Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 88.2 janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 60, 71.2 ravitīrthe viśeṣeṇa revā puṇyaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 9.1 āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 96, 5.2 śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 97, 8.1 vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 156, 5.1 kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama /
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 12.3 vacanācca viśeṣeṇa dadāmyabhimataṃ varam //
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 200, 11.1 viśeṣeṇa tu rājendra sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //