Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Dvitīya upadeśaḥ, 47.2 āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet //
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
HYP, Tṛtīya upadeshaḥ, 57.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
HYP, Tṛtīya upadeshaḥ, 59.1 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
HYP, Tṛtīya upadeshaḥ, 63.2 vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ //
HYP, Tṛtīya upadeshaḥ, 79.1 ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
HYP, Tṛtīya upadeshaḥ, 82.2 valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 91.2 meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit //
HYP, Tṛtīya upadeshaḥ, 93.1 vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī /
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt //
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
HYP, Tṛtīya upadeshaḥ, 117.2 ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā //