Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Sarvāṅgasundarā
Ānandakanda
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.5 sūryācandramasau dhātā yathāpūrvam akalpayat /
Jaiminīyabrāhmaṇa
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 13.0 evaṃ hīme lokā yathāpūrvam //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
Jaiminīyaśrautasūtra
JaimŚS, 14, 11.0 evam evetare yathāpūrvam //
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 32.0 ṛtvijāṃ ca yathāpūrvam //
KātyŚS, 5, 9, 2.0 sarvebhyo 'vadyati yathāpūrvaṃ somavadbhyo madhyāt sakṛtsakṛt //
KātyŚS, 5, 9, 9.0 purastād agnaye kavyavāhanāya yathāpūrvam //
Kāṭhakasaṃhitā
KS, 8, 11, 5.0 ayathāpūrvaṃ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 49.0 kᄆptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda //
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 3, 10, 3, 24.0 yathāpūrvaṃ vā etat paśum upaiti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 9.4 ayathāpūrvam āhutī juhuyāt /
TB, 1, 1, 6, 9.8 yathāpūrvam āhutī juhoti /
Taittirīyasaṃhitā
TS, 1, 6, 11, 41.0 te 'smai prītā yathāpūrvaṃ kalpante //
TS, 1, 7, 5, 49.1 chandobhir evemāṁ lokān yathāpūrvam abhijayati //
TS, 5, 2, 1, 1.8 chandobhir evemāṃllokān yathāpūrvam abhijayati /
TS, 5, 5, 4, 33.0 yathāpūrvam evainām upadhatte //
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
Taittirīyāraṇyaka
TĀ, 5, 8, 11.2 ayathāpūrvam āhutī juhuyāt /
TĀ, 5, 8, 11.6 yathāpūrvam āhutī juhoti /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 2.0 yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 15.0 etad vai paśor yathāpūrvaṃ //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 9.0 bhrātṛṣu bhaginīṣu ca yathāpūrvam upasaṃgrahaṇam //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 5.1 pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 4, 5, 1, 3.4 athātra prajñāte yathāpūrvaṃ karoti //
ŚBM, 4, 5, 1, 11.3 sarvam etā evam eva yathāpūrvam /
ŚBM, 4, 5, 1, 12.3 sarvam etā evam eva yathāpūrvam //
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
Ṛgveda
ṚV, 10, 190, 3.1 sūryācandramasau dhātā yathāpūrvam akalpayat /
Carakasaṃhitā
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Mahābhārata
MBh, 5, 23, 8.2 sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit //
MBh, 5, 111, 17.1 bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ /
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 6, 41, 97.2 tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ //
MBh, 6, 116, 6.2 anyonyaṃ prītimantaste yathāpūrvaṃ yathāvayaḥ //
MBh, 7, 50, 13.2 karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām //
MBh, 7, 78, 7.2 muṣṭiśca te yathāpūrvaṃ bhujayośca balaṃ tava //
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 165, 91.1 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa /
MBh, 9, 47, 39.1 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn /
MBh, 12, 41, 6.2 dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha //
MBh, 12, 221, 51.2 nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan //
MBh, 12, 290, 84.2 budhyamāno yathāpūrvam akhileneha bhārata //
MBh, 12, 315, 14.1 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ /
MBh, 12, 332, 21.1 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama /
MBh, 13, 41, 30.2 vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ //
MBh, 13, 102, 9.2 sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama //
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 15, 2, 1.3 vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 15.1 ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ /
AHS, Sū., 6, 27.1 yathāpūrvaṃ śivas tatra maṇḍo vātānulomanaḥ /
AHS, Sū., 6, 70.2 tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet //
AHS, Sū., 16, 3.2 pittaghnās te yathāpūrvam itaraghnā yathottaram //
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
Divyāvadāna
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Kātyāyanasmṛti
KātySmṛ, 1, 260.1 etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
Kūrmapurāṇa
KūPur, 1, 2, 21.2 carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā //
KūPur, 1, 10, 85.2 nārāyaṇākhyo bhagavān yathāpūrvaṃ prajāpatiḥ //
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 124.2 dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata //
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
Liṅgapurāṇa
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 94, 9.2 kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam //
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 102, 52.2 yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ //
LiPur, 2, 5, 150.1 nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata /
LiPur, 2, 5, 152.2 yogadhyānaparau śuddhau yathāpūrvaṃ vyavasthitau //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā //
Suśrutasaṃhitā
Su, Sū., 45, 212.2 yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca //
Su, Sū., 46, 136.3 alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā //
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Utt., 18, 58.2 yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ //
Su, Utt., 39, 95.1 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ /
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Tantrākhyāyikā
TAkhy, 1, 77.1 kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat //
Viṣṇupurāṇa
ViPur, 1, 2, 8.1 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
ViPur, 1, 9, 110.2 praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam //
ViPur, 3, 18, 93.2 anvāruroha vidhivadyathāpūrvaṃ mudāvatī //
ViPur, 5, 3, 23.2 devakīśayane nyasya yathāpūrvamatiṣṭhata //
ViPur, 5, 18, 45.2 rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau //
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
Yājñavalkyasmṛti
YāSmṛ, 1, 35.2 ete mānyā yathāpūrvam ebhyo mātā garīyasī //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 13.2 nādriyante yathāpūrvaṃ kīnāśā iva gojaram //
Garuḍapurāṇa
GarPur, 1, 94, 21.1 ete mānyā yathāpūrvamebhyo mātā garīyasī /
Rasaratnākara
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
RRĀ, V.kh., 12, 82.1 mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /
RRĀ, V.kh., 12, 83.2 sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //
Rasendracūḍāmaṇi
RCūM, 4, 61.2 yojayitvātha kalkena yathāpūrvaṃ vimardayet //
RCūM, 16, 38.2 cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //
RCūM, 16, 61.2 drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //
Ratnadīpikā
Ratnadīpikā, 1, 49.2 yathāpūrvamime śreṣṭhāḥ śuddhāpāradavarṇakāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 9.0 tad evaṃ yathāpūrvam //
Ānandakanda
ĀK, 1, 3, 87.2 yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam //
ĀK, 1, 9, 3.2 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ //
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 23, 162.1 samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
ĀK, 1, 25, 59.2 yojayitvādyakalkena yathāpūrvaṃ vimardayet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 26.2 tatra kāraṇam anvicchan yathāpūrvaṃ sasarja ha //
GokPurS, 7, 28.1 bhūmitvaṃ prāpya sā devī yathāpūrvam atiṣṭhata /
GokPurS, 8, 50.2 ayodhyāṃ svāṃ purīṃ gatvā yathāpūrvam atiṣṭhata //
GokPurS, 9, 43.2 aśokaḥ svāṃ purīṃ prāpya yathāpūrvam atiṣṭhata //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /