Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 2.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 6.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 16.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 20.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 5.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 12.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 5, 1, 6.0 atha sūdadohāḥ prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 4.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam //
AVŚ, 11, 8, 12.2 aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat //
AVŚ, 12, 5, 42.0 sarvāsyāṅgā parvā mūlāni vṛścati //
AVŚ, 12, 5, 71.0 sarvāsyāṅgā parvāṇi viśrathaya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 1.1 aṣṭamyaḥ parvāṇi copavasati //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 20.0 parvāṇi chandogānām //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 1.7 tenāsya parvāṇi samadadhuḥ //
Ṛgveda
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 73.2 parvāṇy anaṅgaṃ divasaṃ śirohṛdayatāḍanam //
Matsyapurāṇa
MPur, 141, 30.2 yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat //
Yājñavalkyasmṛti
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
Garuḍapurāṇa
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /