Occurrences

Bhāradvājagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Narmamālā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 11.0 tūrṇaṃ yajate //
Buddhacarita
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
Mahābhārata
MBh, 1, 25, 2.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt /
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 28, 8.1 tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat /
MBh, 1, 29, 7.4 iti saṃcintya garuḍastayostūrṇaṃ nirākaraḥ /
MBh, 1, 29, 7.5 tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet //
MBh, 1, 39, 20.2 jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam //
MBh, 1, 39, 32.3 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ //
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 51, 8.4 āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam /
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 57, 44.1 gṛhītvā tat tadā śyenastūrṇam utpatya vegavān /
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 110, 40.2 yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ /
MBh, 1, 116, 31.3 madrarājātmajā tūrṇam anvārohad yaśasvinī /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 123, 33.2 yadi śiṣyo 'si me tūrṇaṃ vetanaṃ sampradīyatām //
MBh, 1, 127, 6.2 kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā //
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.68 śarair nānāvidhaistūrṇaṃ pārthaṃ pracchādya sarvaśaḥ /
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 136, 9.6 suraṅgāṃ viviśustūrṇaṃ mātrā sārdham ariṃdamāḥ /
MBh, 1, 137, 17.4 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan /
MBh, 1, 138, 1.2 tena vikramatā tūrṇam ūruvegasamīritam /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 139, 10.2 bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama /
MBh, 1, 141, 18.1 tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ /
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 158, 23.1 ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam /
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 192, 7.219 sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati /
MBh, 1, 210, 17.2 narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 212, 1.339 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 214, 32.3 arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ //
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
MBh, 2, 42, 41.1 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 66, 24.2 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api /
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 3, 19, 3.2 raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ //
MBh, 3, 20, 26.2 vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ //
MBh, 3, 22, 3.1 tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva /
MBh, 3, 70, 20.2 so 'vatīrya rathāt tūrṇaṃ śātayāmāsa taṃ drumam //
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 153, 16.2 gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ //
MBh, 3, 159, 32.1 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ /
MBh, 3, 166, 7.1 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale /
MBh, 3, 167, 7.1 tato mātalinā tūrṇaṃ hayās te sampracoditāḥ /
MBh, 3, 185, 46.1 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 234, 21.1 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge /
MBh, 3, 255, 1.2 saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata /
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 270, 29.2 kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt //
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 272, 8.2 prayayāvindrajid rājaṃs tūrṇam āyodhanaṃ prati //
MBh, 3, 295, 7.2 āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt //
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 36, 37.2 gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat //
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 52, 7.2 tūrṇaṃ śarasahasreṇa pārtham apratimaujasam /
MBh, 4, 52, 24.2 gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām //
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 53, 29.2 tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat //
MBh, 4, 53, 44.2 iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot //
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 58, 6.1 iṣubhir bahubhistūrṇaṃ samare lomavāhibhiḥ /
MBh, 4, 59, 8.2 chatraṃ cicheda bhīṣmasya tūrṇaṃ tad apatad bhuvi //
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 4, 60, 11.2 tūrṇaṃ padānyaṣṭaśatāni gatvā viviṃśateḥ syandanam āruroha //
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 63, 51.2 praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ //
MBh, 5, 16, 12.1 āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ /
MBh, 5, 46, 13.2 dūto nastūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ //
MBh, 5, 81, 58.2 tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ //
MBh, 5, 81, 61.1 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ /
MBh, 5, 82, 21.1 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi /
MBh, 5, 135, 28.2 tato javena mahatā tūrṇam aśvān acodayat //
MBh, 5, 140, 15.1 yuddhāyāpatatastūrṇaṃ vāritān savyasācinā /
MBh, 5, 160, 29.1 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt /
MBh, 5, 181, 3.1 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam /
MBh, 5, 181, 15.2 atha māṃ kaśmalāviṣṭaṃ sūtastūrṇam apāvahat /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 181, 34.3 rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat //
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 43, 34.2 dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 48.1 bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim /
MBh, 6, 43, 71.2 kuntibhojastatastūrṇaṃ śaravrātair avākirat //
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 45, 42.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 45, 55.1 utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam /
MBh, 6, 46, 2.1 dharmarājastatastūrṇam abhigamya janārdanam /
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 61.2 prakāśau ca punastūrṇaṃ babhūvatur ubhau raṇe //
MBh, 6, 49, 29.1 tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
MBh, 6, 49, 36.2 pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
MBh, 6, 49, 38.2 bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt //
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 6, 50, 105.1 sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā /
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 51, 5.2 saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 52, 16.1 abhimanyustatastūrṇam irāvāṃśca tataḥ param /
MBh, 6, 54, 8.2 abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 6, 54, 9.2 vyadhametāṃ śitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 55, 76.2 abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro 'bhisasāra tūrṇam //
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 58, 9.2 nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam //
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 6, 68, 25.1 sātyakistu tatastūrṇaṃ bhīṣmam āsādya saṃyuge /
MBh, 6, 69, 9.1 taistūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam /
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 69, 30.2 lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave //
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 73, 62.1 tasyābhipatatastūrṇaṃ bhāradvājaḥ pratāpavān /
MBh, 6, 73, 65.2 hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ //
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 75, 24.1 ājaghāna tatastūrṇam abhimanyur mahāmanāḥ /
MBh, 6, 75, 41.2 vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 75, 47.2 jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ //
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 6, 78, 18.2 āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ //
MBh, 6, 78, 20.2 cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara //
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 78, 35.2 āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ //
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 13.2 vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 79, 18.2 śarānmumucatustūrṇam irāvati mahātmani //
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 6, 79, 32.2 bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasvatāḍayat //
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 80, 32.2 āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam //
MBh, 6, 82, 2.2 bhīṣmaḥ śāṃtanavastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 6, 82, 12.2 āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ //
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 82, 48.2 bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati //
MBh, 6, 83, 15.2 yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim //
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 86, 36.2 padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi //
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 6, 91, 61.2 utpatya rākṣasastūrṇaṃ jagrāha ca nanāda ca //
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 93, 8.1 bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt /
MBh, 6, 93, 18.1 niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate /
MBh, 6, 93, 19.2 ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā //
MBh, 6, 94, 20.2 praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ /
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 96, 25.2 prayayau samare tūrṇaṃ tava putrasya śāsanāt /
MBh, 6, 96, 37.2 sarvapāraśavaistūrṇam akuṇṭhāgrair mahābalaḥ //
MBh, 6, 97, 15.1 te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi /
MBh, 6, 97, 28.1 tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase /
MBh, 6, 97, 50.2 drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā //
MBh, 6, 98, 26.2 śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan //
MBh, 6, 98, 29.2 avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat //
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.2 āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate //
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 101, 30.2 daśabhiḥ sāyakaistūrṇam ājaghāna stanāntare /
MBh, 6, 103, 77.2 mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ //
MBh, 6, 106, 43.2 hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 6, 107, 39.2 punaḥ pañcāśatā tūrṇam ājaghāna stanāntare //
MBh, 6, 107, 42.2 bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 20.2 bhīmaṃ te vivyadhustūrṇaṃ śalyahetor ariṃdamāḥ //
MBh, 6, 110, 7.2 pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ /
MBh, 6, 110, 23.2 dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge //
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 6, 112, 63.2 iṣubhistūrṇam avyagro bahubhiḥ sa samācinot //
MBh, 6, 112, 84.2 śarair nānāvidhaistūrṇaṃ pitāmaham upādravat //
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 4, 13.2 yayau vaikartanaḥ karṇastūrṇam āyodhanaṃ prati //
MBh, 7, 12, 27.2 dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ //
MBh, 7, 13, 49.2 samādattārjunistūrṇaṃ pauravāntakaraṃ śaram //
MBh, 7, 13, 58.2 utpapāta rathāt tūrṇaṃ śyenavannipapāta ca //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 14, 30.2 śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 32.2 apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 15, 10.2 śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva //
MBh, 7, 18, 9.2 gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge //
MBh, 7, 20, 22.2 kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ //
MBh, 7, 20, 45.2 viddhvā rukmarathastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 7, 24, 3.2 dṛṣṭvā duryodhanastūrṇaṃ svasainyaṃ samacūcudat //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 25, 44.1 tatastam abhyayāt tūrṇaṃ ruciparvā kṛtīsutaḥ /
MBh, 7, 28, 10.2 vivyādha daśabhistūrṇam utsmayan parvatādhipam //
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 39, 10.1 tasyorastūrṇam āsādya jatrudeśe vibhidya tam /
MBh, 7, 39, 30.2 saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 40, 6.2 anyān api maheṣvāsāṃstūrṇam evābhidudruve //
MBh, 7, 46, 14.1 sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa /
MBh, 7, 64, 59.1 codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ /
MBh, 7, 65, 10.1 tān dṛṣṭvā patatastūrṇam aṅkuśair abhicoditān /
MBh, 7, 67, 8.1 taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 67, 18.2 avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 68, 5.1 teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 7, 68, 23.1 pratihatya śarāṃstūrṇaṃ śaravegena pāṇḍavaḥ /
MBh, 7, 69, 20.2 alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ //
MBh, 7, 70, 46.2 alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave //
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 74, 21.2 cicheda samare tūrṇaṃ dhvajau ca kanakojjvalau //
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 31.1 tān arjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha /
MBh, 7, 74, 47.2 iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot //
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 75, 31.1 gāhamānastvanīkāni tūrṇam aśvān acodayat /
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 81, 33.2 jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ //
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 82, 4.2 vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 83, 4.2 vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam //
MBh, 7, 84, 1.3 haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 88, 53.2 prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm //
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 45.2 parivavrū rathaistūrṇaṃ kṛtavarmāṇam āhave //
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 98, 49.2 āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa /
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 99, 8.1 te 'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ /
MBh, 7, 99, 14.2 vivyādha navabhistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 102, 99.2 vivyādha samare tūrṇaṃ sa papāta mamāra ca //
MBh, 7, 103, 17.1 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 105, 2.2 tūrṇam abhyapatad droṇaṃ manomārutavegavān //
MBh, 7, 105, 22.1 tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt /
MBh, 7, 105, 35.2 madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 106, 51.2 cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca //
MBh, 7, 107, 19.1 tataḥ prahasyādhirathistūrṇam asyañ śitāñ śarān /
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 114, 87.2 nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ //
MBh, 7, 114, 90.2 tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ //
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 120, 82.2 sahitāstāvakāstūrṇam abhipetur dhanaṃjayam //
MBh, 7, 121, 6.2 sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ //
MBh, 7, 121, 11.1 sa varāhadhvajastūrṇaṃ gārdhrapatrān ajihmagān /
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 128, 17.3 ardyamānāḥ śaraistūrṇaṃ nyapatan pāṇḍusainikāḥ //
MBh, 7, 129, 6.1 tathā yudhiṣṭhirastūrṇaṃ bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 137, 17.2 pañcabhiḥ sāyakaistūrṇaṃ somadattam avidhyata //
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 7, 140, 36.2 preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ //
MBh, 7, 140, 40.2 apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 141, 2.2 vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam //
MBh, 7, 141, 8.2 vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 142, 10.1 sasaṃbhramastatastūrṇam avaplutya rathottamāt /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 142, 28.2 āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam //
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 142, 42.1 taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau /
MBh, 7, 143, 1.2 śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava /
MBh, 7, 143, 8.1 tatastūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ /
MBh, 7, 143, 12.2 āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ //
MBh, 7, 143, 13.2 vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā //
MBh, 7, 145, 6.2 vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca //
MBh, 7, 145, 8.2 utsasarja dhanustūrṇaṃ saṃdaśya daśanacchadam //
MBh, 7, 145, 14.2 nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ //
MBh, 7, 145, 19.2 vivyadhuḥ pañcabhistūrṇam ekaiko rathināṃ varaḥ //
MBh, 7, 145, 20.2 tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 146, 5.1 tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā /
MBh, 7, 146, 19.2 sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā //
MBh, 7, 146, 23.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 7, 146, 35.2 ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate //
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 147, 13.2 vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ //
MBh, 7, 148, 2.1 prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 22.1 taṃ pramathya tataḥ kruddhastūrṇaṃ haiḍimbir ākṣipat /
MBh, 7, 150, 46.2 ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 158, 48.1 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ /
MBh, 7, 164, 33.2 abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate //
MBh, 7, 164, 38.2 achinat sātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat //
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 169, 44.2 avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat //
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 171, 45.2 śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati //
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 7, 172, 29.2 tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ //
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 8, 9, 5.2 nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe //
MBh, 8, 9, 15.2 śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ //
MBh, 8, 9, 28.2 anyonyam asibhis tūrṇaṃ samājaghnatur āhave //
MBh, 8, 9, 33.2 yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 8, 10, 16.3 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 10, 35.2 drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam //
MBh, 8, 11, 37.2 ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau //
MBh, 8, 12, 10.2 iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ //
MBh, 8, 17, 40.2 sahadevarathe tūrṇaṃ pātayāmāsa bhārata //
MBh, 8, 17, 55.1 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ /
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 87.2 avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ //
MBh, 8, 18, 1.3 ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 19.1 tāñ śarāñ śakunis tūrṇaṃ cichedānyaiḥ patatribhiḥ /
MBh, 8, 18, 36.2 papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ /
MBh, 8, 19, 55.2 utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire //
MBh, 8, 20, 20.1 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim /
MBh, 8, 23, 40.2 utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ //
MBh, 8, 24, 105.3 sārathye tūrṇam āroha saṃyaccha paramān hayān //
MBh, 8, 24, 109.2 śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ //
MBh, 8, 32, 26.1 taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 32, 48.2 karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ //
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 8, 35, 33.2 bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ //
MBh, 8, 35, 42.1 saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ /
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 38, 41.2 kauravān samare tūrṇaṃ vārayāmāsa sāyakaiḥ //
MBh, 8, 40, 40.1 taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ /
MBh, 8, 40, 85.2 abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava //
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 47.2 bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 55, 57.2 nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ //
MBh, 8, 57, 16.2 arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn //
MBh, 8, 57, 28.2 arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ //
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 9, 1, 15.1 praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ /
MBh, 9, 7, 2.2 ayojayan rathāṃstūrṇaṃ paryadhāvaṃstathāpare //
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 7, 28.2 śalyasya vāhinīṃ tūrṇam abhidudruvur āhave //
MBh, 9, 9, 1.3 uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān //
MBh, 9, 9, 22.1 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam /
MBh, 9, 9, 40.2 abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam //
MBh, 9, 11, 25.2 apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api //
MBh, 9, 11, 30.1 teṣām āpatatāṃ tūrṇaṃ putraste bharatarṣabha /
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 13, 21.2 samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau //
MBh, 9, 13, 41.2 āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ //
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 35.2 dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena //
MBh, 9, 16, 75.2 aśvāṃstasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī //
MBh, 9, 18, 35.2 punarāvartate tūrṇaṃ māmakaṃ balam ojasā //
MBh, 9, 18, 45.2 so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ //
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 19, 15.2 tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya //
MBh, 9, 20, 29.2 apovāha mahābāhustūrṇam āyodhanād api //
MBh, 9, 20, 32.2 javenābhyapatat tūrṇaṃ sarvāṃścaiko nyavārayat //
MBh, 9, 23, 2.1 sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi /
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 25, 9.3 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca //
MBh, 9, 27, 2.1 tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān /
MBh, 9, 28, 55.1 te sarve mām abhiprekṣya tūrṇam aśvān acodayan /
MBh, 9, 28, 69.3 samādāya yayustūrṇaṃ nagaraṃ dārarakṣiṇaḥ //
MBh, 9, 28, 72.2 prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ //
MBh, 9, 41, 11.1 iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam /
MBh, 9, 49, 47.2 asito devalastūrṇam utpapāta papāta ca //
MBh, 9, 64, 49.1 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa /
MBh, 10, 11, 28.2 visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat //
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 11, 9, 17.2 niryayau nagarād dīnastūrṇam āyodhanaṃ prati //
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 12, 30, 15.2 nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata //
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 136, 114.2 ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam //
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 276, 46.2 vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva //
MBh, 12, 313, 11.1 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ /
MBh, 12, 324, 35.2 utpapāta nabhastūrṇaṃ tatra cainam amuñcata //
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 13, 28, 13.2 avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata //
MBh, 13, 42, 16.2 tato jagāma tūrṇaṃ ca campāṃ campakamālinīm //
MBh, 13, 42, 18.1 tatraikastūrṇam agamat tatpade parivartayan /
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 13, 144, 30.2 tāṃ nāmarṣayata śrīmāṃstatastūrṇam acodayat //
MBh, 14, 67, 3.1 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava /
MBh, 14, 73, 22.1 sa tena vijayastūrṇam asyan viddhaḥ kare bhṛśam /
MBh, 14, 74, 4.2 gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat //
MBh, 14, 76, 22.2 saindhavā mumucustūrṇaṃ gatasattve mahārathe //
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 16, 4, 30.1 tān dṛṣṭvā patatastūrṇam abhikruddhāñjanārdanaḥ /
Rāmāyaṇa
Rām, Ay, 14, 20.2 prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā //
Rām, Ay, 31, 12.2 jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ //
Rām, Ay, 31, 13.2 utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ //
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 76, 20.1 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 84, 4.2 saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan //
Rām, Ay, 107, 12.2 nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke //
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 15, 20.1 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya /
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Ki, 60, 13.2 taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham //
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Su, 1, 89.2 utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ //
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 49, 14.2 sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam /
Rām, Yu, 17, 20.1 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ /
Rām, Yu, 33, 37.2 apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ //
Rām, Yu, 36, 3.2 tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau //
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 41, 21.2 tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ //
Rām, Yu, 43, 22.2 harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā //
Rām, Yu, 44, 20.2 tūrṇam utpāṭayāmāsa mahāgirim ivocchritam //
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 50, 6.2 tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat //
Rām, Yu, 53, 40.1 tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ /
Rām, Yu, 55, 4.2 vānarāstūrṇam udyamya kumbhakarṇam abhidravan //
Rām, Yu, 60, 29.1 sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu /
Rām, Yu, 62, 10.2 trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ //
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 85, 21.1 utpetatustatastūrṇaṃ jaghnatuśca parasparam /
Rām, Yu, 85, 25.1 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ /
Rām, Yu, 87, 5.2 nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata //
Rām, Yu, 87, 22.1 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā /
Rām, Yu, 88, 24.2 prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata //
Rām, Yu, 102, 19.2 tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ //
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Yu, 116, 50.1 ṛṣabho dakṣiṇāt tūrṇaṃ samudrājjalam āharat //
Rām, Utt, 1, 7.1 pratihārastatastūrṇam agastyavacanād atha /
Rām, Utt, 7, 18.2 nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 49.2 nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi //
Rām, Utt, 32, 48.2 rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam //
Rām, Utt, 34, 12.2 grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat //
Rām, Utt, 41, 14.2 rāmasyābhyavahārārthaṃ kiṃkarāstūrṇam āharan //
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 61, 35.2 punar evāgamat tūrṇam ikṣvākukulanandanam //
Rām, Utt, 63, 3.2 ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ //
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Saundarānanda
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 4, 43.1 adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam /
SaundĀ, 6, 7.1 tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta /
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
Agnipurāṇa
AgniPur, 249, 2.2 tūrṇamāsādya badhnīyādṛḍhāṃ kakṣāṃ ca dakṣiṇām //
AgniPur, 250, 5.2 kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite //
Amarakośa
AKośa, 1, 76.1 satvaraṃ capalaṃ tūrṇam avilambitam āśu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 63.1 paścāc cikitset tūrṇaṃ vā balavantam upadravam /
AHS, Utt., 36, 29.1 tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ /
Daśakumāracarita
DKCar, 2, 4, 97.0 sa tathā iti hṛṣṭatarastūrṇamagamat //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Harivaṃśa
HV, 28, 25.1 vyaktīkṛtaś ca śabdaḥ sa tūrṇaṃ cāpi yayau bilam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ /
Kūrmapurāṇa
KūPur, 1, 15, 48.2 adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 22, 13.1 omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
KūPur, 1, 23, 25.2 idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ //
KūPur, 1, 24, 19.2 yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ //
KūPur, 1, 25, 33.2 yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm //
KūPur, 1, 25, 35.1 śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 2, 31, 109.2 svaṃ deśam agat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ //
Liṅgapurāṇa
LiPur, 1, 17, 46.2 sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ //
LiPur, 1, 20, 36.1 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ /
LiPur, 1, 29, 65.2 tameva śaraṇaṃ tūrṇaṃ gantumarhatha śaṅkaram //
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 71, 78.1 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām /
LiPur, 1, 71, 79.2 praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot //
LiPur, 1, 95, 32.2 tato brahmādayastūrṇaṃ saṃstūya parameśvaram //
LiPur, 1, 102, 57.2 brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ //
LiPur, 1, 107, 22.2 jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā //
Matsyapurāṇa
MPur, 32, 24.2 tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MPur, 45, 13.1 tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā /
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 69.2 tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān //
MPur, 126, 40.1 ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati /
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
MPur, 137, 26.2 tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha //
MPur, 137, 28.2 nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam //
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 140, 45.2 mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ //
MPur, 140, 50.1 atha nandīśvarastūrṇaṃ manomārutavadbalī /
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 154, 85.2 jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param //
Nāradasmṛti
NāSmṛ, 2, 6, 13.2 aśaktas tūrṇam āgamya svāmine tan nivedayet //
Suśrutasaṃhitā
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 9, 13.2 piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ //
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 36, 13.1 tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam /
Su, Cik., 38, 62.2 kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām //
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Ka., 5, 36.2 tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ //
Su, Ka., 8, 22.1 ye 'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet /
Su, Utt., 15, 4.1 tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam /
Viṣṇupurāṇa
ViPur, 5, 3, 21.2 yaśodāśayane tūrṇamājagāmāmitadyutiḥ //
ViPur, 5, 3, 25.1 kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām /
ViPur, 5, 35, 19.3 kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam //
ViPur, 5, 35, 35.3 niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava //
Viṣṇusmṛti
ViSmṛ, 63, 11.1 nātitūrṇam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 52.2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate //
BhāgPur, 4, 9, 40.2 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ //
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 10, 4, 2.1 te tu tūrṇamupavrajya devakyā garbhajanma tat /
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
BhāgPur, 10, 4, 3.2 sūtīgṛhamagāttūrṇaṃ praskhalanmuktamūrdhajaḥ //
Bhāratamañjarī
BhāMañj, 1, 61.1 uktveti tūrṇaṃ prayayau vrajatastasya vartmani /
BhāMañj, 1, 294.2 tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat //
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 701.2 tūrṇaṃ baddhvā samānīya droṇāyaitya nyavedayan //
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 966.2 kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau //
BhāMañj, 1, 1299.1 iti kṛṣṇasya mantreṇa dāśārhāstūrṇamatyajan /
BhāMañj, 1, 1349.2 dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave //
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 133.2 kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ //
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 254.2 ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ //
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 6, 238.2 maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān //
BhāMañj, 6, 253.2 pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ //
BhāMañj, 6, 281.2 avaruhya rathāttūrṇam arjunaḥ kṛṣṇamanvagāt //
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 6, 429.2 bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ //
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 469.2 chidyamāneṣu bāleṣu tasya tūrṇaṃ kirīṭinā //
BhāMañj, 6, 476.1 tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
BhāMañj, 7, 27.1 nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā /
BhāMañj, 7, 33.2 kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau //
BhāMañj, 7, 90.1 saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ /
BhāMañj, 7, 96.1 dṛṣṭvā gāṇḍīvadhanvānaṃ tārkṣyavat tūrṇamāgatam /
BhāMañj, 7, 99.1 arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 257.2 tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau //
BhāMañj, 7, 276.1 tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ /
BhāMañj, 7, 279.1 tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ /
BhāMañj, 7, 284.1 tūrṇaṃ praviśatastasya sindhurājavadhepsayā /
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 297.1 tasyāstravarṣiṇastūrṇaṃ chittvā kārmukamarjunaḥ /
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 7, 351.1 teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ /
BhāMañj, 7, 354.2 mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat //
BhāMañj, 7, 396.2 vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau //
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 513.1 eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
BhāMañj, 7, 532.2 tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam //
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 8, 61.1 vidhatte locanapathaṃ mama yastūrṇamarjunam /
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 8, 152.2 dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā //
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 44.2 parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ //
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 10, 32.1 tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
BhāMañj, 10, 73.2 utthāya tūrṇamāhatya bhuvi bhīmamapātayat //
BhāMañj, 11, 45.1 śastreṇa chinddhi māṃ tūrṇaṃ mā padeneti gadgadam /
BhāMañj, 11, 60.1 sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 478.2 prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ //
BhāMañj, 13, 514.1 tūrṇaṃ varteta sāmnā vā tyaktātmā vāraṇaṃ vrajet /
BhāMañj, 13, 528.2 alakṣito yayau tūrṇaṃ prāptajño dhīmatāṃ varaḥ //
BhāMañj, 13, 540.2 taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam //
BhāMañj, 13, 540.2 taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 621.2 vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam //
BhāMañj, 13, 686.1 nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ /
BhāMañj, 13, 689.1 tasmātkanakamāsādya bahulaṃ tūrṇamāgataḥ /
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 1185.2 tamanveṣṭuṃ samabhyāyādvyāsastūrṇaṃ vihāyasā //
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1786.1 chattraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt /
BhāMañj, 16, 6.1 tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Kathāsaritsāgara
KSS, 1, 2, 64.1 śrutvaitaddharṣapatnītas tūrṇaṃ daurgatyahānaye /
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 3, 2, 62.1 tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
KSS, 5, 3, 67.2 ihāgacchāmyahaṃ tūrṇaṃ tataḥ pariṇayasva mām //
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
Narmamālā
KṣNarm, 1, 60.2 mahattamastam avadat tūrṇam ānīyatāmiti //
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 99.1 dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha /
KṣNarm, 3, 92.2 tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat //
Ānandakanda
ĀK, 2, 10, 57.1 tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 64.1 tūrṇaṃ praviśya gokarṇaṃ tāmragauryāṃ nṛpottamaḥ /
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
Haṃsadūta
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 30.2 alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 37.2 kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum //
UḍḍT, 1, 43.1 śatror dvāre nikhātena tūrṇam uccāṭayed ripūn /