Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
Gautamadharmasūtra
GautDhS, 2, 1, 14.1 bhaye viśeṣeṇa //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 5.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheye //
Vasiṣṭhadharmasūtra
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
Arthaśāstra
ArthaŚ, 2, 10, 40.2 viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam //
Buddhacarita
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
Carakasaṃhitā
Ca, Sū., 5, 82.1 balaṃ śiraḥkapālānāṃ viśeṣeṇābhivardhate /
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 17, 65.2 māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 21, 60.2 ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Vim., 3, 9.3 garīyastvaṃ viśeṣeṇa hetumat sampravakṣyate //
Ca, Śār., 4, 15.6 tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 8, 21.5 tasmādahitān āhāravihārān prajāsaṃpadam icchantī strī viśeṣeṇa varjayet /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Indr., 6, 18.2 durbalasya viśeṣeṇa narasyāntāya jāyate //
Ca, Indr., 10, 10.2 durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam //
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Mahābhārata
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 51, 21.2 kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana //
MBh, 5, 93, 7.2 tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam //
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 125, 2.2 mām eva hi viśeṣeṇa vibhāṣya parigarhase //
MBh, 5, 141, 9.2 viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ //
MBh, 6, 3, 12.1 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati /
MBh, 6, 16, 16.1 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ /
MBh, 6, 69, 13.2 brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca //
MBh, 7, 50, 62.2 kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā //
MBh, 7, 113, 15.2 babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī //
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 161, 28.1 pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ /
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 9, 30, 20.2 kauraveyo viśeṣeṇa kule janma ca saṃsmara //
MBh, 9, 31, 50.1 nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ /
MBh, 12, 14, 4.1 abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire /
MBh, 12, 22, 9.2 kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam //
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 69, 1.2 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate /
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 86, 1.3 prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm //
MBh, 12, 88, 34.2 tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret //
MBh, 12, 91, 32.2 tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite //
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 72.2 brāhmaṇasya viśeṣeṇa tattvajñānena jāyate //
MBh, 12, 206, 8.2 tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ //
MBh, 12, 210, 7.1 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ /
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 348, 4.2 manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ //
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 348, 19.1 ātmānaṃ ca viśeṣeṇa praśaṃsāmyanapāyini /
MBh, 13, 9, 22.2 śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā //
MBh, 13, 50, 13.1 jālaṃ ca yojayāmāsur viśeṣeṇa janādhipa /
MBh, 13, 62, 6.2 tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ //
MBh, 13, 62, 16.2 brāhmaṇāya viśeṣeṇa na sa pāpena yujyate //
MBh, 13, 62, 51.2 tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi //
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 83, 1.3 viśeṣeṇa narendrāṇām iti dharmam avekṣatām //
MBh, 13, 99, 19.1 durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 134, 8.1 striyaścaiva viśeṣeṇa strījanasya gatiḥ sadā /
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 17, 2, 6.2 pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye /
Manusmṛti
ManuS, 7, 150.2 striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet //
Rāmāyaṇa
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 76, 17.1 tasya bhūyo viśeṣeṇa maithilī janakātmajā /
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Rām, Utt, 54, 3.1 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ /
Saundarānanda
SaundĀ, 2, 47.2 dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam //
SaundĀ, 16, 47.2 duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ //
SaundĀ, 18, 40.1 aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 2.0 tad viśeṣeṇādṛṣṭakāritam //
VaiśSū, 5, 2, 4.0 tad viśeṣeṇādṛṣṭakāritam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 9.1 śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet /
AHS, Śār., 5, 94.2 durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ //
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 7, 8.1 sahajāni viśeṣeṇa rūkṣadurdarśanāni ca /
AHS, Nidānasthāna, 13, 44.2 prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ //
AHS, Nidānasthāna, 14, 1.3 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
AHS, Cikitsitasthāna, 1, 40.1 tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe /
AHS, Cikitsitasthāna, 2, 39.2 viṇmārgage viśeṣeṇa hitaṃ mocarasena tu //
AHS, Cikitsitasthāna, 2, 47.1 gudāgame viśeṣeṇa śoṇite vastiriṣyate /
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 7, 100.2 sarvatrāpi viśeṣeṇa pittam evopalakṣayet //
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 18, 4.1 yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam /
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
AHS, Cikitsitasthāna, 22, 65.2 śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ //
AHS, Kalpasiddhisthāna, 1, 10.1 pracchardayed viśeṣeṇa yāvat pittasya darśanam /
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 8, 1.4 acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ //
AHS, Utt., 9, 31.1 vamanaṃ sarvarogeṣu viśeṣeṇa kukūṇake /
AHS, Utt., 11, 10.2 sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam //
AHS, Utt., 25, 26.1 viṣayukte viśeṣeṇa jalajādyair hared asṛk /
AHS, Utt., 30, 3.1 eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 15.2 tadvattīkṣṇaṃ viśeṣeṇa tad vikāsi sudurjaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 178.2 sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām //
BKŚS, 18, 461.2 dṛśyamāno viśeṣeṇa bhṛguḥ pātārthinām iva //
BKŚS, 18, 600.2 uddhṛtās te viśeṣeṇa dāridryanirayān mayā //
BKŚS, 25, 81.2 vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram //
Daśakumāracarita
DKCar, 1, 1, 80.2 so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Kirātārjunīya
Kir, 3, 11.2 abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām //
Kūrmapurāṇa
KūPur, 1, 29, 48.1 vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī /
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 2, 6, 34.2 yāpi dhyātā viśeṣeṇa sāpi madvacanānugā //
KūPur, 2, 9, 20.2 gopanīyaṃ viśeṣeṇa yogināmapi durlabham //
KūPur, 2, 12, 33.2 pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā //
KūPur, 2, 15, 28.1 etasmānna pramādyeta viśeṣeṇa dvijottamaḥ /
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 17, 12.2 kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā //
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
KūPur, 2, 18, 9.2 home japye viśeṣeṇa tasmāt snānaṃ samācaret //
KūPur, 2, 18, 49.2 prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi //
KūPur, 2, 20, 28.2 deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam //
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
KūPur, 2, 20, 34.2 sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ //
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 29, 10.2 saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram //
KūPur, 2, 40, 14.2 paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
Liṅgapurāṇa
LiPur, 1, 20, 2.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi /
LiPur, 1, 61, 56.1 bhānorgativiśeṣeṇa cakravatparivartate /
LiPur, 1, 63, 6.1 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ /
LiPur, 1, 89, 105.1 divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam /
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 1, 94, 2.2 etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi //
LiPur, 2, 5, 47.1 pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ /
LiPur, 2, 6, 47.2 karavīro viśeṣeṇa nandyāvartamathāpi vā //
LiPur, 2, 21, 45.1 kṣattriyāṇāṃ viśeṣeṇa dvāraṃ vai paścimaṃ smṛtam /
LiPur, 2, 47, 13.2 pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye //
LiPur, 2, 50, 9.1 strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
LiPur, 2, 52, 9.2 vidveṣaṇaṃ viśeṣeṇa kuryāllāṅgalakasya ca //
Matsyapurāṇa
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
Nāradasmṛti
NāSmṛ, 1, 1, 59.1 kiṃtu rājñā viśeṣeṇa svadharmam anurakṣatā /
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 12, 117.2 tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt //
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 90.0 viśeṣeṇa tu jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
Suśrutasaṃhitā
Su, Sū., 33, 6.2 varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā //
Su, Sū., 33, 19.2 viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //
Su, Sū., 34, 4.2 rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 122.2 sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu //
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Sū., 46, 152.1 arucau ca viśeṣeṇa rasastasyopadiśyate /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Śār., 4, 13.2 sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 10, 44.3 rasāñjanaṃ viśeṣeṇa pānālepanayor hitam //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 19, 49.2 upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje //
Su, Cik., 24, 120.2 sthitāvuttānaśayane viśeṣeṇaiva garhitam //
Su, Cik., 40, 67.1 śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ /
Su, Ka., 8, 96.2 bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ //
Su, Utt., 18, 74.1 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ /
Su, Utt., 21, 35.1 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu /
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi //
Su, Utt., 38, 21.2 dadyāduttarabastīṃśca viśeṣeṇa yathoditān //
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 52, 29.1 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca /
Su, Utt., 54, 34.2 viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet //
Su, Utt., 56, 10.1 yatrasthamāmaṃ virujet tam eva deśaṃ viśeṣeṇa vikārajātaiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
Viṣṇupurāṇa
ViPur, 1, 15, 34.3 viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā //
Viṣṇusmṛti
ViSmṛ, 33, 2.1 parigrahaprasaṅgād viśeṣeṇa gṛhāśramiṇaḥ //
ViSmṛ, 77, 3.1 viśeṣeṇāyanadvayam //
ViSmṛ, 83, 19.1 viśeṣeṇa ca yoginaḥ //
Bhāratamañjarī
BhāMañj, 1, 914.1 strīsamakṣaṃ viśeṣeṇa raṇotsāho mamābhavat /
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
Garuḍapurāṇa
GarPur, 1, 50, 7.2 home japye viśeṣeṇa tasmātsnānaṃ samācaret //
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 72, 15.2 kācād yathāvad uttaravivardhamānau viśeṣeṇa //
GarPur, 1, 125, 5.1 ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
GarPur, 1, 137, 9.2 evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet //
GarPur, 1, 156, 8.2 sahajāni viśeṣeṇa rūkṣadurdarśanāni tu //
GarPur, 1, 163, 3.1 prakopanaiḥ prakupitā viśeṣeṇa vidāhibhiḥ /
GarPur, 1, 164, 1.2 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
GarPur, 1, 164, 40.2 varjanīyaṃ viśeṣeṇa kilāsaṃ siddhim icchatā //
Kathāsaritsāgara
KSS, 2, 4, 41.1 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
KSS, 5, 1, 205.1 uttamasya viśeṣeṇa kalaṅkotpādako janaḥ /
Kālikāpurāṇa
KālPur, 55, 70.2 puraścared viśeṣeṇa nānānaivedyavedanaiḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 216.2 audumbarī viśeṣeṇa anyā vā kṣīravāhinī //
Mātṛkābhedatantra
MBhT, 1, 3.2 tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 69.2 balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //
Rasaratnasamuccaya
RRS, 14, 98.1 agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
Rasaratnākara
RRĀ, R.kh., 10, 68.1 viśeṣeṇa praśasyante malā hemādidhātujāḥ /
Rasendracintāmaṇi
RCint, 8, 224.2 viśeṣeṇa praśasyante malā hemādidhātujāḥ //
Rasendrasārasaṃgraha
RSS, 1, 376.2 varjanīyā viśeṣeṇa bhiṣajā kīrtimicchatā //
Rasārṇava
RArṇ, 7, 135.0 dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
RArṇ, 10, 8.2 dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 11.0 viśeṣeṇa ca vasā pittaghnī majjā pittaghnataraḥ sarpiḥ pittaghnatamam ity arthaḥ //
SarvSund zu AHS, Utt., 39, 53.2, 11.0 viśeṣeṇa kuṣṭhādayo'nena śāmyanti atibalā vātāśca //
Tantrāloka
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 4.0 kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 7.2 yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām //
Śyainikaśāstra, 5, 14.2 viśeṣeṇa sravadvāridhautāmalaśilācitāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 viśeṣeṇa sapta dhātavo boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
Haribhaktivilāsa
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 2, 200.2 icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana //
HBhVil, 3, 241.3 home jape viśeṣeṇa tasmāt snānaṃ samācaret //
HBhVil, 4, 34.2 kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam //
HBhVil, 4, 324.2 viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām //
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
Janmamaraṇavicāra
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
Mugdhāvabodhinī
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 18, 6.2, 1.0 viśeṣeṇa vedhavidhānamāha dattvetyādi //
Rasakāmadhenu
RKDh, 1, 1, 32.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RKDh, 1, 1, 156.2 mṛdaṃgayantramadhunā viśeṣeṇa prayujyate //
Rasataraṅgiṇī
RTar, 3, 9.2 prayujyate viśeṣeṇa sattvapātanakarmaṇi //
RTar, 3, 14.2 ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate //
RTar, 3, 23.2 vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate //
RTar, 4, 5.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RTar, 4, 27.2 mṛdaṅgayantram adhunā viśeṣeṇa yujyate //
RTar, 4, 46.2 parisrutāmbunirmāṇe viśeṣeṇa prayujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 88.2 janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 60, 71.2 ravitīrthe viśeṣeṇa revā puṇyaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 9.1 āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 96, 5.2 śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 97, 8.1 vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 156, 5.1 kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama /
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 12.3 vacanācca viśeṣeṇa dadāmyabhimataṃ varam //
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 200, 11.1 viśeṣeṇa tu rājendra sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //
Uḍḍāmareśvaratantra
UḍḍT, 1, 5.2 mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho //
UḍḍT, 7, 4.1 mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā /