Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 92.1 ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ /
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
ManuS, 5, 132.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //