Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 3.0 darśādūrdhvam ā darśādeko māsaḥ yatra kvaca dine'pyāhite garbhe sa eko māso gaṇayitavyaḥ //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 2, 1, 4, 2.0 tad ūrdhvam udasarpat tā ūrū abhavatām //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 3, 1, 5.0 daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na vā //
Aitareyabrāhmaṇa
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 3, 18.0 atha ūrdhvaṃ prasiddham agnihotram //
AVPr, 2, 9, 15.0 ata ūrdhvaṃ prasiddhaḥ paśubandhaḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 3.1 catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham /
AVŚ, 10, 8, 14.1 ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam /
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 13, 6.1 evaṃ prakramād ūrdhvam //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 17, 44.1 na cāta ūrdhvaṃ śuklaṃ vāso dhārayet //
BaudhDhS, 3, 9, 11.1 ata ūrdhvaṃ saṃcayaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 8.1 ata ūrdhvaṃ devaḥ //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 3, 1, 15.1 nityaṃ caiva bhuktvordhvam //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 12, 14.2 ūrdhvaṃ saṃvatsarāt pretaḥ pitṛtvam upapadyate //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 2, 15.0 tūṣṇīm ata ūrdhvam ayujo muṣṭīn lunoti //
BaudhŚS, 16, 3, 36.0 na tata ūrdhvaṃ nyūṅkhayantīti //
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
BaudhŚS, 16, 15, 10.0 catvāry ūrdhvaṃ vaiṣuvatāt tāny aṣṭādaśa //
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.1 yadi garbhaḥ sraṃsed ārdreṇa pāṇinā trir ūrdhvaṃ nābher unmṛjet /
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 2, 25, 5.1 pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam //
BhārGS, 3, 1, 5.1 strī caivaṃ bhartari pramīte pāṇigrahaṇād ūrdhvam //
BhārGS, 3, 14, 13.1 athordhvaṃ baliṃ ninayati /
BhārGS, 3, 17, 9.1 ata ūrdhvaṃ māsiśrāddhena //
BhārGS, 3, 19, 10.0 samānamata ūrdhvam //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 7.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 12.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 14.8 ata ūrdhvaṃ vimokṣāya brūhīti //
BĀU, 4, 3, 15.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 16.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 33.15 ata ūrdhvaṃ vimokṣāyaiva brūhīti /
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
Chāndogyopaniṣad
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
ChU, 2, 9, 7.1 atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ /
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 7, 1, 1.3 tatas ta ūrdhvaṃ vakṣyāmīti /
ChU, 8, 6, 5.2 athaitair eva raśmibhir ūrdhvam ākramate /
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 10.0 ūrdhvaṃ ca triṣvabhiplaveṣu //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 19.0 eta evāvṛttā ūrdhvaṃ viṣuvato 'bhiplavāḥ //
DrāhŚS, 9, 2, 18.0 sarvatrendrakratuṃ brāhmaṇācchaṃsinordhvaṃ viṣuvataḥ prāg atirātrāt //
DrāhŚS, 13, 4, 1.0 abhyukṣaṇaprabhṛtyata ūrdhvam //
DrāhŚS, 14, 1, 4.0 stomavimocanāccordhvam anyat samānam //
DrāhŚS, 14, 2, 9.0 upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane //
DrāhŚS, 15, 1, 4.0 tūṣṇīm ata ūrdhvaṃ veder ākramaṇam //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
Gautamadharmasūtra
GautDhS, 1, 4, 3.1 ūrdhvaṃ saptamāt pitṛbandhubhyo bījinaś ca mātṛbandhubhyaḥ pañcamāt //
GautDhS, 1, 5, 40.1 bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ //
GautDhS, 2, 1, 38.1 ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ //
GautDhS, 2, 3, 25.1 śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam //
GautDhS, 2, 5, 18.1 śrutvā cordhvaṃ daśamyāḥ pakṣiṇīm //
GautDhS, 2, 6, 21.0 bhojayed ūrdhvaṃ tribhyaḥ guṇavantam //
GautDhS, 2, 7, 43.1 ūrdhvaṃ bhojanād utsave //
GautDhS, 3, 10, 1.1 ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran //
GautDhS, 3, 10, 23.1 bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 9, 24.0 eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ //
GobhGS, 2, 5, 7.0 ūrdhvaṃ trirātrāt sambhava ity eke //
GobhGS, 2, 7, 23.0 ata ūrdhvam asamālambhanam ā daśarātrāt //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 10, 5.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 5, 1.0 ata ūrdhvaṃ vṛddhaśīlī syād iti samastoddeśaḥ //
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 3, 10, 18.0 taiṣyā ūrdhvam aṣṭamyāṃ gauḥ //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
GobhGS, 4, 4, 17.0 māghyā ūrdhvam aṣṭamyāṃ sthālīpākaḥ //
GobhGS, 4, 5, 1.0 kāmyeṣv ata ūrdhvam //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 11, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ śam ity ūrdhvam akṣaram udakrāmat //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 3, 6, 4.0 sa ūrdhvaṃ vṛto na paryādadhīta //
GB, 1, 3, 6, 11.0 sa vai gautamasya putra ūrdhvaṃ vṛto dhāvet //
GB, 1, 3, 22, 5.0 retaś ca mānnaṃ ceta ūrdhvam ubhāv iti samānam //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 17, 6.0 tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 8.0 etad vrata evāta ūrdhvam //
HirGS, 1, 11, 7.4 iti trirūrdhvamunmārṣṭi //
HirGS, 1, 23, 7.1 nityam ata ūrdhvaṃ parvasv āgneyena sthālīpākena yajate //
HirGS, 2, 2, 7.1 yadi garbhaḥ sraved ārdreṇāsyāḥ pāṇinā trir ūrdhvaṃ nābherunmārṣṭi /
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 12, 46.0 ūrdhvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar vā //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 15, 3.0 ata ūrdhvam abhreṣu nādhīyate //
JaimGS, 1, 16, 11.0 nordhvaṃ jānvor apaḥ prasnāyāt //
JaimGS, 1, 22, 9.0 ūrdhvaṃ trirātrāt saṃbhavaḥ //
JaimGS, 1, 22, 14.0 tato yāny ūrdhvam //
JaimGS, 1, 22, 16.0 ūrdhvam ardharātrāt saṃveśanaṃ viṣṇur yoniṃ kalpayatvityetena tṛcena //
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
JaimGS, 2, 5, 25.0 ūrdhvaṃ daśarātrācchrāddhaṃ dadyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 7.2 tasyordhvam annādyam utsīdati stanāv abhi /
Jaiminīyabrāhmaṇa
JB, 1, 123, 10.0 āyacched ūrdhvaṃ pratihārād udgātā //
JB, 1, 184, 11.0 taṃ parjanyo vṛṣṭyordhvam udaplāvayat //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 336, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 2, 155, 16.0 sa ha smeṣumātram ūrdhvam udardati //
Jaiminīyaśrautasūtra
JaimŚS, 1, 28.0 yajamāna evāta ūrdhvam abhidravati pariveṣaṇāya //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 2, 12.0 ata ūrdhvaṃ yathākāmam //
KauśS, 8, 2, 24.0 ūrdhvaṃ prajāṃ viśvavyacā ity udūhantīm //
KauśS, 8, 3, 13.1 anvārabdheṣvata ūrdhvaṃ karoti //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 9, 1, 24.1 ata ūrdhvaṃ yathākāmam //
KauśS, 10, 1, 2.0 ūrdhvaṃ kārttikyā ā vaiśākhyāḥ //
KauśS, 11, 3, 36.1 ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvān na iti juhoti //
KauśS, 14, 1, 31.1 ata ūrdhvaṃ barhiṣaḥ //
KauśS, 14, 5, 34.2 ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 1.1 ūrdhvam āgrahāyaṇyās tisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 4.0 te apām ūrdhvaṃ rasam udauhan //
KauṣB, 2, 5, 6.0 oṣadhīnāṃ ca vanaspatīnāṃ ca ūrdhvaṃ rasam udauhan //
KauṣB, 2, 5, 8.0 phalasyordhvaṃ rasam udauhan //
KauṣB, 2, 5, 10.0 annasyordhvaṃ rasam udauhan //
KauṣB, 2, 5, 12.0 retasa ūrdhvaṃ rasam udauhan //
KauṣB, 2, 6, 9.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 20.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
Kaṭhopaniṣad
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
Khādiragṛhyasūtra
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
KhādGS, 3, 1, 31.0 vṛddhaśīlī syād ata ūrdhvam //
KhādGS, 3, 2, 10.0 ūrdhvaṃ prekṣan devajanebhyaḥ //
KhādGS, 3, 2, 25.0 tata ūrdhvamabhrānadhyāyaḥ //
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 29.0 ūrdhvamagre pratimuñcati //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 9.0 dvivastro 'ta ūrdhvam //
KāṭhGS, 9, 12.0 nāta ūrdhvam abhreṣu //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 54, 16.0 ūrdhvam ākāśāya //
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
Kāṭhakasaṃhitā
KS, 10, 10, 45.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
KS, 19, 11, 26.0 ūrdhvaṃ nābhyā bibhṛyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 3.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
MS, 1, 8, 5, 29.0 ūrdhvaṃ divonmārṣṭi //
MS, 1, 9, 3, 8.0 ūrdhvam udatṛṇat pūrvapakṣaḥ pañcadaśaḥ //
MS, 2, 2, 8, 5.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
Mānavagṛhyasūtra
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 2, 2, 21.0 avattaṃ dvirabhighārya nāta ūrdhvaṃ sthālīpākaṃ pratyabhighārayati //
MānGS, 2, 8, 2.0 ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 10.1 evam ata ūrdhvam //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 2, 5, 38.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
PārGS, 3, 3, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 2, 2, 1.9 abhyañjītāharahas tata ūrdhvam /
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 11.10 kāmam ūrdhvaṃ deyam /
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 3, 1, 1.7 ūrdhvaṃ jigātu bheṣajam /
TĀ, 5, 4, 13.9 ūrdhvaṃ dhūnvanti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 2, 12, 8.0 ata ūrdhvaṃ śukleṣu //
VaikhGS, 3, 6, 1.0 ata ūrdhvaṃ parvaṇi sthālīpākena yajeta //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 8.0 ūrje tvety ūrdhvaṃ prātar unmārṣṭi //
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
Vaitānasūtra
VaitS, 4, 2, 6.1 ūrdhvaṃ sarvatra trīṇi sūktāni /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 6, 5, 7.1 ekāheṣūrdhvam anurūpād āvāpaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 9, 11.0 vṛkṣamūlaniketana ūrdhvaṃ ṣaḍbhyo māsebhyo 'nagnir aniketaḥ //
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
VasDhS, 11, 74.1 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
VasDhS, 13, 6.1 ata ūrdhvaṃ śuklapakṣeṣv adhīyīta //
VasDhS, 15, 15.1 ata ūrdhvaṃ na taṃ dharmayeyuḥ //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 76.1 ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 5, 3.2 ata ūrdhvaṃ patitasāvitrikā bhavanti /
VārGS, 8, 10.0 nāta ūrdhvamabhreṣu //
VārGS, 9, 17.1 dvivastro 'ta ūrdhvam /
VārGS, 10, 2.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ pañcamān mātṛbandhubhyo bījinaśca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 82.1 sāmidhenīprabhṛtyājyabhāgānteṣūrdhvam ājyabhāgābhyām ānuyājebhyo madhyamāḥ //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 6, 7, 29.1 ūrdhvaṃ svaruhomāt prāg anudeśād yūpo nopaspṛśyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 10.0 tata ūrdhvaṃ prakṛtivat //
ĀpDhS, 1, 9, 24.0 ūrdhvam ardharātrād ity eke //
ĀpDhS, 1, 32, 14.0 ūrdhvam ardharātrād adhyāpanam //
ĀpDhS, 2, 4, 27.0 tata ūrdhvaṃ brāhmaṇa evāgre gatau syāt //
ĀpDhS, 2, 18, 17.0 kṛtākṛtam ata ūrdhvam //
ĀpDhS, 2, 22, 11.0 na cāta ūrdhvaṃ pratigṛhṇīyāt //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
ĀpDhS, 2, 26, 23.0 rakṣye cāta ūrdhvaṃ maithunāt //
ĀpDhS, 2, 28, 9.0 tata ūrdhvaṃ na sūrkṣet //
Āpastambagṛhyasūtra
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 16, 15, 4.1 ekacitīkān evāta ūrdhvaṃ cinvīta //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 19, 13, 25.1 samānam ata ūrdhvaṃ pāśukaṃ karma //
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
ĀpŚS, 20, 7, 7.0 ūrdhvam ekādaśān māsād āśvatthe vraje 'śvaṃ badhnanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 19, 8.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ĀśvGS, 1, 22, 15.1 yad yat kiṃcāta ūrdhvam anūktaṃ syāt //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 3, 10, 3.1 uccair ūrdhvaṃ nāmnaḥ //
ĀśvGS, 4, 5, 1.0 saṃcayanam ūrdhvaṃ daśamyāḥ kṛṣṇapakṣasyāyujāsvekanakṣatre //
ĀśvGS, 4, 8, 13.0 ūrdhvam ardharātrāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 2.1 ūrdhvaṃ darśapūrṇamāsābhyāṃ yathopapatty eke prāg api somenaike //
ĀśvŚS, 4, 1, 26.1 ūrdhvaṃ prathamāyā agnipraṇayanīyāyā aupavasathye 'niyamaḥ //
ĀśvŚS, 4, 2, 11.1 prakṛtyāntya ūrdhvam paśviḍāyāḥ //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo vā nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 3, 16.0 tābhya ūrdhvaṃ sāmagāthān //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 9, 10.1 tasmād ūrdhvam atiriktoktham //
ĀśvŚS, 9, 10, 4.1 hotrakā ūrdhvaṃ pragāthebhyaḥ prathamān saṃpātāñśaṃseyuḥ //
ĀśvŚS, 9, 10, 11.1 hotrakā ūrdhvaṃ pragāthebhyaḥ śilpāny avikṛtāni śaṃseyuḥ //
ĀśvŚS, 9, 11, 13.0 ūrdhvam āśvinād atiriktokthyāni //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 17.1 ūrdhvam evodgūhati /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 10, 1, 4, 11.5 praṇītād ūrdhvaṃ samidha āhutaya iti hūyante //
ŚBM, 10, 5, 1, 4.7 vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 10, 5, 2, 6.8 tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati /
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 24, 13.0 ūrdhvaṃ daśamyā brāhmaṇebhyo dadyāt //
ŚāṅkhGS, 1, 25, 11.0 ūrdhvaṃ saṃvatsarād gṛhye 'gnau juhoti //
ŚāṅkhGS, 2, 1, 9.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ŚāṅkhGS, 3, 12, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakā aparapakṣeṣu //
ŚāṅkhGS, 4, 1, 5.0 ata ūrdhvam alaṃkṛtān //
ŚāṅkhGS, 4, 18, 13.0 yathāsukham ata ūrdhvam //
ŚāṅkhGS, 6, 2, 1.0 ūrdhvam āṣāḍhyāś caturo māsān nādhīyīta //
Ṛgveda
ṚV, 1, 88, 4.2 brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai //
Arthaśāstra
ArthaŚ, 1, 18, 15.1 upasthitaṃ ca rājyena madūrdhvam iti sāntvayet /
ArthaŚ, 2, 7, 27.1 māsād ūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
ArthaŚ, 2, 19, 18.1 tasyāḥ śatapadād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
ArthaŚ, 4, 1, 52.1 śatasahasrād ūrdhvaṃ rājagāmī nidhiḥ //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 6, 1.1 siddhaprayogād ūrdhvaṃ śaṅkārūpakarmābhigrahaḥ //
ArthaŚ, 4, 8, 5.1 trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchābhāvād anyatropakaraṇadarśanāt //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 83.0 ṭhājādāv ūrdhvaṃ dvitīyād acaḥ //
Carakasaṃhitā
Ca, Sū., 1, 92.2 uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca, Sū., 2, 17.1 ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ /
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 7, 47.1 snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Ca, Sū., 7, 48.1 yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 16.2 ūrdhvaṃ caivānulomaṃ ca yathādoṣaṃ yathābalam //
Ca, Sū., 17, 70.2 rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Ca, Sū., 17, 112.2 ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā //
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 23, 26.2 vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ //
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 12.2 sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate /
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 6, 4.3 sa tatrāvasthitaḥ śleṣmāṇamuraḥsthamupasaṃgṛhya pittaṃ ca dūṣayan viharatyūrdhvam adhastiryak ca /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 8, 15.1 saṃbhāṣāvidhimata ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta /
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Indr., 7, 26.1 ūrdhvaṃ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 90.1 sannipātajvarasyordhvaṃ trayodaśavidhasya hi /
Ca, Cik., 3, 103.1 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam /
Ca, Cik., 3, 164.2 ata ūrdhvaṃ kaphe mande vātapittottare jvare //
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 3, 197.1 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ /
Ca, Cik., 3, 227.1 jvaribhyo bahudoṣebhya ūrdhvaṃ cādhaśca buddhimān /
Ca, Cik., 4, 15.1 gatirūrdhvamadhaścaiva raktapittasya darśitā /
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 46.1 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi vā /
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 1, 4, 21.2 mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet //
Ca, Cik., 2, 3, 13.1 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā /
Lalitavistara
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 2, 38.2 subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam //
MBh, 1, 2, 40.2 parva digvijayād ūrdhvaṃ rājasūyikam ucyate //
MBh, 1, 2, 60.2 ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate //
MBh, 1, 2, 61.1 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam /
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 2, 191.1 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam /
MBh, 1, 2, 201.1 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam /
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 94, 51.3 tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva //
MBh, 1, 115, 28.29 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ /
MBh, 1, 122, 18.5 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ /
MBh, 1, 143, 20.13 bhīmasenam upādāya ūrdhvam ācakrame tataḥ //
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 217, 12.2 ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ //
MBh, 1, 218, 7.2 ūrdhvam ācakrame sā tu pannagī putragṛddhinī //
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 2, 0, 1.12 sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 43, 27.2 ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ //
MBh, 3, 48, 29.1 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava /
MBh, 3, 48, 37.1 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt /
MBh, 3, 49, 23.1 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta /
MBh, 3, 49, 26.2 varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā //
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 125, 20.2 yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ //
MBh, 3, 170, 24.1 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate /
MBh, 3, 203, 25.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 3, 203, 26.1 pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 3, 203, 27.1 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā /
MBh, 3, 219, 46.1 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām /
MBh, 3, 234, 19.1 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ /
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 247, 46.2 varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 263, 6.2 ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ //
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 4, 35, 18.1 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata /
MBh, 4, 48, 23.1 ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ /
MBh, 5, 38, 1.2 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 6, 7, 10.2 ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati //
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, BhaGī 12, 8.2 nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ //
MBh, 6, BhaGī 14, 18.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 6, BhaGī 15, 2.1 adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ /
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 121, 33.1 aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ /
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 7, 153, 18.2 ūrdhvam utpatya haiḍimbastāṃ māyāṃ māyayāvadhīt //
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 9, 57, 16.2 caratyūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā //
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 12, 12, 8.1 anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ /
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 84, 16.1 ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān /
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 97, 9.2 apraśasyas tadūrdhvaṃ syād anādeyaśca saṃsadi //
MBh, 12, 110, 25.2 ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 177, 16.1 vaktreṇotpalanālena yathordhvaṃ jalam ādadet /
MBh, 12, 178, 13.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 12, 178, 14.1 pakvāśayastvadho nābher ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 12, 178, 15.1 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā /
MBh, 12, 187, 13.1 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati /
MBh, 12, 187, 13.1 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati /
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 225, 8.2 adhaścordhvaṃ ca tiryak ca dodhavīti diśo daśa //
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 239, 18.1 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati /
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 286, 27.1 ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa /
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 308, 109.1 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ /
MBh, 12, 313, 30.1 pakṣīva plavanād ūrdhvam amutrānantyam aśnute /
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 12, 320, 19.1 śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām /
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 24, 12.2 ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu //
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 83, 47.1 ityuktvā cordhvam anayat tad reto vṛṣavāhanaḥ /
MBh, 13, 99, 22.2 ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe //
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 107, 32.1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
MBh, 13, 109, 50.1 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate /
MBh, 13, 110, 127.2 ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ //
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 13, 146, 10.1 dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat /
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
MBh, 13, 154, 2.2 tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ //
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 24, 4.3 prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt //
MBh, 14, 24, 9.1 prāṇāpānāvidaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ /
MBh, 14, 27, 17.2 ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate //
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 36, 28.1 saṃskāreṇordhvam āyānti yatamānāḥ salokatām /
MBh, 14, 39, 10.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 15, 10, 5.2 alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
Manusmṛti
ManuS, 1, 92.1 ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ /
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
ManuS, 5, 132.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //
Mūlamadhyamakārikāḥ
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
Rāmāyaṇa
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Ay, 20, 4.2 tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām //
Rām, Ay, 20, 20.1 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram /
Rām, Ār, 40, 15.2 indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ //
Rām, Ār, 45, 5.1 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim /
Rām, Ki, 11, 5.2 ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān //
Rām, Ki, 28, 31.1 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ /
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 20, 9.1 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 31, 27.2 ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam //
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 63, 23.2 ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśam āgatā //
Rām, Yu, 18, 18.2 ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam //
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 37, 4.1 vīkṣamāṇā diśaḥ sarvāstiryag ūrdhvaṃ ca vānarāḥ /
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Saundarānanda
SaundĀ, 1, 25.2 munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 8.0 nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam //
Śira'upaniṣad
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.8 mastiṣkād ūrdhvaṃ prerayaty avamāno 'dhiśīrṣataḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
Abhidharmakośa
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
Agnipurāṇa
AgniPur, 8, 9.2 pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān //
AgniPur, 8, 12.1 māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm /
AgniPur, 248, 35.1 ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 27.1 yathākramaṃ yathāyogam ata ūrdhvaṃ prayojayet /
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 8, 6.2 prayāti nordhvaṃ nādhastād āhāro na ca pacyate //
AHS, Sū., 11, 21.2 kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam //
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Sū., 18, 37.1 adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ /
AHS, Sū., 20, 17.2 nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ //
AHS, Sū., 22, 30.1 ūrdhvaṃ keśabhuvo yāvad aṅgulaṃ dhārayecca tam /
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 27, 15.1 gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ vā caturaṅgule /
AHS, Sū., 27, 16.1 ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake /
AHS, Sū., 27, 26.2 yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe //
AHS, Sū., 27, 29.1 ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule /
AHS, Sū., 29, 27.2 ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ //
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 7.2 vatsarād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
AHS, Śār., 1, 97.2 tryahād ūrdhvaṃ vidāryādivargakvāthena sādhitā //
AHS, Śār., 2, 13.2 snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ //
AHS, Śār., 2, 46.2 ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca //
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 4, 4.1 tasyordhvaṃ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt /
AHS, Śār., 4, 6.2 jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt //
AHS, Śār., 4, 18.1 vaṃśāśrite sphijorūrdhvaṃ kaṭīkataruṇe smṛte /
AHS, Śār., 4, 22.2 tiryag ūrdhvaṃ ca nirdiṣṭau pārśvasaṃdhī tayor vyadhāt //
AHS, Śār., 4, 32.2 keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ //
AHS, Śār., 4, 36.2 āntaro mastakasyordhvaṃ sirāsaṃdhisamāgamaḥ //
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Śār., 6, 40.1 ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate /
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 3, 8.2 ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam //
AHS, Nidānasthāna, 3, 19.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan //
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 5, 6.2 sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān //
AHS, Nidānasthāna, 5, 14.1 ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage /
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 30.2 udāno vikṛto doṣān sarvāsvapyūrdhvam asyati //
AHS, Nidānasthāna, 9, 40.2 nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ //
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 61.1 ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ /
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 2, 6.2 ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau //
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 11.2 ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān //
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā /
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 13, 21.1 pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā /
AHS, Cikitsitasthāna, 13, 24.1 ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā /
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 22, 68.2 udānaṃ yojayed ūrdhvam apānaṃ cānulomayet //
AHS, Kalpasiddhisthāna, 3, 3.1 ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam /
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Kalpasiddhisthāna, 5, 41.2 ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi //
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Utt., 1, 5.2 baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 3, 14.1 ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ /
AHS, Utt., 8, 2.1 sirābhirūrdhvaṃ prasṛtā netrāvayavam āśritāḥ /
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 14, 2.2 śalākayāvakṛṣṭo 'pi punarūrdhvaṃ prapadyate //
AHS, Utt., 14, 12.2 daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva //
AHS, Utt., 21, 60.2 yātyūrdhvaṃ vaktradaurgandhyaṃ kurvann ūrdhvagudastu saḥ //
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 30, 30.2 sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ //
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 31, 16.1 triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā /
AHS, Utt., 31, 19.2 pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 36, 6.2 snigdhā vicitravarṇābhistiryag ūrdhvaṃ ca citritāḥ //
AHS, Utt., 37, 6.2 ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati //
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
AHS, Utt., 39, 90.1 tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ /
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
Bodhicaryāvatāra
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
Divyāvadāna
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 14, 10.1 dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Harivaṃśa
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 20, 5.1 ūrdhvam ācakrame tasya somatvaṃ bhāvitātmanaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 71.1 tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ /
KumSaṃ, 6, 93.2 te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ //
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
Kāmasūtra
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 502.2 ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 503.2 ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 603.2 tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat //
KātySmṛ, 1, 753.1 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
Kūrmapurāṇa
KūPur, 1, 2, 54.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 39, 6.2 saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ //
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 12.1 ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
KūPur, 1, 39, 24.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 39, 26.1 tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 42, 1.2 dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 1, 50, 7.1 tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
KūPur, 2, 14, 60.1 chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 16.1 athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
KūPur, 2, 23, 16.2 ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 20.1 tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
KūPur, 2, 23, 23.2 aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati //
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 43, 17.1 vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
KūPur, 2, 43, 29.2 adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati //
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
Liṅgapurāṇa
LiPur, 1, 17, 37.1 bhavānūrdhvaṃ prayatnena gantumarhasi satvaram /
LiPur, 1, 17, 44.2 tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ //
LiPur, 1, 27, 29.1 ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā /
LiPur, 1, 29, 78.1 tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye /
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 53, 21.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
LiPur, 1, 53, 23.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
LiPur, 1, 53, 37.2 saṃvaho vivahaścātha tataścordhvaṃ parāvahaḥ //
LiPur, 1, 53, 39.2 yojanānāṃ mahīpṛṣṭhādūrdhvaṃ pañcadaśa ā dhruvāt //
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 57, 29.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
LiPur, 1, 57, 29.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 57, 30.2 vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ //
LiPur, 1, 57, 30.2 vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ //
LiPur, 1, 57, 31.1 tasmācchanaiścaraścordhvaṃ tasmātsaptarṣimaṇḍalam /
LiPur, 1, 57, 31.2 ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ //
LiPur, 1, 60, 16.2 pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ //
LiPur, 1, 60, 17.2 pārśvata ūrdhvam adhaścaiva tamo nāśayate samam //
LiPur, 1, 63, 2.3 dakṣātprācetasādūrdhvaṃ sṛṣṭirmaithunasaṃbhavā //
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 89.1 ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam /
LiPur, 1, 70, 147.1 ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ /
LiPur, 1, 70, 147.2 yasmātpravartate cordhvamūrdhvasrotāstataḥ smṛtaḥ //
LiPur, 1, 70, 230.1 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum /
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 16.1 ata ūrdhvaṃ punaścāpi aduṣṭāpatiteṣu ca /
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 89, 103.2 sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā //
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 44.1 khinnasya dhāraṇāyogādvāyurūrdhvaṃ pravartate /
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 2, 18, 15.1 ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ /
LiPur, 2, 21, 47.2 pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 5, 2.3 dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā //
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 18, 16.1 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet /
MPur, 18, 21.2 sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate //
MPur, 22, 87.1 ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam /
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 86, 2.3 dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ //
MPur, 91, 3.1 aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā /
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 101, 50.2 palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 101, 71.1 haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam /
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 122, 91.2 ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata //
MPur, 123, 15.2 ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ //
MPur, 124, 1.2 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim /
MPur, 124, 40.1 ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate /
MPur, 124, 81.2 yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ //
MPur, 125, 44.1 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ /
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 128, 72.1 nakṣatramaṇḍalaṃ cāpi somād ūrdhvaṃ prasarpati /
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 73.1 vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ /
MPur, 128, 73.1 vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ /
MPur, 128, 73.2 tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ //
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 74.2 saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve //
MPur, 128, 75.2 grahāntaram athaikaikamūrdhvaṃ nakṣatramaṇḍalāt //
MPur, 140, 54.2 duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā //
MPur, 141, 35.1 vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram /
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 176, 6.1 tvam ādityapathād ūrdhvaṃ jyotiṣāṃ copari sthitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 96.2 anākāritam apy ūrdhvaṃ vatsarārdhād vivardhate //
NāSmṛ, 2, 1, 177.2 śoṣam āgacchataś coṣṭhāv ūrdhvaṃ tiryak ca vīkṣate //
NāSmṛ, 2, 13, 2.1 pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ /
NāSmṛ, 2, 20, 15.1 ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam /
Nāṭyaśāstra
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 6, 21.1 ata ūrdhvam avyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ //
Su, Sū., 12, 15.1 ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 12, 29.2 ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam //
Su, Sū., 14, 6.2 tad varṣād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 19.1 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ /
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 36.1 ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 12.1 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ /
Su, Sū., 21, 19.1 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ /
Su, Sū., 21, 33.1 ata ūrdhvaṃ sthānasaṃśrayaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 18.1 vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī /
Su, Sū., 35, 7.1 madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me /
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 35, 9.2 jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 38, 66.1 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 45, 205.2 sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam /
Su, Sū., 46, 53.1 athordhvaṃ māṃsavargānupadekṣyāmaḥ /
Su, Sū., 46, 139.1 ata ūrdhvaṃ phalānyupadekṣyāmaḥ /
Su, Sū., 46, 211.1 śākānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Sū., 46, 525.2 sampravakṣyāmyataścordhvam āhāragatiniścayam //
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Nid., 1, 64.1 vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ /
Su, Nid., 1, 72.1 vāyurūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ /
Su, Nid., 1, 90.1 aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 5, 9.1 kṣudrakuṣṭhānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Nid., 9, 24.1 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ /
Su, Nid., 9, 24.2 jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 15, 8.1 kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham //
Su, Śār., 1, 9.1 ata ūrdhvaṃ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 7, 21.2 pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 9, 12.1 ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇam upadekṣyāmaḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 17.2 ata ūrdhvaṃ snigdhenānnasaṃsargeṇopacaret //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 58.1 ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ //
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Cik., 1, 99.1 māsādūrdhvaṃ tatastena kṛṣṇamālepayedvraṇam /
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 3, 22.2 pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate //
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 53.1 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 11.2 vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 8.1 rasāyanīnāṃ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṃ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti //
Su, Cik., 13, 24.1 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān /
Su, Cik., 13, 27.1 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ /
Su, Cik., 14, 10.1 ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 28.1 ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ /
Su, Cik., 16, 35.2 sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ //
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 23, 6.2 doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ /
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 9.1 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 6.1 ata ūrdhvaṃ kaṣāyasnehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 11.1 ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 33, 34.2 guṇotkarṣād vrajatyūrdhvam apakvaṃ vamanaṃ punaḥ //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 32.1 ata ūrdhvaṃ vyāpado vakṣyāmaḥ /
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 53.2 śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet //
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 38, 37.1 ata ūrdhvaṃ dvādaśaprasṛtān vakṣyāmaḥ /
Su, Cik., 38, 42.1 ata ūrdhvaṃ pravakṣyante bastayo 'tra vibhāgaśaḥ /
Su, Ka., 1, 34.2 upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā //
Su, Ka., 2, 18.1 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi /
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 4, 24.1 snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 8, 25.2 ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Utt., 1, 20.2 sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ //
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 13, 8.2 svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet //
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 18, 33.1 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam /
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 42, 9.2 dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām //
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā /
Su, Utt., 45, 5.2 āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet //
Su, Utt., 45, 7.1 ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam /
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 49, 7.2 ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt //
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 55, 3.1 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Su, Utt., 64, 56.2 ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ /
Su, Utt., 64, 65.1 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ /
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Sāṃkhyakārikā
SāṃKār, 1, 44.1 dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavatyadharmeṇa /
SāṃKār, 1, 54.1 ūrdhvaṃ sattvaviśālas tamoviśālaśca mūlataḥ sargaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.1 dharmeṇa gamanam ūrdhvam /
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
Sūryasiddhānta
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.5 prājāpatye trisaṃvatsarād ūrdhvaṃ na tiṣṭhed ity ṛṣayo vadanti /
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
Viṣṇupurāṇa
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 2, 4, 75.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 3, 11, 58.2 atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā //
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 13, 14.2 tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate //
ViPur, 3, 13, 16.2 bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām //
ViPur, 5, 6, 1.3 cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca //
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 4, 20.1 arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā /
ViPur, 6, 4, 23.2 ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
Viṣṇusmṛti
ViSmṛ, 23, 51.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet /
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 67, 20.1 ūrdhvam ākāśāya //
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 53.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //
YāSmṛ, 2, 102.2 śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet //
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
YāSmṛ, 3, 167.1 ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam /
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 7.0 ūrdhvaṃ gamo 'syāstīti ūrdhvagamam //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
Bhāratamañjarī
BhāMañj, 5, 171.2 tamo hi maraṇādūrdhvaṃ lambamānam anaiśikam //
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 5.1, 1.0 prāṇavātena nītvordhvaṃ koṭare candrajāṃ kalām //
Devīkālottarāgama
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
Garuḍapurāṇa
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 11, 32.1 savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ /
GarPur, 1, 12, 15.1 aniruddho dvādaśātmā atha ūrdhvam anantakaḥ /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 22, 3.2 hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam //
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 45, 30.2 dvādaśātmā dvādaśabhir ata ūrdhvamanantakaḥ //
GarPur, 1, 56, 19.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
GarPur, 1, 65, 113.1 ūrdhvaṃ dvābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake /
GarPur, 1, 66, 4.1 ata ūrdhvamanantaḥ syācchakre rekādikaiḥ kramāt /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 148, 9.1 ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhitam /
GarPur, 1, 149, 3.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan //
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
GarPur, 1, 152, 7.1 madhyamūrdhvamadhastiryagavyathāṃ saṃjanayeddhṛdaḥ /
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 166, 9.2 kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ //
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 34.2 jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi vā //
Hitopadeśa
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 3, 24.18 tato yāvad asau dadhibhāṇḍaṃ bhūmau nidhāyordhvam avalokate tāvat tena kākavartakau dṛṣṭau /
Kathāsaritsāgara
KSS, 1, 1, 28.2 tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ //
KSS, 5, 1, 95.1 snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ /
KSS, 5, 2, 44.1 yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
Kālikāpurāṇa
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 206.1 jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu /
Mātṛkābhedatantra
MBhT, 2, 5.2 ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam //
MBhT, 7, 35.1 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu /
MBhT, 11, 38.3 ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 1.0 dvādaśavarṣād ūrdhvaṃ tat ityādi //
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 19.1, 3.0 ūrdhvam kalāsahasrāṇi balaguṇābhyāṃ paripakvaśarīratvāt //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.1 ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.2 kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 264.0 ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 571.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ /
Rasahṛdayatantra
RHT, 1, 31.2 dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram //
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 6, 12.2 chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
RHT, 19, 4.1 tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 3, 9.1 bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /
RMañj, 4, 13.1 śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
Rasaprakāśasudhākara
RPSudh, 1, 53.2 svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //
RPSudh, 1, 129.1 tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
Rasaratnasamuccaya
RRS, 1, 58.2 dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram //
RRS, 3, 26.2 jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //
RRS, 5, 59.1 channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
RRS, 5, 98.0 nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 9, 20.1 sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 10, 43.2 caturaṅgulataścordhvaṃ valayena samanvitā //
RRS, 10, 63.1 ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
RRS, 11, 38.0 śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //
RRS, 12, 76.1 tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rasaratnākara
RRĀ, R.kh., 3, 31.2 tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //
RRĀ, R.kh., 4, 6.2 sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 8, 20.1 adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /
RRĀ, R.kh., 8, 23.2 dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //
RRĀ, R.kh., 9, 12.1 ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /
RRĀ, R.kh., 10, 21.2 tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ //
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
RRĀ, Ras.kh., 8, 85.1 tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ /
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 7, 18.1 liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
RRĀ, V.kh., 8, 109.1 ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 18, 119.1 caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
RRĀ, V.kh., 19, 132.2 ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //
Rasendracintāmaṇi
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 7, 8.2 na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 64.2 tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet //
RCint, 8, 101.0 raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //
RCint, 8, 104.2 subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //
RCint, 8, 187.2 raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 4, 87.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
RCūM, 5, 20.2 sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RCūM, 5, 139.1 caturaṅgulataścordhvaṃ valayena samanvitā /
RCūM, 5, 161.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /
RCūM, 11, 14.1 jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
RSS, 1, 337.1 puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt /
RSS, 1, 368.1 śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ /
Rasādhyāya
RAdhy, 1, 56.2 pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //
RAdhy, 1, 169.2 jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
Rasārṇava
RArṇ, 4, 11.1 sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 169.2 ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //
RArṇ, 12, 70.3 navame śabdavedhī syādata ūrdhvaṃ na vidyate //
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
RArṇ, 12, 325.2 tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 16, 24.2 tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //
RArṇ, 18, 213.3 ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam /
Ratnadīpikā
Ratnadīpikā, 1, 54.1 dhāgaṇī padārāya ūrdhvaṃ cāsiprahārāya chedacchedāya bindubhiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Manuṣyādivargaḥ, 44.0 tadūrdhvaṃ sūkṣmajihvā yā ghaṇṭikā lambikā ca sā //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 86.2 ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ //
RājNigh, Sattvādivarga, 82.2 pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 1.0 ūrdhvaṃ gacchatīti ūrdhvagamam //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 2.2 adhaśchādanam ūrdhvaṃ ca raktaṃ śuklaṃ vicintayet /
Tantrasāra
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 1, 86.2 ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ //
TĀ, 4, 140.1 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 125.2 pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ //
TĀ, 8, 126.2 tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ //
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 8, 130.1 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ /
TĀ, 8, 132.2 ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare //
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 160.1 brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca /
TĀ, 8, 165.2 ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam //
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
TĀ, 8, 215.1 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
TĀ, 8, 223.1 prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam /
TĀ, 8, 244.2 umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param //
TĀ, 8, 250.1 tadūrdhvaṃ vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ /
TĀ, 8, 283.1 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
TĀ, 8, 295.1 puṃsa ūrdhvaṃ tu niyatistatrasthāḥ śaṃkarā daśa /
TĀ, 8, 341.1 vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam /
TĀ, 8, 361.1 suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet /
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 8, 364.2 prabuddhāvaraṇādūrdhvaṃ samayāvaraṇaṃ mahat //
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 4, 46.1 tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 4, 56.1 kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu /
ĀK, 1, 4, 74.1 gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet /
ĀK, 1, 4, 84.1 tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ĀK, 1, 5, 50.1 pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 114.1 oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
ĀK, 1, 9, 27.1 tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset /
ĀK, 1, 12, 170.2 tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam //
ĀK, 1, 13, 20.2 tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare //
ĀK, 1, 15, 36.2 māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam //
ĀK, 1, 15, 78.2 ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ //
ĀK, 1, 15, 559.2 dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi //
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 15, 631.1 ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api /
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 20, 67.1 vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 20, 87.1 gudamākuñcayedyogī nayedūrdhvam apānakam /
ĀK, 1, 20, 89.1 oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham /
ĀK, 1, 20, 96.2 sa bījaścordhvamāyāti śaktyā pratihataḥ svayam //
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 23, 55.2 tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet //
ĀK, 1, 23, 69.2 tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet //
ĀK, 1, 23, 131.1 tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam /
ĀK, 1, 23, 143.1 tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ /
ĀK, 1, 23, 143.2 pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam //
ĀK, 1, 23, 155.2 kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām //
ĀK, 1, 23, 156.1 tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 170.1 adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam /
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 24, 182.2 baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam //
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 43.2 amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 1, 26, 147.1 uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam /
ĀK, 1, 26, 169.2 dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //
ĀK, 1, 26, 213.2 caturaṅgulataścordhvaṃ valayena samanvitā //
ĀK, 1, 26, 236.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 5, 26.1 praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi /
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 7, 108.1 lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 110.2 hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
Āryāsaptaśatī
Āsapt, 2, 94.2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 31.0 ūrdhvaṃ vartanam udvartanam //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 21.1 ūrdhvaṃ gatiḥ puttravatāṃ niruktā manīṣibhir dharmavatāṃ variṣṭhaiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 34.0 sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //
ŚdhSaṃh, 2, 12, 17.1 piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 185.2 pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.1 śarāveṇa tato vahniṃ prajvālyordhvamavasthitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 16.2 ūrdhvaṃ deyaṃ puṭaṃ tasya yantraṃ kacchapasaṃjñakam //
Abhinavacintāmaṇi
ACint, 1, 51.2 caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam //
ACint, 1, 118.2 ūrdhvaṃ śūlaviṣadoṣaharaṃ tadrocanaṃ tu tanukāntikaraṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 248.3 ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ //
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 202.2 ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //
BhPr, 7, 3, 256.1 guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /
Dhanurveda
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 82.2 dṛḍhāskoṭaṃ prakurvīta ūrdhvaṃ sandhānayojitam //
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
DhanV, 1, 140.1 ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet /
DhanV, 1, 140.2 samukto mārgaṇo lakṣyādūrdhvaṃ yāti na saṃśayaḥ //
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
Gheraṇḍasaṃhitā
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 3, 15.2 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
GherS, 3, 45.1 dharām avaṣṭabhya karadvayābhyām ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 8, 38.2 vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau //
GokPurS, 9, 52.2 cakhāna bhūtalaṃ gaṅgā pātālād ūrdhvam āgatā //
Gorakṣaśataka
GorŚ, 1, 25.1 ūrdhvaṃ meḍhrād adho nābheḥ kandayoniḥ khagāṇḍavat /
GorŚ, 1, 38.1 prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
GorŚ, 1, 48.2 sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
GorŚ, 1, 49.2 prabuddhā vahniyogena vratya ūrdhvaṃ suṣumṇayā //
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 55.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
GorŚ, 1, 70.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā //
GorŚ, 1, 80.2 apānam ūrdhvam ākṛṣya mūlabandho 'bhidhīyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.1 kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 16.2 prākpañcapalād ūrdhvaṃ yāvad ā ṣoḍaśaṃ palam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 daradaṃ hiṅgulaḥ daradam ūrdhvaṃ pātayet ḍamaruyantre sūtavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haribhaktivilāsa
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 5, 271.1 ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam /
HBhVil, 5, 319.2 ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Dvitīya upadeśaḥ, 47.2 āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet //
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
HYP, Tṛtīya upadeshaḥ, 57.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
HYP, Tṛtīya upadeshaḥ, 59.1 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
HYP, Tṛtīya upadeshaḥ, 63.2 vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ //
HYP, Tṛtīya upadeshaḥ, 79.1 ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
HYP, Tṛtīya upadeshaḥ, 82.2 valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 91.2 meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit //
HYP, Tṛtīya upadeshaḥ, 93.1 vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī /
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt //
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
HYP, Tṛtīya upadeshaḥ, 117.2 ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā //
Janmamaraṇavicāra
JanMVic, 1, 52.2 tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 14, 4.0 avaśabdo nivyadhanād ūrdhvaṃ ca pāṭhakramāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 3, 4, 125.0 yad ita ūrdhvaṃ samidha ādadhāty amuṣmiṃs tena loke pratitiṣṭhati //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 44.2 uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm //
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 2, 7.2, 9.0 ut ūrdhvaṃ sthāpanam utthāpanam //
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 16.2, 8.2 aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 6, 12.2, 12.0 ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 21.1 tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ //
ParDhSmṛti, 7, 5.1 daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //
RKDh, 1, 1, 115.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RKDh, 1, 1, 148.3 ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
RKDh, 1, 1, 191.2 mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //
RKDh, 1, 1, 227.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
RKDh, 1, 2, 29.1 ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /
RKDh, 1, 2, 44.4 subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 26.2, 1.0 somānalayantramāha ūrdhvamiti //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 10, 31.2, 2.0 vartulā mūlād ūrdhvamiti bodhyam //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
RRSṬīkā zu RRS, 10, 63.2, 1.0 atha lāvakapuṭamāha ūrdhvamiti //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Rasasaṃketakalikā
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 1, 28.2 sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
Rasataraṅgiṇī
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
Rasārṇavakalpa
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
RAK, 1, 271.2 ekaviṃśadinād ūrdhvaṃ deśe nirvātasaṃsthite //
RAK, 1, 388.1 māsādūrdhvaṃ samuddhṛtya sūtena saha mardayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 113.1 gatvā cordhvamapyārohed adho 'pyavataret tiryagapi pravicinuyāt //
SDhPS, 5, 185.2 himavantaṃ sa gatvāna tiryagūrdhvamadhastathā //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 14.2 utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 107.1 ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 22.1 tato nirīkṣate cordhvam adhaścaiva diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 193, 14.1 ūrdhvaṃ na tiryaṅnādhastādyadāntas tasya dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 227, 43.2 ata ūrdhvaṃ yojaneṣu pādakṛcchram udāhṛtaḥ //
Yogaratnākara
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 327.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt /
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 9, 1, 8.0 āgnimārutād ūrdhvam āgamāt trayāṇāṃ śastrāṇām ukthyo bhavati //
ŚāṅkhŚS, 9, 1, 9.0 ekāgamād ūrdhvam ukthyebhyaḥ ṣoḍaśau //
ŚāṅkhŚS, 9, 1, 10.0 trayodaśāgamād ūrdhvaṃ ṣoḍaśino 'tirātraḥ //
ŚāṅkhŚS, 15, 3, 4.0 ūrdhvam ṣoḍaśino 'tiriktokthyam //
ŚāṅkhŚS, 15, 8, 6.0 āśvinād ūrdhvam atiriktokthāni //
ŚāṅkhŚS, 15, 16, 1.0 ata ūrdhvam keśavapanīyaḥ //