Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Hārāṇacandara on Suśr
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 30, 8.2 ojovahāḥ śarīre'smin vidhamyante samantataḥ //
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Indr., 10, 13.1 bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ /
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
Mahābhārata
MBh, 1, 9, 1.2 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ /
MBh, 1, 12, 4.2 ruruścāpi vanaṃ sarvaṃ paryadhāvat samantataḥ /
MBh, 1, 17, 7.6 trayodaśasahasrāṇi yojanāni samantataḥ //
MBh, 1, 17, 14.3 tato halahalāśabdaḥ saṃbabhūva samantataḥ //
MBh, 1, 17, 17.2 vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 22, 5.2 āpūryata mahī cāpi salilena samantataḥ /
MBh, 1, 26, 23.1 śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ /
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 1, 28, 2.1 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ /
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 39, 5.2 āśīviṣaviṣopetaḥ prajajvāla samantataḥ //
MBh, 1, 63, 10.1 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ /
MBh, 1, 68, 6.1 baddhvā vṛkṣeṣu balavān āśramasya samantataḥ /
MBh, 1, 69, 29.10 tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ /
MBh, 1, 93, 12.1 te sadārā vanaṃ tacca vyacaranta samantataḥ /
MBh, 1, 94, 42.1 tasya prabhavam anvicchan vicacāra samantataḥ /
MBh, 1, 96, 53.76 apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ /
MBh, 1, 98, 4.1 tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ /
MBh, 1, 114, 43.4 tathā maharṣayaś cāpi jepustatra samantataḥ /
MBh, 1, 116, 30.72 aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ /
MBh, 1, 119, 38.42 udyānāni vanaṃ caiva vicitāni samantataḥ /
MBh, 1, 125, 10.2 prāvādyanta ca vādyāni saśaṅkhāni samantataḥ //
MBh, 1, 128, 4.22 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 131, 6.5 so 'ham evaṃgate tāta cintayāmi samantataḥ /
MBh, 1, 132, 11.2 tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ //
MBh, 1, 136, 9.4 samantato dadau paścād agniṃ tatra niveśane /
MBh, 1, 136, 14.3 parivārya gṛhaṃ tacca tasthū rātrau samantataḥ //
MBh, 1, 152, 19.10 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ /
MBh, 1, 176, 32.2 vārayāmāsa sarvāṇi vāditrāṇi samantataḥ //
MBh, 1, 178, 17.9 evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ /
MBh, 1, 184, 2.1 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ /
MBh, 1, 199, 34.5 maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ //
MBh, 1, 199, 39.1 udyānāni ca ramyāṇi nagarasya samantataḥ /
MBh, 1, 211, 3.1 prāsādai ratnacitraiśca girestasya samantataḥ /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 218, 2.1 śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ /
MBh, 2, 8, 36.1 puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ /
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 23, 11.1 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ /
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 105, 20.2 agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ //
MBh, 3, 107, 5.2 pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ //
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 143, 18.1 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ /
MBh, 3, 145, 13.2 tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ //
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 11.2 darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ //
MBh, 3, 155, 49.3 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ //
MBh, 3, 155, 53.1 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ /
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 155, 71.1 paśya bhīma śubhān deśān devākrīḍān samantataḥ /
MBh, 3, 155, 76.1 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ /
MBh, 3, 155, 88.1 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ /
MBh, 3, 157, 45.2 kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ //
MBh, 3, 164, 9.1 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ /
MBh, 3, 164, 16.2 asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ //
MBh, 3, 166, 2.3 nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ //
MBh, 3, 166, 4.1 śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ /
MBh, 3, 166, 13.1 tato nivātakavacāḥ sarva eva samantataḥ /
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 13.2 atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ //
MBh, 3, 172, 15.2 abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ //
MBh, 3, 214, 36.1 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ /
MBh, 3, 231, 7.2 paryagṛhṇanta gandharvāḥ parivārya samantataḥ //
MBh, 3, 234, 5.1 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ /
MBh, 3, 248, 2.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ /
MBh, 3, 267, 12.2 uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ //
MBh, 3, 268, 28.2 rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ //
MBh, 3, 271, 2.1 tam abhyetyāśu harayaḥ parivārya samantataḥ /
MBh, 3, 292, 6.2 mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ //
MBh, 3, 296, 7.2 abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ //
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 31, 20.1 tato rathābhyāṃ rathinau vyatiyāya samantataḥ /
MBh, 4, 33, 5.2 mahatā rathavaṃśena parivārya samantataḥ //
MBh, 4, 38, 16.1 tathā saṃnahanānyeṣāṃ parimucya samantataḥ /
MBh, 4, 48, 23.1 ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ /
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 5, 92, 36.2 tāni rājasahasrāṇi samuttasthuḥ samantataḥ //
MBh, 5, 129, 11.1 netrābhyāṃ nastataścaiva śrotrābhyāṃ ca samantataḥ /
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 5, 149, 49.1 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ /
MBh, 5, 152, 19.2 narā daśa hayasyāsan pādarakṣāḥ samantataḥ //
MBh, 5, 154, 23.1 tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ /
MBh, 5, 181, 10.2 tato divi mahānnādaḥ prādurāsīt samantataḥ //
MBh, 5, 181, 30.3 rāmasya mama caivāśu vyomāvṛtya samantataḥ //
MBh, 5, 185, 5.2 jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ //
MBh, 6, 3, 30.1 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ /
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 6, BhaGī 6, 24.2 manasaivendriyagrāmaṃ viniyamya samantataḥ //
MBh, 6, 50, 97.2 abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ //
MBh, 6, 51, 24.1 virathā rathinaścānye dhāvamānāḥ samantataḥ /
MBh, 6, 53, 23.1 utthitāny agaṇeyāni kabandhāni samantataḥ /
MBh, 6, 53, 24.2 pratyadṛśyanta rathino dhāvamānāḥ samantataḥ //
MBh, 6, 54, 18.1 tatastāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ /
MBh, 6, 54, 22.3 saubalīṃ samare senāṃ śātayetāṃ samantataḥ //
MBh, 6, 54, 27.2 nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ //
MBh, 6, 55, 44.1 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ /
MBh, 6, 58, 60.1 gadayā vadhyamānāste mārgaṇaiśca samantataḥ /
MBh, 6, 60, 40.2 gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ //
MBh, 6, 65, 4.1 arakṣanmakaravyūhaṃ bhīṣmo rājan samantataḥ /
MBh, 6, 67, 6.2 diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ //
MBh, 6, 67, 22.2 sainyāni samasajjanta prayuddhāni samantataḥ //
MBh, 6, 68, 16.2 vidiśo vāpyapaśyāma śarair muktaiḥ samantataḥ //
MBh, 6, 70, 10.2 na viṣehustadā rājan dudruvuste samantataḥ /
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 6, 73, 35.2 abhītāḥ samavartanta śastravṛṣṭyā samantataḥ //
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 74, 31.1 uttasthuḥ samare tatra kabandhāni samantataḥ /
MBh, 6, 82, 44.2 samantato vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 83, 31.3 abhyadravanta samare te 'nyonyaṃ vai samantataḥ //
MBh, 6, 83, 34.1 prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ /
MBh, 6, 84, 1.2 bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ /
MBh, 6, 84, 12.2 vidrutāśve rathe tasmin dravamāṇe samantataḥ /
MBh, 6, 86, 20.2 ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ //
MBh, 6, 90, 25.3 sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ //
MBh, 6, 92, 62.2 viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ //
MBh, 6, 92, 68.1 ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ /
MBh, 6, 93, 24.2 rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ //
MBh, 6, 93, 30.2 parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ //
MBh, 6, 97, 35.2 parivavrū raṇe bhīṣmaṃ jugupuśca samantataḥ //
MBh, 6, 98, 30.2 parivavrū raṇe yattā bhīmasenaṃ samantataḥ //
MBh, 6, 99, 19.2 vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ //
MBh, 6, 99, 29.1 aśvārohān hatair aśvair gṛhītāsīn samantataḥ /
MBh, 6, 100, 13.2 hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ //
MBh, 6, 101, 10.2 nyavārayannaraśreṣṭhaṃ parivārya samantataḥ //
MBh, 6, 102, 1.3 ājaghāna raṇe pārthān sahasenān samantataḥ //
MBh, 6, 103, 9.1 nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ /
MBh, 6, 104, 3.1 dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ /
MBh, 6, 104, 22.1 tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
MBh, 6, 109, 48.1 rathair anekasāhasraiḥ parivavre samantataḥ /
MBh, 6, 110, 14.2 dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ //
MBh, 6, 110, 33.1 udbhrāntaisturagaiḥ so 'tha dravamāṇaiḥ samantataḥ /
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 6, 112, 129.1 gajāśvarathasaṃghāśca paripetuḥ samantataḥ /
MBh, 6, 112, 135.2 samantato vyadṛśyanta patitā dharaṇītale //
MBh, 6, 113, 17.2 abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ //
MBh, 6, 113, 27.1 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ /
MBh, 6, 114, 1.3 vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ //
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 6, 114, 78.1 tatastam ekaṃ bahavaḥ parivārya samantataḥ /
MBh, 6, 114, 87.2 antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ //
MBh, 6, 114, 109.2 saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ //
MBh, 6, 115, 59.1 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ /
MBh, 6, 116, 11.1 tataste kṣatriyā rājan samājahruḥ samantataḥ /
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 9, 5.2 niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ //
MBh, 7, 13, 69.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 6.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 17, 25.1 tato bhagne bale tasmin viprayāte samantataḥ /
MBh, 7, 18, 37.2 āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ //
MBh, 7, 19, 32.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 19, 50.1 teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ /
MBh, 7, 19, 51.1 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ /
MBh, 7, 20, 37.2 niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ //
MBh, 7, 20, 52.2 pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 25.1 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ /
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 37, 8.1 ārjuneḥ karma tad dṛṣṭvā praṇeduśca samantataḥ /
MBh, 7, 51, 43.1 tato vāditraghoṣāśca prādurāsan samantataḥ /
MBh, 7, 64, 6.1 sanirghātā jvalantyaśca petur ulkāḥ samantataḥ /
MBh, 7, 64, 36.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 65, 26.1 utthitānyagaṇeyāni kabandhāni samantataḥ /
MBh, 7, 67, 4.1 vidrutāni ca sainyāni śarārtāni samantataḥ /
MBh, 7, 68, 17.2 vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ //
MBh, 7, 69, 3.1 vipradruteṣvanīkeṣu vidhvasteṣu samantataḥ /
MBh, 7, 70, 14.1 athāpare 'pi rājānaḥ parāvṛtya samantataḥ /
MBh, 7, 71, 13.1 ayodhayaṃste ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ /
MBh, 7, 72, 7.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 72, 8.1 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ /
MBh, 7, 72, 12.1 utthitānyagaṇeyāni kabandhāni samantataḥ /
MBh, 7, 77, 28.2 abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ //
MBh, 7, 78, 34.2 sa rathastambhitastasthau krośamātraṃ samantataḥ //
MBh, 7, 80, 5.1 te dhvajāḥ saṃvṛtāsteṣāṃ patākābhiḥ samantataḥ /
MBh, 7, 80, 37.2 adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ //
MBh, 7, 82, 18.2 balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ //
MBh, 7, 82, 36.1 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ /
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 7, 83, 35.1 tataḥ śarasahasrāṇi prādurāsan samantataḥ /
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 85, 27.2 gabhastaya ivārkasya pratapantaḥ samantataḥ //
MBh, 7, 85, 30.1 kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ /
MBh, 7, 85, 37.1 gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ /
MBh, 7, 86, 7.1 suyodhanabalaṃ tvadya yodhayiṣye samantataḥ /
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 91, 51.1 vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ /
MBh, 7, 95, 35.1 śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ /
MBh, 7, 96, 26.2 tat sainyam iṣubhistena vadhyamānaṃ samantataḥ /
MBh, 7, 96, 44.1 vidrāvya sarvasainyāni tāvakāni samantataḥ /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 97, 50.1 āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ /
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 98, 32.1 nihatya tān bāṇagaṇān droṇo rājan samantataḥ /
MBh, 7, 100, 20.2 dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ //
MBh, 7, 102, 102.2 vivyādha samare rājan kauraveyān samantataḥ //
MBh, 7, 106, 27.2 yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ //
MBh, 7, 106, 42.1 karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ /
MBh, 7, 110, 34.1 kuravastu tataḥ karṇaṃ parivārya samantataḥ /
MBh, 7, 110, 38.1 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ /
MBh, 7, 111, 6.2 iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ //
MBh, 7, 113, 7.1 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ /
MBh, 7, 119, 14.1 madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ /
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 131, 33.1 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ /
MBh, 7, 134, 8.2 āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ //
MBh, 7, 134, 27.1 śirobhiḥ patitai rājan bāhubhiśca samantataḥ /
MBh, 7, 135, 38.3 utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ //
MBh, 7, 136, 19.2 prādravanta mahārāja bhayāviṣṭāḥ samantataḥ //
MBh, 7, 138, 26.1 senāsu sarvāsu ca pārśvato 'nye paścāt purastācca samantataśca /
MBh, 7, 139, 3.1 pradīpānāṃ sahasraiśca dīpyamānaiḥ samantataḥ /
MBh, 7, 139, 5.1 prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ /
MBh, 7, 140, 6.1 śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ /
MBh, 7, 141, 26.1 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ /
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 7, 143, 22.1 pradīpair hi parityaktair jvaladbhistaiḥ samantataḥ /
MBh, 7, 144, 27.2 pāñcālāḥ somakāścaiva parivavruḥ samantataḥ //
MBh, 7, 146, 25.1 śakuniścārjunaṃ rājan parivārya samantataḥ /
MBh, 7, 146, 38.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 151, 21.2 harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ //
MBh, 7, 159, 4.2 abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ //
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 163, 32.2 tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ //
MBh, 7, 164, 42.1 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiśca samantataḥ /
MBh, 7, 164, 61.1 teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ /
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 172, 24.1 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ /
MBh, 8, 3, 6.2 kadalya iva vātena dhūyamānāḥ samantataḥ //
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 10, 31.2 abhyadravanta vegena prativindhyaṃ samantataḥ //
MBh, 8, 10, 35.1 vipradrute bale tasmin vadhyamāne samantataḥ /
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 11, 24.2 dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ //
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
MBh, 8, 16, 17.2 śīghrāstrā divam āvṛtya parivavruḥ samantataḥ //
MBh, 8, 17, 46.2 duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ //
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 17, 112.1 vihīnān rathinas tatra dhāvamānān samantataḥ /
MBh, 8, 17, 114.2 padātīn anvapaśyāma dhāvamānān samantataḥ //
MBh, 8, 18, 76.2 prādravat pāṇḍavī senā vadhyamānā samantataḥ //
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 19, 54.1 pādātair āhatā nāgā vivareṣu samantataḥ /
MBh, 8, 21, 33.2 nimīlitākṣam atyartham udabhrāmyat samantataḥ //
MBh, 8, 33, 70.1 vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ /
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 35, 33.2 bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ //
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 34.1 utthitāny agaṇeyāni kabandhāni samantataḥ /
MBh, 8, 37, 3.1 saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ /
MBh, 8, 39, 13.2 anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ //
MBh, 8, 40, 15.2 sāyakāś caiva dṛśyante niścarantaḥ samantataḥ //
MBh, 8, 40, 55.1 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ /
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 8, 40, 112.1 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 42, 16.2 rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ //
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 32.3 ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 45, 24.2 nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ //
MBh, 8, 45, 27.2 dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ //
MBh, 8, 45, 29.1 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ /
MBh, 8, 45, 38.2 rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ //
MBh, 8, 45, 42.2 dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ /
MBh, 8, 50, 43.1 babhūvur vimalāḥ sarvā diśo rājan samantataḥ /
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 55, 31.2 bhīmaṃ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ //
MBh, 8, 55, 33.1 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ /
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 8, 55, 63.3 śaraiś ca bahudhā rājan bhīmam ārchat samantataḥ //
MBh, 8, 55, 69.2 viprajagmuḥ samutsṛjya dvairathāni samantataḥ //
MBh, 8, 55, 71.2 karṇam āsādya samare sthitā rājan samantataḥ /
MBh, 8, 57, 16.1 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ /
MBh, 8, 58, 6.1 chinnagātrair vikavacair viśiraskaiḥ samantataḥ /
MBh, 8, 59, 16.1 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ /
MBh, 8, 62, 11.1 duryodhanam upāsante parivārya samantataḥ /
MBh, 8, 62, 26.1 tam āpatantaṃ nakulaṃ so 'bhipatya samantataḥ sāyakair abhyavidhyat /
MBh, 8, 63, 9.1 śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ /
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 3, 28.2 śaradambhodajālāni vyaśīryanta samantataḥ //
MBh, 9, 6, 17.1 adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ /
MBh, 9, 7, 11.2 abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ //
MBh, 9, 8, 9.2 nāgā jaghnur mahārāja parivārya samantataḥ //
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 8, 46.1 hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ /
MBh, 9, 9, 53.1 madrarājaṃ maheṣvāsaṃ parivārya samantataḥ /
MBh, 9, 9, 53.2 sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ //
MBh, 9, 9, 62.2 hatapravīrā vidhvastā kīryamāṇā samantataḥ /
MBh, 9, 9, 63.1 tathaiva pāṇḍavī senā śarai rājan samantataḥ /
MBh, 9, 10, 15.1 sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ /
MBh, 9, 10, 31.1 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ /
MBh, 9, 11, 33.2 vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ //
MBh, 9, 12, 36.2 madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ //
MBh, 9, 13, 15.2 bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ //
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 14, 25.2 viśikhānāṃ śatenainam ājaghāna samantataḥ //
MBh, 9, 14, 37.1 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ /
MBh, 9, 15, 36.3 śakunipramukhān vīrān pratyagṛhṇan samantataḥ //
MBh, 9, 15, 52.1 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ /
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 9, 18, 33.2 sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ //
MBh, 9, 18, 42.3 parivārya raṇe bhīmaṃ nijaghnuste samantataḥ //
MBh, 9, 21, 25.2 abhyadravad ameyātmā śaravarṣaiḥ samantataḥ //
MBh, 9, 21, 42.1 muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ /
MBh, 9, 22, 16.1 vartamāne tathā yuddhe nirmaryāde samantataḥ /
MBh, 9, 22, 21.1 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ /
MBh, 9, 22, 31.1 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ /
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 25, 30.3 te tu taṃ vai samāsādya parivavruḥ samantataḥ //
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 9, 28, 77.2 vidrutāni ca sarvāṇi śibirāṇi samantataḥ //
MBh, 9, 29, 48.2 prākrośan somakāstatra hṛṣṭarūpāḥ samantataḥ //
MBh, 9, 34, 20.3 bubhukṣitānām arthāya kᄆptam annaṃ samantataḥ //
MBh, 9, 34, 22.2 bhakṣyapeyasya kurvanti rāśīṃstatra samantataḥ //
MBh, 9, 36, 44.2 aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ //
MBh, 9, 53, 29.1 sa tudyamāno balavān vāgbhī rāma samantataḥ /
MBh, 9, 54, 41.2 upaviṣṭo mahārāja pūjyamānaḥ samantataḥ //
MBh, 9, 55, 14.1 udapānagatāścāpo vyavardhanta samantataḥ /
MBh, 9, 56, 31.1 tau darśayantau samare yuddhakrīḍāṃ samantataḥ /
MBh, 9, 64, 8.2 vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ //
MBh, 10, 1, 21.1 praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ /
MBh, 10, 1, 25.2 nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ //
MBh, 10, 1, 29.1 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ /
MBh, 10, 1, 36.1 supteṣu teṣu kākeṣu visrabdheṣu samantataḥ /
MBh, 10, 7, 48.3 ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ //
MBh, 11, 7, 10.2 majjamānaṃ mahāpaṅke nirālambe samantataḥ //
MBh, 11, 16, 5.2 śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ //
MBh, 11, 16, 39.2 śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ //
MBh, 12, 39, 12.2 āśīrvādān dvijair uktān pratigṛhya samantataḥ //
MBh, 12, 59, 3.2 niṣedur abhito bhīṣmaṃ parivārya samantataḥ //
MBh, 12, 68, 37.1 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ /
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 79, 15.1 teṣāṃ ye vedabalinasta utthāya samantataḥ /
MBh, 12, 135, 4.1 kadācit tajjalasthāyaṃ matsyabandhāḥ samantataḥ /
MBh, 12, 140, 12.1 ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ /
MBh, 12, 163, 9.1 samantato dvijaśreṣṭhā valgu kūjanti tatra vai /
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 193, 13.3 nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ //
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 202, 17.2 saṃkruddhāśca varāhaṃ taṃ vyakarṣanta samantataḥ //
MBh, 12, 273, 8.1 tato nādaḥ samabhavat punar eva samantataḥ /
MBh, 12, 274, 34.1 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ /
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 300, 7.2 ambhasā balinā kṣipram āpūryata samantataḥ //
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 12, 320, 15.1 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ /
MBh, 13, 14, 113.1 tejasā tu tadā vyāpte durnirīkṣye samantataḥ /
MBh, 13, 14, 146.1 te 'bhivādya mahātmānaṃ parivārya samantataḥ /
MBh, 13, 20, 38.1 ṛṣiḥ samantato 'paśyat tatra tatra manoramam /
MBh, 13, 54, 12.1 samantataḥ praṇaditān dadarśa sumanoharān /
MBh, 13, 76, 19.1 tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ /
MBh, 13, 127, 8.2 nṛtyadbhir bhūtasaṃghaiśca barhiṇaiśca samantataḥ //
MBh, 13, 130, 45.1 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ /
MBh, 13, 153, 14.2 rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ //
MBh, 13, 154, 11.2 tālavṛntāny upādāya paryavījan samantataḥ //
MBh, 14, 58, 8.1 patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ /
MBh, 14, 67, 5.1 śastraiśca vimalair nyastaiḥ pāvakaiśca samantataḥ /
MBh, 14, 76, 16.1 ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ /
MBh, 14, 85, 8.1 vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ /
MBh, 15, 1, 20.1 ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ /
MBh, 15, 34, 26.1 te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ /
MBh, 15, 45, 19.2 dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ //
MBh, 15, 45, 20.1 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ /
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //
MBh, 16, 4, 28.1 tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ /
MBh, 16, 8, 57.2 samantato 'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
MBh, 16, 9, 18.2 śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ //
MBh, 18, 2, 24.2 lohakumbhīśca tailasya kvāthyamānāḥ samantataḥ //
MBh, 18, 2, 31.2 śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ //
MBh, 18, 3, 5.2 vikṛtāni śarīrāṇi yāni tatra samantataḥ /
Manusmṛti
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
ManuS, 8, 237.1 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
Rāmāyaṇa
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 13, 26.1 kausalyā taṃ hayaṃ tatra paricarya samantataḥ /
Rām, Bā, 31, 6.2 ete śailavarāḥ pañca prakāśante samantataḥ //
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 49, 12.1 āsaneṣu yathānyāyam upaviṣṭān samantataḥ /
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 5, 15.1 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ /
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 14, 23.2 tasya niṣkramamāṇasya janaughasya samantataḥ //
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 74, 9.2 nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ //
Rām, Ay, 83, 10.2 pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ //
Rām, Ay, 87, 2.1 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ /
Rām, Ay, 87, 26.1 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
Rām, Ay, 92, 3.1 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ay, 111, 7.1 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ /
Rām, Ay, 111, 8.1 rajanīcarasattvāni pracaranti samantataḥ /
Rām, Ār, 33, 12.1 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ /
Rām, Ār, 33, 19.2 tūryagītābhijuṣṭāni vimānāni samantataḥ //
Rām, Ār, 40, 18.2 vicaran gacchate samyak śādvalāni samantataḥ //
Rām, Ār, 49, 29.1 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ /
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 25.1 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 58, 4.2 tatra tatroṭajasthānam abhivīkṣya samantataḥ //
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ār, 68, 2.1 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
Rām, Ki, 1, 11.1 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ /
Rām, Ki, 3, 5.2 pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ //
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 23, 14.1 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ /
Rām, Ki, 25, 29.2 nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ //
Rām, Ki, 36, 8.2 tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ //
Rām, Ki, 37, 12.2 śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ //
Rām, Ki, 40, 11.2 tathā vaṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ //
Rām, Ki, 40, 24.2 agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ /
Rām, Ki, 41, 14.3 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ //
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 48, 4.2 tasmād bhavantaḥ sahitā vicinvantu samantataḥ //
Rām, Ki, 48, 19.2 avārohanta harayo vīkṣamāṇāḥ samantataḥ //
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Ki, 49, 26.1 kāñcanabhramarāṃś caiva madhūni ca samantataḥ /
Rām, Ki, 49, 27.1 mahārhāṇi ca yānāni dadṛśus te samantataḥ /
Rām, Ki, 57, 22.2 laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ //
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Su, 1, 41.2 saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ //
Rām, Su, 5, 8.2 vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 5, 9.2 mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 5, 26.1 sarveṣāṃ samatikramya bhavanāni samantataḥ /
Rām, Su, 5, 37.1 anantaratnanicayaṃ nidhijālaṃ samantataḥ /
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 12, 25.1 dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ /
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 19, 22.1 rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ /
Rām, Su, 22, 10.1 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ /
Rām, Su, 44, 38.2 hataiśca rākṣasair bhūmī ruddhamārgā samantataḥ //
Rām, Su, 47, 10.1 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ /
Rām, Su, 55, 11.1 niśamya nadato nādaṃ vānarāste samantataḥ /
Rām, Su, 56, 14.2 chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ //
Rām, Su, 56, 129.1 tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ /
Rām, Yu, 3, 16.2 yantraistair avakīryante parikhāsu samantataḥ //
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 30, 4.2 tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ //
Rām, Yu, 31, 26.2 sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ /
Rām, Yu, 31, 41.2 laṅkādvārāṇyupājagmur anye yoddhuṃ samantataḥ //
Rām, Yu, 34, 25.1 tena śabdena mahatā pravṛddhena samantataḥ /
Rām, Yu, 42, 3.1 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ /
Rām, Yu, 46, 11.1 vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ /
Rām, Yu, 48, 41.2 mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ //
Rām, Yu, 53, 40.2 babhūvur ghorarūpāṇi nimittāni samantataḥ //
Rām, Yu, 55, 86.2 yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ //
Rām, Yu, 60, 19.2 sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ //
Rām, Yu, 61, 8.2 sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ //
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Yu, 66, 4.2 paṭṭasair bhindipālaiśca bāṇapātaiḥ samantataḥ //
Rām, Yu, 66, 8.1 vidravatsu tadā teṣu vānareṣu samantataḥ /
Rām, Yu, 67, 7.1 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ /
Rām, Yu, 72, 6.1 tānyanīkāni sarvāṇi vibhaktāni samantataḥ /
Rām, Yu, 73, 8.2 śabdena mahatā laṅkāṃ nādayan vai samantataḥ //
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Yu, 84, 13.1 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ /
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Rām, Yu, 94, 23.1 nipetur indrāśanayaḥ sainye cāsya samantataḥ /
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 27, 20.2 tasya rāvaṇasainyasya prayuddhasya samantataḥ //
Rām, Utt, 27, 42.1 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ /
Rām, Utt, 28, 46.1 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ /
Rām, Utt, 42, 1.2 kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ //
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Rām, Utt, 73, 15.1 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ /
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //
Saundarānanda
SaundĀ, 10, 35.1 aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 12.2 taṃ kṛtvānusukhaṃ dehaṃ mardayecca samantataḥ //
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 33, 25.2 kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ //
Bodhicaryāvatāra
BoCA, 5, 3.1 baddhaś cec cittamātaṃgaḥ smṛtirajjvā samantataḥ /
BoCA, 10, 36.1 bodhisattvamahāparṣanmaṇḍalāni samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 257.2 yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ //
BKŚS, 18, 380.2 dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ //
BKŚS, 20, 301.1 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ /
Daśakumāracarita
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 1, 69.1 kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam //
DKCar, 2, 2, 253.1 tadiyamāpatsamantato 'narthānubandhinī //
Divyāvadāna
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 391.1 āyuṣmatā svāgatena samantato 'gnir nirmitaḥ //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Harivaṃśa
HV, 23, 77.1 tayā ca plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ /
Kirātārjunīya
Kir, 8, 25.2 citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca //
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kāmasūtra
KāSū, 6, 6, 4.7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
KāSū, 6, 6, 22.6 iti samantato yogāḥ //
Kūrmapurāṇa
KūPur, 1, 25, 28.1 upāsyamānamamarairdivyastrībhiḥ samantataḥ /
KūPur, 1, 41, 10.1 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ /
KūPur, 1, 47, 1.2 jambūdvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 12.1 plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
KūPur, 1, 47, 19.1 śālmalasya tu vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 26.1 kuśadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 32.1 krauñcadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 2, 6, 44.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
KūPur, 2, 36, 46.1 sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
KūPur, 2, 43, 20.1 dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
Liṅgapurāṇa
LiPur, 1, 10, 25.1 alubdhaḥ saṃyamī proktaḥ prārthito'pi samantataḥ /
LiPur, 1, 17, 10.1 ekārṇave mahāghore tamobhūte samantataḥ /
LiPur, 1, 17, 65.2 ukārayonau nikṣiptamavardhata samantataḥ //
LiPur, 1, 20, 46.1 āśu dvārāṇi sarvāṇi pihitāni samantataḥ /
LiPur, 1, 29, 19.1 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ /
LiPur, 1, 31, 15.2 vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ //
LiPur, 1, 36, 51.3 sasarja ca punastasmai sarvāstrāṇi samantataḥ //
LiPur, 1, 41, 35.1 tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ /
LiPur, 1, 42, 19.2 neduḥ samantataḥ sarve nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 43, 11.2 hā putra putra putreti papāta ca samantataḥ //
LiPur, 1, 48, 12.1 strīsahasraiḥ samākīrṇā cāpsarobhiḥ samantataḥ /
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 49, 16.2 jambūdvīpasya vistārātsamena tu samantataḥ //
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 59, 22.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
LiPur, 1, 70, 124.2 salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ //
LiPur, 1, 71, 31.1 vedādhyayanaśālābhir vividhābhiḥ samantataḥ /
LiPur, 1, 72, 12.2 indriyāṇi ca tasyaiva bhūṣaṇāni samantataḥ //
LiPur, 1, 72, 20.2 lokālokācalastasya sasopānaḥ samantataḥ //
LiPur, 1, 72, 21.2 nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ //
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 69.2 mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ //
LiPur, 1, 72, 85.2 trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ //
LiPur, 1, 72, 119.1 kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ //
LiPur, 1, 77, 33.2 ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ //
LiPur, 1, 77, 65.1 pradakṣiṇatrayaṃ kuryādyaḥ prāsādaṃ samantataḥ /
LiPur, 1, 77, 100.1 catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ /
LiPur, 1, 77, 101.2 candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ //
LiPur, 1, 80, 29.2 strīṇāṃ gatijitair haṃsaiḥ sevitābhiḥ samantataḥ //
LiPur, 1, 80, 35.2 dṛṣṭvā vismayamāpannāstasthurdevāḥ samantataḥ //
LiPur, 1, 84, 32.2 īśvaromāsamāyuktaṃ gaṇeśaiś ca samantataḥ //
LiPur, 1, 84, 41.1 sampūrṇaiś ca gṛhaṃ vastrairācchādya ca samantataḥ /
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
LiPur, 1, 85, 214.1 śivenaikādaśenādbhir abhiṣiñcetsamantataḥ /
LiPur, 1, 86, 126.1 na cābhimanyate yogī na paśyati samantataḥ /
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 107, 52.2 apūpagirayaścaiva tathātiṣṭhan samantataḥ //
LiPur, 2, 1, 20.1 gomayena samālipya hareḥ kṣetraṃ samantataḥ /
LiPur, 2, 1, 30.2 na śṛṇvanti kathaṃ tasmāt gāyamāne samantataḥ //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
LiPur, 2, 1, 60.2 viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ //
LiPur, 2, 1, 70.1 vṛtā sahasrakoṭībhiraṅganābhiḥ samantataḥ /
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
LiPur, 2, 3, 34.1 tadarcanādi sakalaṃ nirdhūya ca samantataḥ /
LiPur, 2, 3, 37.1 sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
LiPur, 2, 5, 32.1 devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
LiPur, 2, 5, 80.2 maṇḍayāmāsa puṣpaiśca lājaiścaiva samantataḥ //
LiPur, 2, 10, 45.2 vartante sarvabhūtādyaiḥ sametāni samantataḥ //
LiPur, 2, 10, 46.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
LiPur, 2, 22, 57.2 padmabāhye śubhaṃ cātra maṇḍaleṣu samantataḥ //
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 28, 46.1 niḥśeṣaṃ pūrayed vidvān vālukābhiḥ samantataḥ /
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
LiPur, 2, 47, 28.1 liṅgamācchādya vastrābhyāṃ kūrcena ca samantataḥ /
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //
LiPur, 2, 55, 46.1 sā sadāstu virūpākṣaprasādāttu samantataḥ /
Matsyapurāṇa
MPur, 4, 48.1 tattaporakṣitā vṛkṣā babhur loke samantataḥ /
MPur, 58, 27.1 puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ /
MPur, 58, 47.1 pūjayitvā sarastatra baliṃ dadyātsamantataḥ /
MPur, 72, 29.2 prāṅgaṇaṃ puṣpamālābhirakṣatābhiḥ samantataḥ //
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 90, 2.2 caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ //
MPur, 93, 94.2 prāgudakplavanaṃ tacca caturasraṃ samantataḥ //
MPur, 102, 3.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ /
MPur, 103, 12.3 bhūmau nipatitāḥ sarve rudantastu samantataḥ //
MPur, 113, 10.1 parvataprabhavābhiśca nadībhistu samantataḥ /
MPur, 113, 19.1 madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ /
MPur, 113, 41.1 vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ /
MPur, 117, 3.1 nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ /
MPur, 122, 2.2 vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ //
MPur, 128, 17.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 136, 9.2 tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ //
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 150, 90.1 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ /
MPur, 150, 98.1 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ /
MPur, 150, 138.1 gātrāṇyasurasainyānāmadahyanta samantataḥ /
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 153, 36.1 atha vidravamāṇaṃ tadbalaṃ prekṣya samantataḥ /
MPur, 153, 84.2 muñcadbhiradbhutākārairastravṛṣṭiṃ samantataḥ //
MPur, 153, 88.1 ekaprahārakaraṇairapradhṛṣyaiḥ samantataḥ /
MPur, 153, 96.2 tadopalamahāvarṣaṃ vyaśīryata samantataḥ //
MPur, 153, 162.2 taṃ rathaṃ devarājasya parivārya samantataḥ //
MPur, 154, 430.2 cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ //
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 162, 33.2 samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ //
MPur, 163, 8.2 mṛgendrāyāsṛjannāśu jvalitāni samantataḥ //
MPur, 163, 21.2 dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ //
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
MPur, 163, 27.2 asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ //
MPur, 163, 58.2 tadā kruddhena mahatā kampitāni samantataḥ //
MPur, 169, 10.1 smṛtāni yāni padmasya kesarāṇi samantataḥ /
MPur, 175, 4.2 utpatadbhiśca gaganamasihastaiḥ samantataḥ //
Nāṭyaśāstra
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 3, 22.1 samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam /
Suśrutasaṃhitā
Su, Sū., 25, 27.2 priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ //
Su, Nid., 14, 12.1 chidrair aṇumukhair vastu citaṃ yasya samantataḥ /
Su, Śār., 4, 9.2 yathā bisamṛṇālāni vivardhante samantataḥ /
Su, Śār., 6, 19.1 tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti /
Su, Śār., 7, 4.3 nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ //
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān vā samantataḥ /
Su, Cik., 24, 38.2 tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ //
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Utt., 3, 16.1 vartmopacīyate yasya piḍakābhiḥ samantataḥ /
Su, Utt., 7, 14.1 samantataḥ sthite doṣe saṃkulānīva paśyati /
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 20, 6.1 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 2, 2, 30.1 tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca /
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 34.2 śālmalasya tu vistārāddviguṇena samantataḥ //
ViPur, 2, 4, 71.1 śākadvīpastu maitreya kṣīrodena samantataḥ /
ViPur, 2, 4, 72.2 dvīpena śākadvīpāttu dviguṇena samantataḥ //
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 6, 4, 16.2 salilenaivormimatā lokāṃstāṃstān samantataḥ //
Viṣṇusmṛti
ViSmṛ, 1, 43.2 śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
Yājñavalkyasmṛti
YāSmṛ, 1, 234.1 apahatā iti tilān vikīrya ca samantataḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 16.1 sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 18.2 vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ //
BhāgPur, 4, 21, 19.1 śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ /
BhāgPur, 10, 4, 33.1 asyataste śaravrātairhanyamānāḥ samantataḥ /
BhāgPur, 11, 2, 19.1 teṣāṃ nava navadvīpapatayo 'sya samantataḥ /
Bhāratamañjarī
BhāMañj, 1, 1079.2 prayayau te 'pi saṃnaddhāḥ samuttasthuḥ samantataḥ //
BhāMañj, 6, 246.1 bāṇajālena mahatā saṃhatānāṃ samantataḥ /
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 602.2 abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ //
BhāMañj, 7, 776.1 tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ /
BhāMañj, 7, 798.2 kurusenā mayā dṛṣṭā dahyamānā samantataḥ //
Garuḍapurāṇa
GarPur, 1, 47, 19.2 nemiḥ pādena vistīrṇā prāsādasya samantataḥ //
GarPur, 1, 48, 26.2 akṣatān vikiret paścād astrapūtān samantataḥ //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
Kathāsaritsāgara
KSS, 1, 5, 118.1 so 'tha kopena cāṇakyo jvalanniva samantataḥ /
KSS, 2, 4, 35.1 ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 5, 2, 244.1 atredṛśāni jāyante hemābjāni samantataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.1 samantato 'nnapānasya samatvena samarpaṇam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Rasahṛdayatantra
RHT, 18, 35.2 gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //
Rasaratnākara
RRĀ, Ras.kh., 7, 32.1 mardayitvā limpettena liṅgaṃ yāvatsamantataḥ /
Rasendracūḍāmaṇi
RCūM, 4, 65.2 tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //
RCūM, 5, 40.2 tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //
RCūM, 16, 98.1 vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /
Rasādhyāya
RAdhy, 1, 57.2 sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //
Skandapurāṇa
SkPur, 7, 27.1 ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ /
SkPur, 13, 101.2 prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
SkPur, 13, 121.2 śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
SkPur, 13, 125.2 utsasarjurmanojñāni kusumāni samantataḥ //
Tantrāloka
TĀ, 8, 62.2 mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ //
Ānandakanda
ĀK, 1, 23, 586.2 sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ //
ĀK, 1, 25, 63.2 tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //
ĀK, 1, 26, 40.2 tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
Haribhaktivilāsa
HBhVil, 3, 273.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ //
HBhVil, 5, 213.12 lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ //
HBhVil, 5, 381.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
HBhVil, 5, 422.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
Rasakāmadhenu
RKDh, 1, 2, 4.1 dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 3.0 samantato vanyopalairācchādya jvālayedityarthaḥ //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 4.0 tato gartasya samantato'ṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 24.2 indranīlamahānīlaiścitaṃ ratnaiḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 60.2 utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 62.2 bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 5.2 trailokyametatsakalaṃ vipradagdhaṃ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 18.1 satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 36.1 vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 39.2 pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 30.2 nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 12.2 tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 43.3 akālatarupuṣpāṇi dṛśyante sma samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 163.2 kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 34.2 mahābhūtairvighnakaraiḥ pīḍyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 84.1 tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 41.1 vāyuvegena devena luñjitāste samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 8.2 gate cādarśanaṃ deve snātvābhyukṣya samantataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 30.1 guggulaṃ pradaded dhūpaṃ ghṛtamiśraṃ samantataḥ /
UḍḍT, 1, 60.1 spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ /
UḍḍT, 2, 32.2 mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ /
UḍḍT, 2, 64.1 tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /