Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 1.1 indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ /
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 8, 6, 6.1 vi cid vṛtrasya dodhato vajreṇa śataparvaṇā /
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 76, 2.2 vajreṇa śataparvaṇā //
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 79, 7.2 cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ //
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 163, 6.1 aṅgād aṅgāl lomno lomno jātam parvaṇi parvaṇi /
ṚV, 10, 163, 6.1 aṅgād aṅgāl lomno lomno jātam parvaṇi parvaṇi /