Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.4 sā mā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 63.0 atho samantān mā pitaro 'bhisamāgacchān iti //
Vārāhagṛhyasūtra
VārGS, 2, 13.0 sūtikālayaṃ yathākālaṃ samantād udakena pariṣiñcet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
Avadānaśataka
AvŚat, 1, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 2, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 12.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 4, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 7, 11.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 8, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 9, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 10, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 17, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 20, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 22, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 23, 7.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
Buddhacarita
BCar, 3, 10.2 śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ //
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 13, 27.1 evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ /
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Lalitavistara
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 7, 68.2 pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
Mahābhārata
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 64, 37.6 lokāyatikamukhyaiśca samantād anunāditam //
MBh, 1, 64, 42.1 sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ /
MBh, 1, 66, 10.2 dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan //
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 179, 18.5 nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ //
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 2, 3, 19.2 daśa kiṣkusahasrāṇi samantād āyatābhavat //
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 16, 16.2 samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ //
MBh, 3, 61, 37.2 patatribhir bahuvidhaiḥ samantād anunāditam //
MBh, 3, 98, 4.2 samantāt paryadhāvanta mahendrapramukhān surān //
MBh, 3, 98, 15.2 saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam //
MBh, 3, 99, 2.1 kālakeyair mahākāyaiḥ samantād abhirakṣitam /
MBh, 3, 107, 10.2 diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam //
MBh, 3, 129, 22.1 vedī prajāpater eṣā samantāt pañcayojanā /
MBh, 3, 146, 41.2 trastāni mṛgayūthāni samantād vipradudruvuḥ //
MBh, 3, 146, 44.2 cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ //
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 155, 50.3 etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ //
MBh, 3, 162, 3.1 taṃ samantād anuyayur gandharvāpsarasas tathā /
MBh, 3, 167, 16.2 śaravarṣair mahadbhir māṃ samantāt pratyavārayan //
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 3, 176, 8.2 bhogena mahatā sarpaḥ samantāt paryaveṣṭayat //
MBh, 3, 180, 2.2 brāhmaṇā bahavas tatra samantāt paryavārayan //
MBh, 3, 195, 14.1 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran /
MBh, 3, 229, 10.2 gavayarkṣavarāhāṃś ca samantāt paryakālayan //
MBh, 3, 230, 28.2 sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 3, 231, 4.2 duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 3, 234, 1.3 visṛjantaḥ śarān dīptān samantāt paryavārayan //
MBh, 3, 234, 11.2 mahatā śarajālena samantāt paryavārayat //
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 3, 268, 28.1 prākāraṃ dadṛśus te tu samantāt kapilīkṛtam /
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 4, 38, 25.2 samantāt kaladhautāgrā upāsaṅge hiraṇmaye //
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 70, 28.2 samantāt sarvabhūtānāṃ na tad atyeti kaścana //
MBh, 5, 118, 4.2 ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam //
MBh, 5, 149, 71.2 paryakrāmat samantācca pārthena saha keśavaḥ //
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 6, 6, 14.2 lāvaṇena samudreṇa samantāt parivāritaḥ //
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 30.1 lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ /
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 45, 58.1 vīkṣāṃcakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ /
MBh, 6, 47, 11.1 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ /
MBh, 6, 48, 26.1 sa tair viddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ /
MBh, 6, 50, 7.3 bhīmasenaṃ raṇe rājan samantāt paryavārayat //
MBh, 6, 51, 15.2 ārjuniṃ rathavaṃśena samantāt paryavārayan //
MBh, 6, 51, 25.2 arjunasya bhayād rājan samantād vipradudruvuḥ //
MBh, 6, 54, 1.3 rathair anekasāhasraiḥ samantāt paryavārayan //
MBh, 6, 54, 2.2 śaraiḥ subahusāhasraiḥ samantād abhyavārayan //
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 81.2 uvāca śaineyam abhipraśaṃsan dṛṣṭvā kurūn āpatataḥ samantāt //
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 60, 3.2 saumadattiṃ raṇe yattaḥ samantāt paryavārayat //
MBh, 6, 60, 4.2 parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ //
MBh, 6, 60, 40.1 ta enaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 76, 15.1 vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt /
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 77, 13.1 rathair anekasāhasraiḥ samantāt parivāritam /
MBh, 6, 81, 30.2 vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt //
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 82, 17.1 sa samantāt parivṛtaḥ pitā devavratastava /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 6, 90, 45.3 śaṅkhadundubhighoṣāśca samantāt sasvanur bhṛśam //
MBh, 6, 91, 40.2 tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan //
MBh, 6, 91, 57.3 saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 6, 98, 38.1 dravadbhistair mahānāgaiḥ samantād bharatarṣabha /
MBh, 6, 101, 3.1 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha /
MBh, 6, 102, 9.1 sa samantāt parivṛto rathaughair aparājitaḥ /
MBh, 6, 103, 79.2 śarair ghātayatu kṣipraṃ samantād bharatarṣabha //
MBh, 6, 105, 37.1 putrāstu tava gāṅgeyaṃ samantāt paryavārayan /
MBh, 6, 108, 14.1 senayor ubhayoścaiva samantācchrūyate mahān /
MBh, 6, 110, 24.2 pārthaḥ samantāt samare preṣayāmāsa mṛtyave //
MBh, 6, 112, 88.1 sa samantāt parivṛto bhārato bharatarṣabha /
MBh, 7, 9, 3.1 patitaṃ cainam ājñāya samantād bharatastriyaḥ /
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 20, 39.2 rājāno rājaputrāśca samantāt paryavārayan //
MBh, 7, 44, 16.2 ārjuniṃ śaravarṣeṇa samantāt paryavārayan //
MBh, 7, 74, 33.2 abhyavarṣaṃstadā pārthaṃ samantād bharatarṣabha //
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 88, 49.1 sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat /
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 98, 36.2 pāñcālāstvaritā droṇaṃ samantāt paryavārayan //
MBh, 7, 100, 27.2 nalinī dviradeneva samantād vipraloḍitā //
MBh, 7, 101, 68.2 samantād drāvayan droṇo bahvaśobhata māriṣa //
MBh, 7, 102, 97.2 bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan //
MBh, 7, 104, 31.1 samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā /
MBh, 7, 110, 30.1 te samantānmahābāhuṃ parivārya vṛkodaram /
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
MBh, 7, 129, 19.2 sainyena rajasā caiva samantād utthitena ha //
MBh, 7, 131, 18.2 somadattaṃ maheṣvāsaṃ samantāt paryarakṣata //
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 134, 19.2 vārayāmāsa tat sainyaṃ samantād bharatarṣabha //
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 135, 28.2 chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat //
MBh, 7, 136, 1.3 droṇaputraṃ mahārāja samantāt paryavārayan //
MBh, 7, 137, 7.2 chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha //
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 138, 4.2 tamasā rajasā caiva samantād vipradudruvuḥ //
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 43.2 yuyudhānam avidhyetāṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 147, 13.2 vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ //
MBh, 7, 153, 35.2 vidyotamānā vibabhau samantād dīpamālinī //
MBh, 7, 154, 27.2 gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt //
MBh, 7, 154, 31.1 subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt /
MBh, 7, 161, 10.3 karṇadroṇāvatikramya samantāt paryavārayat //
MBh, 8, 17, 80.2 pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ //
MBh, 8, 35, 9.2 bhīmasenaṃ samāsādya samantāt paryavārayan /
MBh, 8, 35, 42.2 bhīmaṃ pracchādayāmāsa samantān niśitaiḥ śaraiḥ //
MBh, 8, 36, 4.2 śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ //
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 38, 18.1 tāñ śarān preṣitāṃs tena samantāddhemabhūṣaṇān /
MBh, 8, 39, 18.2 chādayāmāsa tat sainyaṃ samantāc ca śarair nṛpān //
MBh, 8, 42, 14.2 sātyakiṃ śaravarṣeṇa samantāt paryavārayat //
MBh, 8, 44, 8.1 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm /
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 45, 11.2 avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 6.2 bhīmaṃ samantāt samare 'dhyarohan vṛkṣaṃ śakuntā iva puṣpahetoḥ //
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 66, 1.3 vidyutprakāśaṃ dadṛśuḥ samantād dhanaṃjayāstraṃ samudīryamāṇam //
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 9, 33.2 śaraiḥ saṃchādayāmāsa samantāt pāṇḍunandanam //
MBh, 9, 9, 52.2 pratyudyayur arātīṃste samantād vigatavyathāḥ //
MBh, 9, 12, 30.2 parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ //
MBh, 9, 16, 10.2 paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt //
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 87.2 cakruśca nānāvidhavādyaśabdān ninādayanto vasudhāṃ samantāt //
MBh, 9, 17, 8.2 yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan //
MBh, 9, 17, 9.1 te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ /
MBh, 9, 19, 4.2 sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt /
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 21, 26.2 śaravarṣeṇa mahatā samantāt paryavārayat //
MBh, 9, 22, 11.1 te samantānmahārāja parivārya yudhiṣṭhiram /
MBh, 9, 24, 23.2 pāṇḍavān rathinaḥ pañca samantāt paryavārayan //
MBh, 9, 24, 26.1 taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ /
MBh, 9, 24, 53.1 pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 9, 26, 52.2 śaravarṣeṇa mahatā samantāt paryavārayan //
MBh, 9, 29, 36.2 cārān saṃpreṣayāmāsuḥ samantāt tad raṇājiram //
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 54, 12.2 gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 9, 4.1 vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 11, 5, 4.2 samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam //
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 16, 16.1 duḥkhopahatacittābhiḥ samantād anunāditam /
MBh, 11, 24, 25.1 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate /
MBh, 12, 68, 30.2 manuṣyā rakṣitā rājñā samantād akutobhayāḥ //
MBh, 12, 136, 34.2 samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā //
MBh, 12, 139, 26.2 kṣudhā parigato dhīmān samantāt paryadhāvata //
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 174, 11.2 bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati //
MBh, 12, 256, 2.1 ete śakuntā bahavaḥ samantād vicaranti hi /
MBh, 13, 14, 38.2 dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt //
MBh, 13, 15, 13.1 pramathānāṃ gaṇaiścaiva samantāt parivāritam /
MBh, 13, 84, 70.3 tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata //
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 50, 4.2 tam āruhya sa bhūtātmā samantāt paridhāvati //
MBh, 14, 59, 28.1 tataḥ śiṣṭena sainyena samantāt parivārya tam /
MBh, 14, 69, 18.2 tatra tatra vivikteṣu samantād upaśobhitam //
MBh, 14, 90, 36.2 siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ //
MBh, 15, 21, 11.2 tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt //
MBh, 16, 3, 15.2 samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ //
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
MBh, 18, 2, 19.2 jvalanena pradīptena samantāt pariveṣṭitam //
MBh, 18, 2, 36.2 tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa //
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
Rāmāyaṇa
Rām, Bā, 36, 13.2 sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata //
Rām, Ay, 65, 17.2 samantān naranārīṇāṃ tam adya na śṛṇomy aham //
Rām, Ay, 65, 18.2 samantād vipradhāvadbhiḥ prakāśante mamānyadā //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 87, 11.2 hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram //
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ār, 23, 19.2 anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata //
Rām, Ār, 33, 28.1 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ /
Rām, Ār, 50, 34.1 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
Rām, Su, 2, 15.2 samantād vicaradbhiśca rākṣasair ugradhanvibhiḥ //
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Su, 8, 4.2 dāmabhir varamālyānāṃ samantād upaśobhitam //
Rām, Su, 16, 18.1 dīpikābhir anekābhiḥ samantād avabhāsitam /
Rām, Su, 56, 73.2 parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ //
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 30, 18.2 samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham //
Rām, Yu, 31, 42.1 āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ /
Rām, Yu, 32, 24.2 samantāt paridhāvanto rarakṣur harivāhinīm //
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 58, 42.2 neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt //
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Rām, Yu, 73, 23.1 abhijaghnuḥ samāsādya samantāt parvatopamam /
Rām, Yu, 91, 3.2 autpātikā vinardantaḥ samantāt paricakramuḥ //
Rām, Yu, 95, 20.1 vimucya rāghavarathaṃ samantād vānare bale /
Rām, Yu, 102, 20.2 utsārayantaḥ puruṣāḥ samantāt paricakramuḥ //
Rām, Yu, 102, 23.1 utsāryamāṇāṃstān dṛṣṭvā samantājjātasaṃbhramān /
Rām, Utt, 27, 2.1 tasya rākṣasasainyasya samantād upayāsyataḥ /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 28, 16.2 tatra tatra viparyastaṃ samantāt paridhāvitam //
Rām, Utt, 28, 19.2 vyathitāścāprahṛṣṭāśca samantād vipradudruvuḥ //
Rām, Utt, 32, 33.2 sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ //
Rām, Utt, 41, 2.2 devadāruvanaiścāpi samantād upaśobhitām //
Rām, Utt, 68, 1.2 samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam //
Rām, Utt, 72, 8.1 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ /
Saundarānanda
SaundĀ, 1, 51.2 sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Agnipurāṇa
AgniPur, 249, 18.2 samantāttāḍayed bhindyācchedayedvyathayedapi //
Amaruśataka
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 52.1 samantād apy ahorātram agastyodayanirviṣam /
AHS, Sū., 29, 71.2 ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ //
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Cikitsitasthāna, 11, 48.2 nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ //
AHS, Utt., 11, 17.2 samantān maṇḍalāgreṇa mocayed atha mokṣitam //
AHS, Utt., 25, 38.2 niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet //
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
Bodhicaryāvatāra
BoCA, 6, 123.1 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
Daśakumāracarita
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 4, 36.2 avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva //
Divyāv, 5, 8.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 11, 61.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 19, 77.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 9, 67.1 divyair mālyaiś ca taṃ devāḥ samantāt samavākiran /
Kirātārjunīya
Kir, 5, 39.2 vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //
Kir, 9, 27.2 udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ //
Kāmasūtra
KāSū, 6, 6, 4.7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 736.2 gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi //
Kūrmapurāṇa
KūPur, 1, 44, 28.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
KūPur, 1, 48, 10.2 svādūdakasamudrastu samantād dvijasattamāḥ //
KūPur, 1, 48, 14.2 tamaścāṇḍakaṭāhena samantāt pariveṣṭitam //
KūPur, 1, 48, 18.2 samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ //
KūPur, 2, 34, 35.1 samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
KūPur, 2, 38, 13.2 parvatasya samantāt tu tiṣṭhantyamarakaṇṭake //
Liṅgapurāṇa
LiPur, 1, 31, 14.2 paṭṭikā ca samantādvai yavamātrā dvijottamāḥ //
LiPur, 1, 31, 16.2 samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam //
LiPur, 1, 44, 30.2 samantān ninyur avyagrā gaṇapā devasaṃmatāḥ //
LiPur, 1, 48, 32.1 meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam /
LiPur, 1, 52, 10.1 samantātsamatikramya sarvādrīnpravibhāgaśaḥ /
LiPur, 1, 53, 30.2 svādūdakasamudrastu samantātpariveṣṭya ca //
LiPur, 1, 70, 83.1 adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt /
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 80, 18.2 sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya //
LiPur, 1, 92, 84.1 devaiḥ samantād etāni liṅgāni sthāpitānyataḥ /
LiPur, 1, 93, 10.2 jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt //
LiPur, 2, 19, 24.1 mandaṃ mandagatiṃ caiva samantāttasya te sadā /
LiPur, 2, 27, 15.2 bāhye vīthyāṃ padaṃ caikaṃ samantādupasaṃharet //
Matsyapurāṇa
MPur, 81, 13.1 caturasraṃ samantācca ratnimātramudakplavam /
MPur, 93, 89.2 caturasraṃ samantāttu yonivaktraṃ samekhalam //
MPur, 93, 127.1 caturasrā samantācca tribhirvapraistu saṃyutā /
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 118, 66.1 himapāto na tatrāsti samantāt pañcayojanam /
MPur, 118, 72.1 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ /
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 123, 46.1 svādūdakasamudrastu sa samantād aveṣṭayat /
MPur, 123, 48.2 praticchinnaṃ samantāttu udakenāvṛtaṃ mahat //
MPur, 123, 49.1 bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām /
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 150, 169.1 tataścāvarṣadanalaṃ samantād atisaṃhatam /
MPur, 152, 5.2 samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan //
MPur, 153, 111.1 kandarāṇi vyaśīryanta samantānnirjharāṇi tu /
MPur, 153, 182.1 athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt /
Nāṭyaśāstra
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
NāṭŚ, 2, 80.2 sasālabhañjikābhiśca samantātsamalaṃkṛtam //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe vā piḍakograruk /
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Nid., 16, 65.1 sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt /
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 1, 46.2 yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet //
Su, Ka., 5, 16.1 samantādagadair daṃśaṃ pracchayitvā pralepayet /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 29.2 muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ //
Su, Utt., 14, 10.1 lekhayenmaṇḍalāgreṇa samantāt pracchayed api /
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Tantrākhyāyikā
TAkhy, 2, 361.1 saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat //
Viṣṇupurāṇa
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 2, 4, 95.2 tamaścāṇḍakaṭāhena samantātpariveṣṭitam //
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
Śatakatraya
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 9.1 vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
Bhāratamañjarī
BhāMañj, 5, 46.2 amātyaiḥ kauravasyeva samantādabhirājitām //
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 7, 50.2 trigartavāhinīṃ pārthaḥ samantātparyavārayat //
Garuḍapurāṇa
GarPur, 1, 47, 12.1 dviguṇena bhaved garbhaḥ samantācchaunaka dhruvam /
GarPur, 1, 152, 22.2 upaṣṭabdhaḥ samantācca kevalaṃ vartate kṣayī //
Kathāsaritsāgara
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 4, 2, 7.2 upetya sevyamāneva samantād ratnarāśibhiḥ //
KSS, 4, 3, 83.2 samantād āyayuścātra sāmantāntaḥpurāṅganāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 55.0 praharaṇānām ā samantāddharaṇam //
Rasaratnasamuccaya
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
Skandapurāṇa
SkPur, 9, 25.3 samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
SkPur, 23, 27.2 samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
Tantrāloka
TĀ, 8, 68.1 samantāccakravāṭādho 'narkendu caturaśrakam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Ānandakanda
ĀK, 1, 19, 90.2 samantāt salilāpūrṇakulyābhiḥ śītalīkṛte //
Āryāsaptaśatī
Āsapt, 2, 668.1 hanta virahaḥ samantāj jvalayati durvāratīvrasaṃvegaḥ /
Caurapañcaśikā
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Haribhaktivilāsa
HBhVil, 4, 15.3 yāvatas tu padāṃs tatra samantād upalepayet /
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
Haṃsadūta
Haṃsadūta, 1, 18.2 vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā //
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 36.1 yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ /
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 11, 44.1 evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
SDhPS, 16, 22.1 samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 8, 35.1 viviśustajjalaṃ kṣipraṃ samaṃtād varabhūṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 81.1 mahatī bhūrisalilā samantādvṛṣṭirāhitā /
SkPur (Rkh), Revākhaṇḍa, 15, 6.2 babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī //
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
SkPur (Rkh), Revākhaṇḍa, 28, 134.1 samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 199.2 samantācchastrapātena hyeraṇḍīsaṅgame nṛpa //
SkPur (Rkh), Revākhaṇḍa, 104, 2.1 samantācchatapātena munisaṅghaiḥ purā kṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //