Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 49, 17.1 prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ /
LiPur, 1, 57, 22.2 uttarāyaṇamārgastho yadā parvasu candramāḥ //
LiPur, 1, 61, 31.1 ādityāttacca niṣkramya samaṃ gacchati parvasu /
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 70, 135.1 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ /
LiPur, 1, 70, 141.1 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ /
LiPur, 1, 83, 5.1 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ /
LiPur, 1, 83, 8.1 yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu /
LiPur, 1, 83, 8.1 yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu /
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 85, 68.2 sabindukāni bījāni pañca madhyamaparvasu //
LiPur, 1, 92, 125.1 sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca /
LiPur, 1, 92, 131.1 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate /
LiPur, 1, 92, 132.2 bhavanti hi sureśāni sarvaparvasu parvasu //
LiPur, 1, 92, 132.2 bhavanti hi sureśāni sarvaparvasu parvasu //
LiPur, 1, 92, 133.2 praviśanti sadābhyetya puṇyaṃ parvasu parvasu /
LiPur, 1, 92, 133.2 praviśanti sadābhyetya puṇyaṃ parvasu parvasu /
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
LiPur, 2, 6, 69.2 parvaṇyanarcābhiratā maithune vā divā ratāḥ //