Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 2, 7.2, 9.0 ut ūrdhvaṃ sthāpanam utthāpanam //
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 16.2, 8.2 aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 6, 12.2, 12.0 ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //