 44.1 āyurvedam adhīyānāḥ kevalaṃ saparigraham /
MBh, 12, 52, 11.2 kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana //
MBh, 12, 112, 15.1 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ /
MBh, 12, 122, 23.1 atra sādhvanukampāṃ vai kartum arhasi kevalam /
MBh, 12, 150, 32.1 asāraścāsi durbuddhe kevalaṃ bahu bhāṣase /
MBh, 12, 159, 14.2 avikalpaḥ purādharmo dharmavādaistu kevalam //
MBh, 12, 171, 50.2 śāmyāmi parinirvāmi sukham āse ca kevalam //
MBh, 12, 250, 22.1 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam /
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
MBh, 12, 289, 11.2 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam /
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 306, 50.2 sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ //
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 324, 38.1 kevalaṃ puruṣastena sevito harir īśvaraḥ /
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 12, 352, 5.1 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha /
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 97, 2.1 na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate /
MBh, 13, 111, 14.2 kevalaṃ guṇasampannaḥ śucir eva naraḥ sadā //
MBh, 13, 125, 20.1 dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ /
MBh, 14, 26, 16.1 apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ /
MBh, 14, 43, 34.2 tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ //
MBh, 14, 46, 29.3 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam //
Manusmṛti
ManuS, 2, 199.1 nodāhared asya nāma parokṣam api kevalam /
Mūlamadhyamakārikāḥ
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
Rāmāyaṇa
Rām, Ay, 21, 9.1 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ /
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 57, 79.1 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān /
Rām, Yu, 60, 31.1 te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu /
Rām, Yu, 112, 5.2 strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam //
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Saundarānanda
SaundĀ, 14, 18.2 na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye //
SaundĀ, 14, 19.2 kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
Agnipurāṇa
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
Amaruśataka
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Nidānasthāna, 5, 22.2 upastabdhaḥ sa śakṛtā kevalaṃ vartate kṣayī //
AHS, Nidānasthāna, 11, 23.2 mūtrāntrajāvapyanilāddhetubhedas tu kevalam //
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam //
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 63.1 na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ /
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 18, 281.1 athavā na kalājālaṃ jālaṃ veda sa kevalam /
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 152.1 tasya kiṃ varṇyate yatra yoginām eva kevalam /
BKŚS, 22, 271.2 tan na kevalam etasyām adhikaṃ copapadyate //
BKŚS, 25, 56.1 jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam /
Harṣacarita
Harṣacarita, 1, 83.1 kevalaṃ kamalāsanasevāsukhamārdrayati me hṛdayam //
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Kirātārjunīya
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kir, 11, 14.2 viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ //
Kir, 13, 46.1 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte /
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kumārasaṃbhava
KumSaṃ, 5, 21.2 apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
KumSaṃ, 7, 31.1 tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa /
KumSaṃ, 8, 71.2 mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam //
KumSaṃ, 8, 84.1 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
Kāmasūtra
KāSū, 1, 5, 18.1 iti sāhasikyaṃ na kevalaṃ rāgād eva /
Kūrmapurāṇa
KūPur, 1, 1, 78.1 prapaśyanti parātmānaṃ jñānadīpena kevalam /
KūPur, 2, 10, 5.1 etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
KūPur, 2, 14, 5.1 nodāharedasya nāma parokṣamapi kevalam /
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
Liṅgapurāṇa
LiPur, 1, 68, 36.1 narmadātīramekākī kevalaṃ bhāryayā yutaḥ /
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā //
LiPur, 1, 89, 91.1 kevalaṃ dvādaśāhena kṣattriyāṇāṃ dvijottamāḥ /
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
LiPur, 2, 21, 42.1 kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ /
LiPur, 2, 25, 94.2 kevalaṃ jihvayā vāpi śāntikādyāni sarvadā //
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
LiPur, 2, 49, 15.1 kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
LiPur, 2, 55, 41.2 karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi vā //
Nāradasmṛti
NāSmṛ, 2, 19, 18.2 leśair apy avagantavyā na hoḍhenaiva kevalam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
Saṃvitsiddhi
SaṃSi, 1, 69.2 pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam //
SaṃSi, 1, 81.2 ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Nid., 12, 3.2 tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ //
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 24, 35.1 kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 51, 34.2 nṛttakauṇḍakabījāni cūrṇitāni tu kevalam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
Tantrākhyāyikā
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 5.0 taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtāna utpadyate na kevalamekasya //
Viṣṇupurāṇa
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 1, 17, 24.2 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 2, 5, 8.2 śaśinaśca na śītāya niśi dyotāya kevalam //
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 13, 9.2 kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam //
ViPur, 2, 13, 70.1 tathānyairjantubhirbhūpa śibikottho na kevalam /
ViPur, 4, 2, 23.1 dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ //
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Śatakatraya
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 17.1 daivamapyanṛtaṃ vakti na martyā eva kevalam /
Bhāratamañjarī
BhāMañj, 1, 1180.2 kevalaṃ bhāgyasaṃyogo vikalasyāpi bhūtaye //
BhāMañj, 1, 1340.2 saṃyukto 'pi bhavatkārye sajja evāsmi kevalam //
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 8, 34.1 aho saralatā rājannavamānāya kevalam /
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 14, 142.2 tāṃ smaran āvadhīdbhūpānsa vijigye tu kevalam //
Garuḍapurāṇa
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 112, 14.2 khalasyāheśca vadanamapakārāya kevalam //
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 152, 22.2 upaṣṭabdhaḥ samantācca kevalaṃ vartate kṣayī //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 3, 4.21 payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam /
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 118.1 kapālasandhir vijñeyaḥ kevalaṃ samasandhikaḥ /
Kathāsaritsāgara
KSS, 3, 5, 112.2 pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
Kṛṣiparāśara
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
Mātṛkābhedatantra
MBhT, 10, 14.1 kevalaṃ balidānena siddho bhavati nānyathā /
MBhT, 10, 17.1 kevalaṃ balidānena cāśvamedhaphalaṃ bhavet /
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
Narmamālā
KṣNarm, 1, 119.1 nopayogī phalotpattau doṣodyogī tu kevalam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
Rasahṛdayatantra
RHT, 4, 26.2 kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 3, 159.4 ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //
Rasendracūḍāmaṇi
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 16, 10.2 abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
Rasārṇava
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
Tantrāloka
TĀ, 1, 183.2 kevalaṃ saṃvidaḥ so 'yaṃ nairmalyetaraviśramaḥ //
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 4, 104.2 kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ //
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 375.2 māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ //
TĀ, 16, 32.2 prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ //
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 247.2 tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet //
Ānandakanda
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 15, 499.2 kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat //
Āryāsaptaśatī
Āsapt, 2, 15.2 upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ //
Āsapt, 2, 20.2 śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā //
Āsapt, 2, 26.2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
Āsapt, 2, 91.2 etasmāt phalitād api kevalam udvegam adhigaccha //
Āsapt, 2, 154.2 mayi padapatite kevalam akāri śukapañjaro vimukhaḥ //
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Āsapt, 2, 626.2 vacanapaṭos tava rāgaḥ kevalam āsye śukasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 5.0 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 14.0 antarmukhasvarūpāyām avasthāyāṃ na kevalam //
Śyainikaśāstra
Śyainikaśāstra, 1, 13.1 karmamātraparityāgaḥ sa tu mokṣāya kevalam /
Śyainikaśāstra, 3, 75.1 te tu svodaraparyyāptimātramāṃsāya kevalam /
Śyainikaśāstra, 3, 76.1 na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 58.2 na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 7, 3, 114.1 na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /
Gheraṇḍasaṃhitā
GherS, 1, 22.2 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 25.3 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
Haribhaktivilāsa
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 2.2 kevalaṃ rājayogāya haṭhavidyopadiśyate //
Kokilasaṃdeśa
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 6, 18.2, 9.0 na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 91.1 kevalamanyonyacaritāḥ sattvāḥ /
SDhPS, 11, 228.2 kevalaṃ kulaputri bodhāya cittamutpannam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 140, 10.2 teṣāṃ samāgame pārtha śrama eva hi kevalam //
Uḍḍāmareśvaratantra
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //