Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 61.3 bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ //
BhāMañj, 1, 81.2 karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ //
BhāMañj, 1, 204.1 sasarja vīryaṃ taccāśu babandha taruparṇake /
BhāMañj, 1, 648.1 tanmocanāya tenāśu preritā śiṣyamaṇḍalī /
BhāMañj, 1, 899.1 mārgaṇena nivāryāśu phalguṇastasya mārgaṇān /
BhāMañj, 1, 969.2 nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat //
BhāMañj, 1, 1373.1 tadastrāṇi nivāryāśu pratyastraiḥ śvetavāhanaḥ /
BhāMañj, 5, 15.2 yāti paścādvidhāyāśu tamaḥ kaśmalakajjalaiḥ //
BhāMañj, 5, 315.2 dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 250.2 vṛṣṭimabhyudgatāṃ ghorāṃ cichedāśu vṛkodaraḥ //
BhāMañj, 6, 443.1 iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 358.2 saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 495.2 dūrādalakṣito drauṇiścichedāśu patatribhiḥ //
BhāMañj, 7, 502.1 tataścakarta bhallena śirastasyāśu sātyakiḥ /
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 581.2 gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ //
BhāMañj, 7, 666.2 alāyudhasyāśu śiraścicheda ca ghaṭotkacaḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 10, 75.1 athotthite bhīmasene parimṛjyāśu śoṇitam /
BhāMañj, 11, 62.1 śoṇitaṃ vadanodvāntaṃ parimṛjyāśu tasya te /
BhāMañj, 12, 84.2 bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam //
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
BhāMañj, 13, 28.2 kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ //
BhāMañj, 13, 399.2 upekṣitaiḥ saṃhataiśca tairevāśu vipadyate //
BhāMañj, 13, 1051.1 dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ /
BhāMañj, 13, 1122.1 tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām /