Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 38, 7.1 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ /
Rām, Bā, 38, 9.1 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate /
Rām, Bā, 39, 14.1 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ /
Rām, Bā, 54, 20.1 vivardhamāno vīryeṇa samudra iva parvaṇi /
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ay, 16, 7.2 babhūva saṃrabdhataraḥ samudra iva parvaṇi //
Rām, Ay, 38, 5.2 pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā //
Rām, Ay, 38, 11.2 nandiṣyati purī hṛṣṭā samudra iva parvaṇi //
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 102, 19.2 iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ //
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 27, 16.1 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ /
Rām, Ār, 27, 20.1 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 37, 12.2 ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Su, 1, 9.2 vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu //
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Su, 3, 16.1 vivasvatastanūjasya hareśca kuśaparvaṇaḥ /
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 46, 15.2 nirjagāma mahātejāḥ samudra iva parvasu //
Rām, Yu, 59, 71.1 pūrṇāyatavisṛṣṭena śareṇānataparvaṇā /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 86, 5.2 vegaṃ cakre mahābāhuḥ samudra iva parvaṇi //
Rām, Yu, 114, 20.2 sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā //
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //
Rām, Utt, 35, 35.1 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ /
Rām, Utt, 61, 10.2 tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ //
Rām, Utt, 61, 18.2 nataṃ parvasu sarveṣu saṃyugeṣvaparājitam //