Occurrences

Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Ānandakanda
Mugdhāvabodhinī

Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 20.0 svarapṛṣṭhāś cet svārasāmikeṣu pṛṣṭhastotrīyeṣu yathāsvam //
Gautamadharmasūtra
GautDhS, 1, 5, 10.1 digdevatābhyaś ca yathāsvam //
Jaiminigṛhyasūtra
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 18.0 bahuṣu yathāsvam //
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 69.1 yathāsvam upayāmam //
Āpastambagṛhyasūtra
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 9, 3, 16.0 yathāsvam āsane //
Arthaśāstra
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
ArthaŚ, 14, 3, 7.1 tato yathāsvam abhyaktākṣo naṣṭacchāyārūpaścarati //
Carakasaṃhitā
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 14, 27.2 dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi //
Ca, Sū., 17, 72.2 viśuṣkāṇi ca lakṣyante yathāsvaṃ malasaṃkṣaye //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 25, 49.7 yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti /
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Nid., 8, 13.2 tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi //
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 7, 27.3 tam anutiṣṭhatā yathāsvaṃ hetuvarjane prayatitavyam /
Ca, Cik., 3, 239.2 peyaṃ taduṣṇaṃ śītaṃ vā yathāsvaṃ bheṣajaiḥ śṛtam //
Ca, Cik., 5, 188.1 pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca /
Mahābhārata
MBh, 4, 30, 18.2 yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 12, 44, 14.2 sudharmā caiva dhaumyaśca yathāsvaṃ jagmur ālayān //
MBh, 12, 322, 40.1 adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Śār., 2, 44.2 upadravāśca ye 'nye syus tān yathāsvam upācaret //
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Nidānasthāna, 2, 23.1 kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva vā /
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
AHS, Nidānasthāna, 5, 6.2 sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān //
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 16, 55.2 tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt //
AHS, Cikitsitasthāna, 1, 166.1 yathāsvaṃ ca sirāṃ vidhyed aśāntau viṣamajvare /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 8, 97.2 hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt //
AHS, Cikitsitasthāna, 12, 2.1 tailais trikaṇṭakādyena yathāsvaṃ sādhitena vā /
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Utt., 4, 43.2 vyāhārāhāraceṣṭābhir yathāsvaṃ tad grahaṃ vadet //
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 14, 23.2 ahitair vedhadoṣācca yathāsvaṃ tān upācaret //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 26, 42.1 yathāsvaṃ mārgam āpannā yasya viṇmūtramārutāḥ /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
AHS, Utt., 38, 34.2 yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
Kirātārjunīya
Kir, 14, 43.1 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 17.1 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta //
Su, Sū., 22, 7.2 tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta //
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 45, 198.1 buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak /
Su, Cik., 6, 9.3 upadravāṃś ca yathāsvamupācaret //
Su, Cik., 6, 22.2 yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet //
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 15, 25.1 upadravāśca ye 'nye syustān yathāsvamupācaret /
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Cik., 36, 30.1 paścādanilakopo 'tra yathāsvaṃ tatra kārayet /
Su, Cik., 37, 86.2 yathāsvaṃ doṣaśamanānyupayojyāni yāni ca //
Su, Cik., 38, 14.1 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā /
Su, Cik., 40, 50.2 atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 2, 54.2 yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām //
Su, Ka., 5, 50.1 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret /
Su, Ka., 8, 21.2 tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ //
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 12, 6.1 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva /
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 15, 19.2 chinne 'rmaṇi bhavet samyag yathāsvam anupadravam //
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 17, 86.2 ahitācārato vāpi yathāsvaṃ tānupācaret //
Su, Utt., 18, 11.2 yathāsvaṃ dhūmapānena kaphamasya viśodhayet //
Su, Utt., 18, 30.2 añjanāścyotanasvedair yathāsvaṃ tamupācaret //
Su, Utt., 18, 75.1 yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ /
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 38, 4.2 trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu //
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 39, 309.1 avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ /
Su, Utt., 40, 23.3 viṣārśaḥkṛmisambhūto yathāsvaṃ doṣalakṣaṇaḥ //
Su, Utt., 41, 55.2 upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 44, 38.2 tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Su, Utt., 46, 13.2 veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ //
Su, Utt., 46, 25.1 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet /
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Su, Utt., 49, 8.2 pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet //
Su, Utt., 49, 17.1 saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ /
Su, Utt., 49, 18.1 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet /
Su, Utt., 55, 36.1 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi /
Su, Utt., 56, 21.1 pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti /
Su, Utt., 62, 5.1 viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bheṣajam /
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
Garuḍapurāṇa
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
GarPur, 1, 156, 56.2 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu //
GarPur, 1, 167, 52.2 tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt //
Ānandakanda
ĀK, 1, 19, 191.1 pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham /
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //