Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 73.3 yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
ViPur, 1, 17, 51.2 tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
ViPur, 1, 19, 39.1 tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ /
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
ViPur, 2, 9, 17.1 ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpaharaṃ dvija /
ViPur, 3, 15, 28.1 tato 'nnaṃ mṛṣṭam atyarthamabhīṣṭam atisaṃskṛtam /
ViPur, 3, 18, 10.1 paramārtho 'yamatyarthaṃ paramārtho na cāpyayam //
ViPur, 3, 18, 19.2 rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe //
ViPur, 5, 3, 3.1 tajjanmadinamatyarthamāhlādyamaladiṅmukham /
ViPur, 5, 3, 22.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau //
ViPur, 5, 6, 45.2 ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau //
ViPur, 5, 7, 12.2 atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 10, 2.1 avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
ViPur, 5, 10, 10.1 nibhṛto 'bhavadatyarthaṃ samudraḥ stimitodakaḥ /
ViPur, 5, 12, 11.2 tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt //
ViPur, 5, 14, 2.2 khurāgrapātairatyarthaṃ dārayanvasudhātalam //
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 21, 8.1 bahuprakāramatyarthaṃ paścāttāpāturo hariḥ /
ViPur, 5, 25, 2.2 upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm //
ViPur, 5, 33, 14.2 bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā //
ViPur, 6, 5, 11.2 atitāpibhir atyarthaṃ vardhamānātivedanaḥ //