Occurrences

Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhramarāṣṭaka
Bhāvaprakāśa
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 7.2 satataṃ suprayuktā nayanti paramāṃ gatim //
Vasiṣṭhadharmasūtra
VasDhS, 6, 6.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 28.0 aparādheṣu cainaṃ satatam upālabheta //
ĀpDhS, 1, 21, 11.0 adharmāṇāṃ tu satatam ācāraḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.2 satataṃ manthayitavyaṃ manasā manthānabhūtena //
Buddhacarita
BCar, 6, 41.1 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
Carakasaṃhitā
Ca, Sū., 21, 16.1 satataṃ vyādhitāvetāvatisthūlakṛśau narau /
Ca, Sū., 21, 16.2 satataṃ copacaryau hi karśanairbṛṃhaṇairapi //
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 47.3 tathā taṇḍulabalihomaḥ satatam ubhayakālaṃ kriyeta ā nāmakarmaṇaḥ /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Indr., 6, 15.2 satataṃ cyavate yasya dūrāttaṃ parivarjayet //
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Lalitavistara
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.3 tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 13, 4.1 tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo 'bhūt /
Mahābhārata
MBh, 1, 1, 203.2 āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati //
MBh, 1, 20, 10.9 tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam //
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 22, 2.2 parasparam ivātyarthaṃ garjantaḥ satataṃ divi //
MBh, 1, 25, 3.6 niṣādā me prayacchanti satataṃ priyakāriṇaḥ /
MBh, 1, 32, 4.2 ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ /
MBh, 1, 32, 9.1 abhyasūyanti satataṃ parasparam amitravat /
MBh, 1, 32, 10.1 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te /
MBh, 1, 37, 2.3 ananyacetāḥ satataṃ viṣṇuṃ devam atoṣayat /
MBh, 1, 37, 2.4 vanyānnabhojī satataṃ munir maunavrate sthitaḥ /
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 37, 26.10 oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 56, 26.6 kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ /
MBh, 1, 59, 53.2 śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā //
MBh, 1, 67, 29.2 bhaviṣyatyapratihataṃ satataṃ cakravartinaḥ //
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ yā pativratā //
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ /
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 94, 4.3 tasya kīrtimato vṛttam avekṣya satataṃ narāḥ /
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 110, 19.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 113, 40.3 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu /
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 1, 116, 20.1 kathaṃ dīnasya satataṃ tvām āsādya rahogatām /
MBh, 1, 117, 7.1 sukhinī sā purā bhūtvā satataṃ putravatsalā /
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 119, 4.1 satataṃ smānvatapyanta tam eva bharatarṣabham /
MBh, 1, 119, 43.13 spardhate cāpi satatam asmān eko vṛkodaraḥ /
MBh, 1, 121, 2.19 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ /
MBh, 1, 121, 12.1 agnihotre ca dharme ca dame ca satataṃ ratā /
MBh, 1, 122, 31.5 agnihotre ca satye ca dame ca satataṃ ratām /
MBh, 1, 129, 17.1 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 129, 18.46 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 129, 18.69 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 131, 6.6 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ //
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 1, 146, 26.4 ātmānaṃ satataṃ rakṣed dārair api dhanair api /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 148, 10.6 dīyamāne narakare satataṃ bakarākṣase //
MBh, 1, 154, 1.3 bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ //
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 1.95 paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ /
MBh, 1, 212, 1.150 paśyantī satataṃ kasmān nābhijānāsi mādhavi /
MBh, 1, 212, 1.156 tvadgataḥ satataṃ bhāvastathā śataguṇo mama /
MBh, 1, 213, 21.4 kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā /
MBh, 1, 213, 52.3 divārātraṃ ca satataṃ sānujair adhikaṃ madhu /
MBh, 1, 215, 11.43 tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 2, 3, 14.2 śraddadhānena satataṃ śiṣṭasampratipattaye //
MBh, 2, 4, 21.1 satataṃ kampayāmāsa yavanān eka eva yaḥ /
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 2, 13, 59.4 pāṇḍavaiścāpi satataṃ nāthavanto vayaṃ nṛpa //
MBh, 2, 19, 18.2 arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam //
MBh, 2, 19, 46.1 viśeṣavāṃśca satataṃ kṣatriyaḥ śriyam archati /
MBh, 2, 38, 31.2 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ //
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 2, 41, 20.1 mā sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 3, 1, 6.2 pativratā mahābhāgā satataṃ satyavādinī /
MBh, 3, 2, 22.1 tad āśupratikārāc ca satataṃ cāvicintanāt /
MBh, 3, 6, 2.2 yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam //
MBh, 3, 19, 28.2 mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham //
MBh, 3, 27, 2.1 īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 29, 17.1 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ /
MBh, 3, 29, 33.3 dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu //
MBh, 3, 30, 41.1 kṣantavyam eva satataṃ puruṣeṇa vijānatā /
MBh, 3, 31, 8.2 buddhiḥ satatam anveti chāyeva puruṣaṃ nijā //
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 33, 54.1 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe /
MBh, 3, 34, 13.1 bhavān dharmo dharma iti satataṃ vratakarśitaḥ /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 37, 8.2 sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ //
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 57, 8.1 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān /
MBh, 3, 67, 11.1 tasyā rudantyāḥ satataṃ tena śokena pārthiva /
MBh, 3, 70, 27.2 karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman //
MBh, 3, 72, 20.1 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva /
MBh, 3, 74, 18.2 tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ //
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 8.2 satataṃ nāma rājendra yatra saṃnihito hariḥ //
MBh, 3, 84, 8.1 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 88, 9.1 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā /
MBh, 3, 93, 8.2 saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān //
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 131, 32.1 atra vai satataṃ devā munayaś ca sanātanāḥ /
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 142, 13.1 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā /
MBh, 3, 157, 6.3 śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ //
MBh, 3, 160, 32.2 prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 179, 2.2 pravavarṣur divārātram asitāḥ satataṃ tadā //
MBh, 3, 180, 28.2 samyag vinetā vinayaty atandrīs tāṃś cābhimanyuḥ satataṃ kumāraḥ //
MBh, 3, 186, 111.1 satataṃ dhāvamānaś ca cintayāno viśāṃ pate /
MBh, 3, 186, 125.2 drutam antaḥ śarīre te satataṃ paridhāvataḥ //
MBh, 3, 187, 16.2 mām eva satataṃ viprāś cintayanta upāsate //
MBh, 3, 188, 61.2 kurājabhiśca satataṃ karabhāraprapīḍitāḥ //
MBh, 3, 189, 22.2 alaṃ te mānam āśritya satataṃ paravān bhava //
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 198, 39.1 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā /
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 200, 33.1 jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ /
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 209, 18.1 brahmacārī yatātmā ca satataṃ vipulavrataḥ /
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 219, 36.2 dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe //
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 261, 3.3 kriyāratir dharmaparaḥ satataṃ vṛddhasevitā //
MBh, 3, 265, 20.2 paradārāsmyalabhyā ca satataṃ ca pativratā //
MBh, 3, 297, 5.2 gāndhārarājaracitaṃ satataṃ jihmabuddhinā //
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 4, 1, 2.5 pativratā mahābhāgā satataṃ brahmavādinī /
MBh, 4, 3, 3.2 priyāśca satataṃ me 'śvāḥ kururāja yathā tava /
MBh, 4, 3, 8.1 ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 20, 23.1 dharme sthitāsmi satataṃ kulaśīlasamanvitā /
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 5, 5, 6.1 bhavantaṃ dhṛtarāṣṭraśca satataṃ bahu manyate /
MBh, 5, 7, 12.2 satataṃ saṃmataścaiva sadvṛttam anupālaya //
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 34, 64.2 sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate //
MBh, 5, 35, 3.1 ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
MBh, 5, 37, 14.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
MBh, 5, 37, 17.2 ātmānaṃ satataṃ rakṣed dārair api dhanair api //
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 81, 40.1 asmatkṛte ca satataṃ yayā duḥkhāni mādhava /
MBh, 5, 94, 40.2 mūtrayante ca satataṃ rudanti ca hasanti ca //
MBh, 5, 96, 20.2 sahasraśatasaṃkhyena prāṇena satataṃ dhruvam //
MBh, 5, 97, 3.1 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ /
MBh, 5, 100, 2.1 kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam /
MBh, 5, 101, 18.2 mātalistvekam avyagraḥ satataṃ saṃnirīkṣya vai /
MBh, 5, 126, 11.1 samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu /
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 139, 7.2 dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ //
MBh, 5, 142, 16.2 mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān //
MBh, 5, 146, 11.2 anvāsyamānaḥ satataṃ vidureṇa mahātmanā //
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 165, 5.3 kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī //
MBh, 5, 175, 12.2 bhavantam eva satataṃ rāmaḥ kīrtayati prabho /
MBh, 6, 7, 14.1 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ /
MBh, 6, BhaGī 3, 19.1 tasmādasaktaḥ satataṃ kāryaṃ karma samācara /
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 6, BhaGī 8, 14.1 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ /
MBh, 6, BhaGī 9, 14.1 satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ /
MBh, 6, BhaGī 12, 14.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
MBh, 6, BhaGī 17, 24.2 pravartante vidhānoktāḥ satataṃ brahmavādinām //
MBh, 6, BhaGī 18, 57.2 buddhiyogamupāśritya maccittaḥ satataṃ bhava //
MBh, 6, 41, 38.3 yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ //
MBh, 6, 58, 5.2 aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca //
MBh, 6, 61, 20.1 tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 85, 7.1 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā /
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 105, 7.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 5.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 7.2 avartata mahāraudraḥ satataṃ samitikṣayaḥ //
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 2, 11.2 jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye /
MBh, 7, 7, 22.1 tanvatā paramāstrāṇi śarān satatam asyatā /
MBh, 7, 29, 1.2 priyam indrasya satataṃ sakhāyam amitaujasam /
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 55, 26.1 dīnānukampināṃ yā ca satataṃ saṃvibhāginām /
MBh, 7, 69, 13.2 pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān //
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 77, 3.2 kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān //
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 87, 49.2 lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ //
MBh, 7, 103, 41.2 mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 107, 1.2 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya /
MBh, 7, 107, 10.2 satataṃ ca parikleśān saputreṇa tvayā kṛtān //
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 122, 87.1 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam /
MBh, 7, 127, 15.3 satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca //
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 133, 62.1 yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija /
MBh, 7, 134, 14.2 atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ //
MBh, 7, 148, 36.2 satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ /
MBh, 7, 148, 49.2 saṃgrāme yudhyamānasya satataṃ bhīmanandana //
MBh, 7, 155, 22.2 tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe //
MBh, 7, 157, 32.3 satataṃ mantrayanti sma duryodhanapurogamāḥ //
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
MBh, 7, 164, 22.2 priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ //
MBh, 7, 167, 45.1 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ /
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 22, 12.1 atha pratīpakartāraṃ satataṃ vijitātmanām /
MBh, 8, 22, 52.2 āyāntu paścāt satataṃ mām eva bharatarṣabha //
MBh, 8, 24, 33.3 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta //
MBh, 8, 24, 140.2 bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ //
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 28, 6.2 śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha //
MBh, 8, 28, 62.1 satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ /
MBh, 8, 45, 26.1 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ /
MBh, 8, 50, 61.2 satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ //
MBh, 8, 51, 11.1 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe /
MBh, 8, 67, 25.1 tad asya dehī satataṃ sukhoditaṃ svarūpam atyartham udārakarmaṇaḥ /
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 50, 6.1 tasyātitapasaḥ śakro bibheti satataṃ vibho /
MBh, 9, 50, 20.1 mama priyakarī cāpi satataṃ priyadarśane /
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 17, 25.2 oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ //
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 11, 21, 7.1 udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 7, 22.2 mithyāvṛttaḥ sa satatam asmāsvanapakāriṣu //
MBh, 12, 9, 37.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 12, 10, 25.2 aparigrahavantaśca satataṃ cātmacāriṇaḥ //
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 14, 7.2 upapannena vākyena satataṃ duḥkhabhāginaḥ //
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 58, 22.2 tasmānmiśreṇa satataṃ vartitavyaṃ yudhiṣṭhira //
MBh, 12, 59, 131.1 daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara /
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 61, 20.1 śuśrūṣāṃ satataṃ kurvan guroḥ sampraṇameta ca /
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 69, 27.2 vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam //
MBh, 12, 69, 29.2 nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 69, 31.1 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ /
MBh, 12, 74, 14.2 arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 82, 21.2 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam /
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 86, 13.2 parisravecca satataṃ naur viśīrṇeva sāgare //
MBh, 12, 88, 15.2 samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ //
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ //
MBh, 12, 93, 12.2 buddhito mitrataścāpi satataṃ vasudhādhipaḥ //
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 115, 16.1 manuṣyaśālāvṛkam apraśāntaṃ janāpavāde satataṃ niviṣṭam /
MBh, 12, 116, 19.2 āptaistuṣṭaiśca satataṃ dhāryate sa nṛpottamaḥ //
MBh, 12, 117, 4.2 upavāsaviśuddhātmā satataṃ satpathe sthitaḥ //
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 16.1 kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ /
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 137, 60.2 duḥkhaṃ sukhena satataṃ janād viparivartate //
MBh, 12, 146, 15.2 teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ //
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 117.2 śrutvā manuṣyaḥ satatam iha pretya ca modate //
MBh, 12, 150, 19.2 pālayatyeva satataṃ bhīmaḥ sarvatrago 'nilaḥ //
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 157, 5.2 iti martyo vijānīyāt satataṃ bharatarṣabha //
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 158, 6.2 vargapraśaṃsī satatam āśramadveṣasaṃkarī //
MBh, 12, 158, 7.1 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ /
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 162, 18.2 vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ //
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 182, 17.1 śaucena satataṃ yuktastathācārasamanvitaḥ /
MBh, 12, 211, 4.1 tasya sma śatam ācāryā vasanti satataṃ gṛhe /
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 227, 5.2 pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca //
MBh, 12, 227, 12.3 svabhāvasrotasā vṛttam uhyate satataṃ jagat //
MBh, 12, 227, 24.2 pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca //
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 237, 10.1 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet /
MBh, 12, 239, 21.2 rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām //
MBh, 12, 245, 6.2 vaśe tiṣṭhati sattvātmā satataṃ yogayoginām //
MBh, 12, 245, 7.1 teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ /
MBh, 12, 254, 52.2 satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ //
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 273, 37.2 sahāmaḥ satataṃ deva tathā chedanabhedanam //
MBh, 12, 276, 1.2 atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ /
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 277, 26.2 na pramādyati saṃmohāt satataṃ mukta eva saḥ //
MBh, 12, 282, 15.1 yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ /
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 289, 46.1 akhaṇḍam api vā māsaṃ satataṃ manujeśvara /
MBh, 12, 290, 106.1 viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena /
MBh, 12, 294, 12.1 taiścātmā satataṃ jñeya ityevam anuśuśruma /
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 12, 296, 8.1 satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate /
MBh, 12, 306, 100.2 evaṃ manyasva satatam anyathā mā vicintaya //
MBh, 12, 308, 143.1 abhigamyābhigamyainaṃ yācante satataṃ narāḥ /
MBh, 12, 309, 25.1 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ gacchantaṃ satatam ihāvyapekṣamāṇam /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 316, 26.1 tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ /
MBh, 12, 321, 36.1 daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 324, 27.2 japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam //
MBh, 12, 326, 13.2 tāstvaṃ bhajasva satataṃ sādhayasva yathāgatam //
MBh, 12, 326, 60.2 pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata /
MBh, 12, 326, 119.1 tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ /
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 336, 66.2 ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ //
MBh, 12, 338, 20.1 gandharvair apsarobhiśca satataṃ saṃniṣevitam /
MBh, 12, 338, 21.2 vaijayanto girivaraḥ satataṃ sevyate mayā /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 7, 11.2 satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim //
MBh, 13, 8, 9.3 ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 10, 38.2 utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt //
MBh, 13, 11, 12.2 nidrābhibhūtāṃ satataṃ śayānām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 23, 5.2 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ /
MBh, 13, 23, 7.1 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ /
MBh, 13, 24, 8.2 daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 78.2 gaṅgā vigāhyā satatam etat kāryatamaṃ satām //
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 27, 103.2 gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām //
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 33, 17.3 parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ //
MBh, 13, 34, 1.2 brāhmaṇān eva satataṃ bhṛśaṃ sampratipūjayet /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 35, 22.1 tān pūjayasva satataṃ dānena paricaryayā /
MBh, 13, 40, 38.1 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ /
MBh, 13, 43, 18.2 ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca //
MBh, 13, 58, 30.2 paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam //
MBh, 13, 60, 4.2 raudraṃ karma kṣatriyasya satataṃ tāta vartate /
MBh, 13, 61, 65.1 sarvathā pārthiveneha satataṃ bhūtim icchatā /
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 67, 27.1 dātavyāḥ satataṃ dīpāstasmād bharatasattama /
MBh, 13, 68, 10.1 pitṛsadmāni satataṃ devatāyatanāni ca /
MBh, 13, 74, 35.2 satye ratānāṃ satataṃ dāntānām ūrdhvaretasām //
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 80, 5.2 gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ /
MBh, 13, 81, 19.3 mānanāṃ tvaham icchāmi bhavatyaḥ satataṃ śubhāḥ //
MBh, 13, 89, 2.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /
MBh, 13, 98, 19.2 apsarobhiśca satataṃ devaiśca bharatarṣabha //
MBh, 13, 99, 33.2 yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet //
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 101, 27.2 teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho //
MBh, 13, 101, 36.1 devāḥ prīṇanti satataṃ mānitā mānayanti ca /
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 108, 2.2 jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 112, 29.2 āsannamātraḥ satataṃ tair bhūtair abhibhūyate /
MBh, 13, 122, 15.1 ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam /
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 128, 53.1 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā /
MBh, 13, 129, 37.1 uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham /
MBh, 13, 130, 54.2 vīrasthāyī ca satataṃ sa vīragatim āpnuyāt //
MBh, 13, 131, 27.3 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ //
MBh, 13, 131, 56.1 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ /
MBh, 13, 132, 12.1 stainyānnivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca /
MBh, 13, 134, 14.1 strī ca bhūteśa satataṃ striyam evānudhāvati /
MBh, 13, 134, 34.2 devavat satataṃ sādhvī yā bhartāraṃ prapaśyati //
MBh, 13, 142, 20.1 jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho /
MBh, 13, 143, 1.2 brāhmaṇān arcase rājan satataṃ saṃśitavratān /
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 21.2 maithunaṃ satataṃ guptam āhāraṃ ca samācaret //
MBh, 13, 148, 23.2 śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā //
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 5, 13.1 spardhate satataṃ sa sma devarājena pārthivaḥ /
MBh, 14, 15, 24.2 satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā //
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 14, 16, 36.1 jarā rogāśca satataṃ vāsanāni ca bhūriśaḥ /
MBh, 14, 17, 11.2 satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam //
MBh, 14, 17, 18.1 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ /
MBh, 14, 19, 9.1 vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ /
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 50, 8.2 vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam //
MBh, 14, 52, 11.2 saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava //
MBh, 14, 53, 10.3 stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ //
MBh, 14, 57, 43.1 satataṃ pūjito vipra śucinā bhṛgunandana /
MBh, 14, 60, 18.1 eko hyekena satataṃ yudhyamāno yadi prabho /
MBh, 14, 89, 5.1 atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ /
MBh, 14, 90, 23.2 bhīmaseno mahātejāḥ satataṃ rājaśāsanāt //
MBh, 14, 93, 49.1 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā /
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
MBh, 15, 9, 18.2 ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata //
MBh, 15, 11, 16.1 durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā /
MBh, 15, 22, 11.1 karṇaṃ smarethāḥ satataṃ saṃgrāmeṣvapalāyinam /
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
Manusmṛti
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 4, 22.2 anīhamānāḥ satatam indriyeṣv eva juhvati //
ManuS, 4, 148.1 vedābhyāsena satataṃ śaucena tapasaiva ca /
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 5, 154.2 upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //
ManuS, 6, 83.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 195.2 dūṣayec cāsya satataṃ yavasānnodakendhanam //
ManuS, 7, 211.2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
ManuS, 7, 213.2 ātmānaṃ satataṃ rakṣed dārair api dhanair api //
ManuS, 8, 252.2 pūrvabhuktyā ca satatam udakasyāgamena ca //
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
ManuS, 12, 15.2 uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //
ManuS, 12, 28.2 tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām //
Rāmāyaṇa
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 35, 22.1 aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ay, 82, 7.2 mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ //
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ār, 6, 3.1 tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ /
Rām, Ār, 10, 83.1 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
Rām, Ār, 10, 87.2 agastyaṃ niyatāhāraṃ satataṃ paryupāsate //
Rām, Ār, 35, 2.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Ār, 60, 20.2 asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 41, 28.2 abhigarjanti satataṃ tena śabdena darpitāḥ //
Rām, Ki, 42, 51.2 śrūyate satataṃ tatra sarvabhūtamanoharaḥ //
Rām, Ki, 48, 9.2 bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ //
Rām, Su, 10, 11.1 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
Rām, Su, 12, 47.1 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā /
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Rām, Su, 65, 6.1 vāyasena ca tenaiva satataṃ bādhyamānayā /
Rām, Yu, 10, 16.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 45, 15.1 so 'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā /
Rām, Yu, 98, 18.1 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām /
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Saundarānanda
SaundĀ, 1, 2.1 aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ /
SaundĀ, 2, 12.1 adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ /
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 8, 10.1 sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
SaundĀ, 12, 24.1 aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu /
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 23.2 ātmavat satataṃ paśyed api kīṭapipīlikam //
AHS, Sū., 2, 32.1 dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ /
AHS, Sū., 3, 47.2 apādacārī surabhiḥ satataṃ dhūpitāmbaraḥ //
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Cikitsitasthāna, 7, 92.1 tasmād vyavasthayā pānaṃ pānasya satataṃ hitam /
AHS, Utt., 1, 27.2 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām //
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 19.2 mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ //
AHS, Utt., 39, 26.2 prāhṇe prāśya yathānalam ucitāhāro bhavet satatam //
AHS, Utt., 40, 1.3 vājīkaraṇam anvicchet satataṃ viṣayī pumān /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bodhicaryāvatāra
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 5, 84.1 evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
BoCA, 7, 40.2 tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.1 kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate /
BKŚS, 18, 479.2 ātmā tu satataṃ rakṣyo dārair api dhanair api //
BKŚS, 18, 534.2 daridravāṭakasthāyāḥ satataṃ mātur adhyagām //
BKŚS, 20, 234.1 tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām /
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 28, 64.2 satataṃ kuśalītyādi tatheti ca mayoditam //
Harivaṃśa
HV, 3, 87.1 teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ /
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 12, 39.3 bhāvayiṣyanti satataṃ śrāddhadānena pūjitāḥ //
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 18, 1.3 vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan //
Kirātārjunīya
Kir, 2, 24.1 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi /
Kir, 5, 18.1 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram /
Kir, 5, 44.2 satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā //
Kir, 12, 3.1 vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ /
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kāvyālaṃkāra
KāvyAl, 6, 63.1 vidyānāṃ satatamapāśrayo'parāsāṃ tāsūktānna ca viruṇaddhi kāṃścidarthān /
Kūrmapurāṇa
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 99.1 talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ /
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 3, 27.1 tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 1, 11, 312.2 sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya //
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 19, 67.2 namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ //
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 28, 2.1 kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
KūPur, 1, 29, 50.2 vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ //
KūPur, 1, 29, 64.2 upāsate māṃ satataṃ devadevaṃ pitāmaham //
KūPur, 1, 30, 25.1 stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
KūPur, 1, 31, 51.1 paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
KūPur, 1, 31, 52.2 drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam //
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 45, 6.2 candradvīpe mahādevaṃ yajanti satataṃ śivam //
KūPur, 1, 45, 8.1 yajanti satataṃ devaṃ caturmūrticaturmukham /
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 2, 4, 6.1 gṛṇanti satataṃ vedā māmekaṃ parameśvaram /
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 6, 15.2 madājñayāsau satataṃ saṃhariṣyati me tanuḥ //
KūPur, 2, 11, 51.2 yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ //
KūPur, 2, 11, 76.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
KūPur, 2, 11, 86.1 madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 14, 15.1 jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
KūPur, 2, 14, 19.2 anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ //
KūPur, 2, 14, 87.2 abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ //
KūPur, 2, 15, 25.1 trivargasevī satataṃ devatānāṃ ca pūjanam /
KūPur, 2, 15, 26.1 vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
KūPur, 2, 18, 7.1 mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi /
KūPur, 2, 18, 27.2 prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
KūPur, 2, 27, 32.1 yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
KūPur, 2, 28, 14.3 kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ //
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 28, 24.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
KūPur, 2, 29, 37.1 dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
KūPur, 2, 31, 65.2 carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān //
KūPur, 2, 37, 138.2 ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi //
KūPur, 2, 37, 143.2 bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ //
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 38.1 saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ /
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 40, 2.1 kalau pramādako rogaḥ satataṃ kṣudbhayāni ca /
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 70, 96.2 yaccāsya satataṃ bhāvastasmādātmā nirucyate //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 82, 81.1 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama /
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
LiPur, 1, 86, 148.2 ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā //
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 1, 88, 76.1 tasmācca satataṃ yukto dhyānatatparayuñjakaḥ /
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 91, 76.1 seveta satataṃ dhīmān viśeṣānmaraṇāntike //
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 38.2 bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ //
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
Matsyapurāṇa
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 16, 20.1 akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ /
MPur, 17, 29.1 praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ /
MPur, 30, 36.2 saṃpūjyā satataṃ rājanna caināṃ śayane hvaya //
MPur, 47, 196.1 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ /
MPur, 51, 28.2 manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ //
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 106, 36.2 pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 119, 43.1 devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam /
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 124, 65.2 bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam //
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 144, 32.1 kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam /
MPur, 145, 44.2 vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā //
MPur, 150, 228.2 satataṃ bhrāmya vegena dānavāya vyasarjayat //
MPur, 154, 33.2 api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam //
MPur, 154, 146.2 uttānahastā satataṃ caraṇairvyabhicāribhiḥ /
MPur, 156, 6.1 rahasyatra prayatnena cetasā satataṃ girau /
MPur, 156, 12.2 āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
Nāradasmṛti
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 33, 5.1 pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ /
PABh zu PāśupSūtra, 5, 33, 6.0 ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 45, 172.2 raktapitte 'pi satataṃ budhair na pratiṣidhyate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Śār., 2, 57.1 bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ /
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Śār., 4, 82.1 māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 16, 6.2 svedayet satataṃ cāpi nirhareccāpi śoṇitam //
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 24, 3.1 utthāyotthāya satataṃ svasthenārogyamicchatā /
Su, Ka., 1, 6.2 tasmād vaidyena satataṃ viṣādrakṣyo narādhipaḥ //
Su, Ka., 1, 81.2 satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api //
Su, Utt., 15, 28.1 saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ /
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam /
Su, Utt., 31, 11.1 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ /
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 50, 14.1 marmāṇyāpīḍayantīva satataṃ yā pravartate /
Su, Utt., 53, 5.1 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ /
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ vā nivāsayet /
Sūryasiddhānta
SūrSiddh, 1, 25.1 paścād vrajanto 'tijavān nakṣatraiḥ satataṃ grahāḥ /
Tantrākhyāyikā
TAkhy, 2, 62.1 nānnapānāni satatam utpadyante hi dehinām /
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
Viṣṇupurāṇa
ViPur, 1, 12, 30.1 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam /
ViPur, 1, 13, 95.2 pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām //
ViPur, 1, 15, 45.1 pravepamānāṃ satataṃ khinnagātralatāṃ satīm /
ViPur, 1, 15, 138.3 teṣām apīha satataṃ nirodhotpattir ucyate //
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 2, 15, 11.3 tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 3, 11, 70.1 tasmādatithipūjāyāṃ yateta satataṃ naraḥ /
ViPur, 6, 1, 31.1 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 76.1 devabrāhmaṇān satatam eva pūjayet //
ViSmṛ, 19, 23.2 tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ //
ViSmṛ, 23, 61.2 lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt //
ViSmṛ, 63, 12.1 na satataṃ bālavyādhitārtair vāhanaiḥ //
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 85, 31.1 satataṃ naimiṣāraṇye //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Yājñavalkyasmṛti
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 5.2 rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu //
Bhāratamañjarī
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 123.2 aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ //
BhāMañj, 1, 630.2 spardhamāno 'stravidyābhiḥ satataṃ savyasācinā //
BhāMañj, 1, 1046.2 airāvaṇa ivābhāti satataṃ yo madaśriyā //
BhāMañj, 1, 1208.2 tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ //
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 266.1 artho garīyānsatataṃ mūlatvāddharmakāmayoḥ /
BhāMañj, 5, 352.2 vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam //
BhāMañj, 5, 571.2 satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase //
BhāMañj, 5, 663.2 mahāstradarśī satataṃ hantu māsena tadbalam /
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 147.2 tatrāpyaśakto matkarmā satataṃ śreyase bhava //
BhāMañj, 6, 159.1 satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ /
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 7, 593.2 satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau //
BhāMañj, 7, 691.2 tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 12, 5.1 abhāvaḥ prākca paścācca dehināṃ satataṃ sthitaḥ /
BhāMañj, 13, 39.2 yuṣmaddveṣī sa satataṃ mayā svayamupekṣitaḥ //
BhāMañj, 13, 123.2 śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam //
BhāMañj, 13, 217.2 ye māṃ smaranti satataṃ dehatyāge smarāmi tān //
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
BhāMañj, 13, 939.2 satataṃ svāntaviśrāntaḥ paramāmṛtamaśnute //
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
BhāMañj, 13, 1709.2 uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam //
BhāMañj, 13, 1713.1 pūjitaḥ satataṃ bhaktyā mayā daivatavatpatiḥ /
BhāMañj, 15, 4.2 satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā //
BhāMañj, 15, 16.2 nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate //
Devīkālottarāgama
DevīĀgama, 1, 53.1 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 43, 41.1 vanamālā yathā deva kaustubhaṃ satataṃ hṛdi /
GarPur, 1, 50, 5.1 sukhātsuptasya satataṃ lālādyāḥ saṃsravanti hi /
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 51, 18.2 santānakāmaḥ satataṃ pūjayedvai purandaram //
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 108, 19.2 alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā //
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 109, 1.3 ātmānaṃ satataṃ rakṣeddārairapi dhanairapi //
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 113, 2.1 sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim /
GarPur, 1, 142, 24.1 tataḥ sūryodayābhāvād abhavatsatataṃ niśā /
GarPur, 1, 147, 46.1 satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham /
GarPur, 1, 154, 7.1 hṛdayaṃ satataṃ cātra krakaceneva dīryate /
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 161, 8.1 rugbastisandhau satataṃ laghvalpabhojanairapi /
Gītagovinda
GītGov, 10, 6.2 bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
Hitopadeśa
Hitop, 1, 42.14 ātmānaṃ satataṃ rakṣed dārair api dhanair api //
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 1, 7, 87.2 evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ //
KSS, 2, 6, 62.1 cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ /
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
KSS, 4, 3, 34.1 sa tasyāḥ satataṃ bhūri rājato dyūtatastathā /
Kālikāpurāṇa
KālPur, 55, 43.2 japedupāṃśu satataṃ kuśagranthyātha pāṇinā //
KālPur, 56, 18.2 mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī //
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
Kṛṣiparāśara
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 232.2 asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.2 yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ //
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
KAM, 1, 224.2 kuryād akāmaḥ satataṃ bhavet //
Mukundamālā
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Narmamālā
KṣNarm, 1, 119.2 aśokaḥ satataṃ rogī niyogī jayati prabhuḥ //
KṣNarm, 1, 123.1 pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ /
KṣNarm, 3, 37.2 raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam //
KṣNarm, 3, 70.2 liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ //
Rasahṛdayatantra
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
Rasamañjarī
RMañj, 1, 4.1 sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī /
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
Rasaprakāśasudhākara
RPSudh, 1, 100.1 guroḥ prasādātsatataṃ mahābhairavapūjanāt /
RPSudh, 2, 28.1 cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 4, 27.2 mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
RPSudh, 4, 86.1 kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 6, 29.2 viśudhyantīha satataṃ satyaṃ guruvaco yathā /
RPSudh, 11, 45.0 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak //
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Rasaratnasamuccaya
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasaratnākara
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
Rasendracūḍāmaṇi
RCūM, 13, 77.2 haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
RCūM, 14, 221.1 evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 78.2 pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām //
Rasārṇava
RArṇ, 14, 20.1 mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 120.1, 1.0 vedanāyāṃ satyāṃ satataṃ svedanaṃ śreṣṭham //
Skandapurāṇa
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
Spandakārikā
SpandaKār, 1, 17.1 tasyopalabdhiḥ satataṃ tripadāvyabhicāriṇī /
SpandaKār, 1, 19.2 labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ //
SpandaKār, 1, 21.1 ataḥ satatam udyuktaḥ spandatattvaviviktaye /
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2 sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2 satataṃ laukikasyeva jāgratsvapnapadadvaye //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.2 ataḥ satatam udyuktaḥ spandatattvaviviktaye /
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.1 uktavakṣyamāṇarūpasya spandatattvasya viviktaye vimarśanāya satatam udyuktaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Tantrāloka
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 16, 309.2 bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 21, 108.2 śīlayetsatataṃ devi śuddhadeho bhavennaraḥ //
ĀK, 1, 23, 616.2 mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ //
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
Āryāsaptaśatī
Āsapt, 2, 25.1 adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam /
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Āsapt, 2, 147.1 ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam /
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Āsapt, 2, 678.1 haricaraṇāñjalim alaṃ kavivaraharṣāya buddhimān satatam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 14.4, 1.0 satatam abhyasyamānamiti avicchedenopayujyamānam //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
Śukasaptati
Śusa, 23, 6.2 sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 8.1 vyasanānīti satataṃ śāstrakārairvininditāḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhāvaprakāśa
BhPr, 6, 2, 151.0 jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param //
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 190.2 ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam //
Gorakṣaśataka
GorŚ, 1, 32.2 satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ //
GorŚ, 1, 81.2 yuvā bhavati vṛddho 'pi satataṃ mūlabandhanāt //
Haribhaktivilāsa
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /
HBhVil, 3, 121.2 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 4, 25.2 devarāmāśataṃ nāke labhate satataṃ naraḥ //
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
HBhVil, 4, 370.1 ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ /
HBhVil, 5, 397.2 tenārcito 'haṃ satataṃ yugānām ekaviṃśatim //
HBhVil, 5, 403.2 kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam //
Haṃsadūta
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 58.2 abhyaset satataṃ yas tu vṛddho'pi taruṇāyate //
HYP, Tṛtīya upadeshaḥ, 65.2 yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
Kokilasaṃdeśa
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 10, 1.3, 1.1 dattavānsatataṃ saukhyaṃ śuddhebhyaśca khalaṃ tathā /
MuA zu RHT, 14, 1.2, 1.2 madhusamaye parapuṣṭaḥ pravarajavaḥ śobhate satatam //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 18.1 satataṃ śivatāsamāveśaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 58.2 gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret //
ParDhSmṛti, 9, 61.1 tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
ParDhSmṛti, 11, 49.1 satataṃ prātar utthāya parapākaratas tu saḥ /
Rasakāmadhenu
RKDh, 1, 5, 44.2 vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 16.1 tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 19.2 paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 17.3 atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho //
SkPur (Rkh), Revākhaṇḍa, 55, 23.2 iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 15.1 ārādhayantī satataṃ mahiṣāsuranāśinīṃ /
SkPur (Rkh), Revākhaṇḍa, 122, 17.2 yathā jātena satataṃ vartitavyamaharniśam //
SkPur (Rkh), Revākhaṇḍa, 125, 22.2 ananyabhaktyā satataṃ trirakṣarasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 8.2 vijñāpayaṃśca satataṃ mantreṇānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 133, 30.2 pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 133, 36.2 daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān //
SkPur (Rkh), Revākhaṇḍa, 149, 13.1 svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā /
SkPur (Rkh), Revākhaṇḍa, 155, 62.1 vicārayantau satataṃ tiṣṭhāte tau divāniśam /
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 166, 6.2 prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 53.2 bhavanti santaḥ satataṃ svadharmaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 86.2 tāratamyaṃ surūpatve satataṃ bhinnadarśanāt //
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 19.1 vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 229, 20.2 ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 231, 6.2 dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ /
Sātvatatantra
SātT, 4, 87.1 harilīlāśrutopacārapareṣu satataṃ tvayā /
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //
SātT, 5, 51.2 kalau nāmaparā eva satataṃ dvijasattama //
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
Uḍḍāmareśvaratantra
UḍḍT, 11, 4.2 satatam abhilepena sā bhartāraṃ vaśaṃ nayet //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //