Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 54.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 39, 6.2 saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ //
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 12.1 ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
KūPur, 1, 39, 24.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 39, 26.1 tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 42, 1.2 dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 1, 50, 7.1 tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
KūPur, 2, 14, 60.1 chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 16.1 athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
KūPur, 2, 23, 16.2 ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 20.1 tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
KūPur, 2, 23, 23.2 aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati //
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 43, 17.1 vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
KūPur, 2, 43, 29.2 adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati //
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //