Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 97.1 kṣipraṃ bhadraṃ yānaṃ yojaya //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 18, 209.1 yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham //