Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 4, 22.2 anīhamānāḥ satatam indriyeṣv eva juhvati //
ManuS, 4, 148.1 vedābhyāsena satataṃ śaucena tapasaiva ca /
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 5, 154.2 upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //
ManuS, 6, 83.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 195.2 dūṣayec cāsya satataṃ yavasānnodakendhanam //
ManuS, 7, 211.2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
ManuS, 7, 213.2 ātmānaṃ satataṃ rakṣed dārair api dhanair api //
ManuS, 8, 252.2 pūrvabhuktyā ca satatam udakasyāgamena ca //
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
ManuS, 12, 15.2 uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //
ManuS, 12, 28.2 tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām //