Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 38.1 saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ /
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 40, 2.1 kalau pramādako rogaḥ satataṃ kṣudbhayāni ca /
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 70, 96.2 yaccāsya satataṃ bhāvastasmādātmā nirucyate //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 82, 81.1 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama /
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
LiPur, 1, 86, 148.2 ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā //
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 1, 88, 76.1 tasmācca satataṃ yukto dhyānatatparayuñjakaḥ /
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 91, 76.1 seveta satataṃ dhīmān viśeṣānmaraṇāntike //
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 38.2 bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ //
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //