Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 1, 12, 32.1 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ /
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 1, 19, 14.2 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 21.2 āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ //
BhāgPur, 2, 1, 22.3 yādṛśī vā haredāśu puruṣasya manomalam //
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 6, 6.2 tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ //
BhāgPur, 4, 6, 52.2 bhavatānugṛhītānām āśu manyo 'stv anāturam //
BhāgPur, 4, 14, 31.2 jīvanjagadasāvāśu kurute bhasmasāddhruvam //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /