Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 16.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom iti //
Gautamadharmasūtra
GautDhS, 2, 4, 29.1 dhenvanaḍutstrīprajananasaṃyukte ca śīghram //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom /
Arthaśāstra
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Avadānaśataka
AvŚat, 6, 3.6 tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ //
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
Aṣṭasāhasrikā
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
Buddhacarita
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
Carakasaṃhitā
Ca, Sū., 13, 33.2 vikārāñchamayatyeṣā śīghraṃ samyakprayojitā //
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 21, 6.1 tasmāt sa śīghraṃ jarayatyāhāraṃ cātikāṅkṣati /
Ca, Sū., 23, 7.2 śophāścaivaṃvidhāścānye śīghramapratikurvataḥ //
Ca, Sū., 24, 35.2 paśyaṃstamaḥ praviśati śīghraṃ ca pratibudhyate //
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Vim., 8, 21.3 evametairupāyaiḥ paramavaramabhibhavecchīghram //
Ca, Indr., 6, 6.1 balaṃ ca hīyate śīghraṃ tṛṣṇā cātipravardhate /
Ca, Indr., 6, 22.2 vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate //
Ca, Indr., 6, 22.2 vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate //
Ca, Cik., 3, 51.1 jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ /
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā /
Ca, Cik., 3, 171.1 paripakveṣu doṣeṣu prayuktaḥ śīghramāvahet /
Ca, Cik., 3, 207.1 pītvā niśi sthitaṃ janturjvarācchīghraṃ vimucyate /
Ca, Cik., 3, 288.2 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet //
Ca, Cik., 3, 311.1 pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt /
Ca, Cik., 3, 315.1 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca /
Ca, Cik., 4, 5.3 hetulakṣaṇavicchīghraṃ raktapittamupācaret //
Lalitavistara
LalVis, 2, 16.2 trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram //
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 32.3 tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //
LalVis, 12, 32.3 tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //
LalVis, 14, 5.1 atha bhikṣavo bodhisattvaḥ sārathiṃ prāha śīghraṃ sārathe rathaṃ yojaya /
Mahābhārata
MBh, 1, 3, 113.2 asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti //
MBh, 1, 3, 124.3 śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti //
MBh, 1, 28, 24.6 nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena //
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 4.2 yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram /
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 205, 19.2 brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ //
MBh, 2, 18, 7.2 bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me //
MBh, 2, 59, 1.3 saṃmārjatāṃ veśma paraitu śīghram ānando naḥ saha dāsībhir astu //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 70, 23.2 kṣattuḥ saṃpreṣayāmāsa śīghram āgamyatām iti //
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 3, 39, 28.2 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ /
MBh, 3, 43, 11.2 ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam //
MBh, 3, 43, 15.2 mātale gaccha śīghraṃ tvam ārohasva rathottamam /
MBh, 3, 43, 19.3 āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ //
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 190, 45.2 śīghraṃ māṃ vahasveti //
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 4, 4, 3.2 yāntu dvāravatīṃ śīghram iti me vartate matiḥ //
MBh, 4, 16, 16.1 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam /
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 23.2 sairandhrī mucyatāṃ śīghraṃ mahanno bhayam āgatam //
MBh, 4, 23, 7.2 dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ //
MBh, 4, 23, 25.2 sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim //
MBh, 4, 30, 23.2 nirdiṣṭānnaradevena rathāñ śīghram ayojayan //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 34, 19.1 sā bhrātrā preṣitā śīghram agacchan nartanāgṛham /
MBh, 4, 36, 29.1 taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan /
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 4, 48, 18.2 śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat //
MBh, 4, 49, 20.1 sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair vaikartanaḥ śīghram upājaghāna /
MBh, 4, 53, 19.2 avākirat tato droṇaḥ śīghram astraṃ vidarśayan //
MBh, 4, 54, 14.2 jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ //
MBh, 4, 61, 5.1 droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 4, 63, 25.1 ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam /
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 4, 26.1 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ /
MBh, 5, 11, 21.1 drakṣyase devarājānam indraṃ śīghram ihāgatam /
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 5, 32, 2.1 samprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha /
MBh, 5, 62, 10.1 tāvantarikṣagau śīghram anuyāntaṃ mahīcaram /
MBh, 5, 130, 3.2 āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati //
MBh, 5, 159, 6.1 prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam /
MBh, 6, 16, 12.2 anīkāni ca sarvāṇi śīghraṃ tvam anucodaya //
MBh, 6, 48, 19.2 āyāccharānnudañ śīghraṃ suhṛcchoṣavināśanaḥ //
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 93, 12.1 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati /
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 6, 115, 39.3 śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me //
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 13, 35.1 senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat /
MBh, 7, 15, 45.1 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 21, 27.2 te śīghram anugacchāmo yatra droṇo vyavasthitaḥ /
MBh, 7, 22, 3.2 vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ //
MBh, 7, 22, 17.2 palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 35, 20.1 teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham /
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 47, 20.2 saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ //
MBh, 7, 53, 4.2 ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ //
MBh, 7, 68, 33.1 teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 7, 68, 57.2 nyapātayaddhayāñ śīghraṃ yatamānasya māriṣa /
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 73, 10.1 śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat /
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 79, 9.2 dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan //
MBh, 7, 81, 8.1 taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ /
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 96, 19.2 samīpaṃ sainikāste tu śīghram īyur yuyutsavaḥ /
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 105, 20.2 tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ //
MBh, 7, 105, 31.2 yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge //
MBh, 7, 109, 19.2 durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ //
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 131, 131.2 viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate //
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 158, 52.1 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat /
MBh, 7, 169, 9.2 bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyānnarādhamam //
MBh, 7, 170, 38.1 śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata /
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 65.1 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ /
MBh, 8, 34, 22.3 atra yan manyase prāptaṃ tacchīghraṃ sampradhāraya //
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 43, 13.1 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ /
MBh, 8, 44, 45.3 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ //
MBh, 8, 45, 59.2 tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya /
MBh, 8, 55, 1.3 arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 9, 16, 26.2 jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 20, 20.2 kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt //
MBh, 9, 27, 55.2 prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram //
MBh, 9, 28, 8.2 pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata //
MBh, 9, 28, 10.1 tān abhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe /
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 9, 64, 41.1 ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya //
MBh, 10, 2, 24.2 anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ //
MBh, 11, 8, 22.3 pratijñātaṃ mahābhāgāstacchīghraṃ saṃvidhīyatām //
MBh, 11, 8, 26.2 gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane //
MBh, 12, 24, 10.3 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa //
MBh, 12, 24, 22.1 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi /
MBh, 12, 54, 10.2 taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān //
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 135, 6.2 śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati //
MBh, 12, 135, 15.2 tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān //
MBh, 12, 149, 36.2 tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata //
MBh, 12, 164, 21.2 gautamo nagaradvārācchīghram ānīyatām iti //
MBh, 12, 166, 10.2 putra śīghram ito gatvā rājadharmaniveśanam /
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā /
MBh, 12, 263, 8.2 eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca //
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 289, 41.1 sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham /
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 335, 56.2 punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā /
MBh, 12, 335, 88.2 guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ //
MBh, 13, 8, 25.1 vyavasāyastayoḥ śīghram ubhayor eva vidyate /
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 111, 19.2 ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt //
MBh, 13, 112, 32.2 jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ /
MBh, 13, 118, 7.2 dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani //
MBh, 14, 10, 26.1 kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram /
MBh, 14, 55, 31.1 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ /
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 17, 2, 3.1 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām /
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
Rāmāyaṇa
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 11, 14.1 gurūṇāṃ vacanāc chīghraṃ sambhārāḥ saṃbhriyantu me /
Rām, Bā, 12, 8.2 iṣṭakā bahusāhasrī śīghram ānīyatām iti //
Rām, Bā, 17, 24.2 śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam //
Rām, Bā, 40, 9.2 āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi //
Rām, Bā, 47, 20.2 kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho /
Rām, Bā, 60, 8.2 ānayasva paśuṃ śīghraṃ yāvat karma pravartate //
Rām, Bā, 61, 21.1 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ /
Rām, Bā, 61, 22.2 jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ //
Rām, Bā, 66, 24.1 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ /
Rām, Bā, 67, 11.2 śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Ay, 3, 6.2 rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti //
Rām, Ay, 3, 29.2 tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan //
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 12, 21.1 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram /
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 35, 30.2 dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim //
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 43, 3.2 paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ //
Rām, Ay, 46, 66.2 śubhasphyavegābhihatā śīghraṃ salilam atyagāt //
Rām, Ay, 51, 3.2 paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca //
Rām, Ay, 51, 15.1 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
Rām, Ay, 53, 20.2 mām eva ratham āropya śīghraṃ rāmāya darśaya //
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 62, 3.1 tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 62, 14.2 girivrajaṃ puravaraṃ śīghram āsedur añjasā //
Rām, Ay, 64, 19.2 dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ //
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 66, 26.2 tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 69, 6.3 samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā //
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 78, 13.2 uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti //
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 87, 15.2 taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam //
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 103, 13.1 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe /
Rām, Ay, 107, 9.1 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ār, 4, 2.2 abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam //
Rām, Ār, 18, 20.2 śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 32, 20.2 śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ //
Rām, Ār, 40, 6.1 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
Rām, Ār, 40, 11.2 kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ //
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 40, 29.2 javena vānarāḥ śīghraṃ saṃpātipanasādayaḥ //
Rām, Yu, 40, 35.2 śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Rām, Yu, 43, 2.1 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 45, 17.2 samānayata me śīghraṃ rākṣasānāṃ mahad balam //
Rām, Yu, 46, 16.1 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān /
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 47, 66.2 rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt //
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Rām, Yu, 63, 36.1 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram /
Rām, Yu, 65, 6.2 ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt //
Rām, Yu, 65, 8.2 sūtaṃ saṃcodayāmāsa śīghraṃ me ratham āvaha //
Rām, Yu, 70, 7.2 śīghram āgamya rāmāya duḥkhito vākyam abravīt //
Rām, Yu, 78, 6.3 avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan //
Rām, Yu, 79, 3.1 ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau /
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 83, 5.2 śīghraṃ vadata sainyāni niryāteti mamājñayā //
Rām, Yu, 83, 20.1 kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ /
Rām, Yu, 87, 20.2 dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram //
Rām, Yu, 89, 14.1 saumya śīghram ito gatvā śailam oṣadhiparvatam /
Rām, Yu, 89, 16.2 saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya /
Rām, Yu, 89, 24.2 viśalyo virujaḥ śīghram udatiṣṭhanmahītalāt //
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 102, 18.2 vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu //
Rām, Yu, 102, 29.1 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa /
Rām, Yu, 110, 21.2 adhyārohat tvarañ śīghraṃ sāmātyaśca vibhīṣaṇaḥ //
Rām, Yu, 116, 47.2 utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ //
Rām, Yu, 116, 52.2 uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ //
Rām, Utt, 9, 34.2 yathā bhavasi me putra śīghraṃ vaiśravaṇopamaḥ //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane //
Rām, Utt, 21, 14.2 puṣpakasya babhañjuste śīghraṃ madhukarā iva //
Rām, Utt, 22, 18.2 yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 41.2 raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ //
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 24, 34.2 kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ //
Rām, Utt, 25, 29.2 kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 31, 9.2 kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha //
Rām, Utt, 34, 36.1 evam aśrāntavad vīra śīghram eva ca vānara /
Rām, Utt, 43, 2.1 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 44, 17.2 śīghram āgaccha saumitre kuruṣva vacanaṃ mama //
Rām, Utt, 45, 2.1 sārathe turagāñśīghraṃ yojayasva rathottame /
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Rām, Utt, 45, 18.1 yojayasva rathaṃ śīghram adya bhāgīrathījalam /
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 60, 1.2 vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ //
Rām, Utt, 62, 5.2 niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ //
Rām, Utt, 62, 8.1 sā senā śīghram āgacchacchrutvā śatrughnaśāsanam /
Rām, Utt, 82, 9.1 śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ /
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Rām, Utt, 95, 2.2 rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate //
Rām, Utt, 98, 1.2 prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani //
Saundarānanda
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
Agnipurāṇa
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
Amarakośa
AKośa, 1, 75.2 javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 28, 16.2 śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Sū., 29, 70.1 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati /
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Śār., 6, 41.1 sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate /
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Nidānasthāna, 5, 45.1 cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam /
AHS, Nidānasthāna, 6, 31.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ /
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Nidānasthāna, 11, 57.1 pacyate śīghram atyarthaṃ duṣṭaraktāśrayatvataḥ /
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Cikitsitasthāna, 1, 136.2 taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ //
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 1, 175.2 nivṛtto 'pi jvaraḥ śīghraṃ vyāpādayati durbalam //
AHS, Cikitsitasthāna, 2, 9.1 dhārayed anyathā śīghram agnivacchīghrakāri tat /
AHS, Cikitsitasthāna, 7, 8.1 kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ /
AHS, Cikitsitasthāna, 7, 43.1 madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati /
AHS, Cikitsitasthāna, 9, 10.1 tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam /
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 71.1 srutadoṣasya taṃ śīghraṃ yathāvahnyanuvāsayet /
AHS, Cikitsitasthāna, 9, 76.2 jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ //
AHS, Cikitsitasthāna, 9, 91.1 atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam /
AHS, Cikitsitasthāna, 9, 100.2 kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ //
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Cikitsitasthāna, 11, 20.2 bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm //
AHS, Cikitsitasthāna, 14, 64.1 tatrāpi sraṃsanaṃ yuñjyācchīghram ātyayike bhiṣak /
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 2, 42.2 kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān //
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 21, 24.1 kaphāsrāt tīvraruk śīghraṃ pacyate dantapuppuṭaḥ /
AHS, Utt., 26, 21.1 samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram /
AHS, Utt., 28, 16.2 sa śīghraṃ pakvabhinno 'sya kledayan mūlam arśasaḥ //
AHS, Utt., 33, 27.1 caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.1 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam /
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 5, 87.1 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam /
BKŚS, 11, 95.2 preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham //
BKŚS, 18, 70.2 tat puṣkaramadhu svādu śīghram ānīyatām iti //
Daśakumāracarita
DKCar, 1, 1, 56.3 tatra vivṛtavadanaḥ ko'pi rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān /
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Divyāvadāna
Divyāv, 2, 118.0 sā kālaṃ jñātvā gacchati śīghraṃ labhate //
Divyāv, 2, 122.0 tā api śīghraṃ pratilabhante //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 12, 181.1 śīghraṃ kālasya hastapādāṃś chindantu //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Harivaṃśa
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
Kātyāyanasmṛti
KātySmṛ, 1, 968.2 sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet //
Kūrmapurāṇa
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 54, 17.1 kulālacakraparyanto yathā śīghraṃ pravartate /
LiPur, 1, 54, 17.2 dakṣiṇaprakrame devas tathā śīghraṃ pravartate //
LiPur, 1, 54, 18.2 sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane //
LiPur, 1, 57, 23.1 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ /
LiPur, 1, 57, 24.2 dadṛśe ca yathākālaṃ śīghramastamupaiti ca //
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 43.1 viṣṇulokaṃ yayau śīghraṃ vāsudevaparāyaṇaḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
Matsyapurāṇa
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 194.1 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā /
MPur, 154, 410.3 tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt //
Nāṭyaśāstra
NāṭŚ, 3, 98.2 prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati //
Suśrutasaṃhitā
Su, Sū., 45, 206.2 acirādvātike dṛṣṭaḥ paittike śīghram eva tu //
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Cik., 9, 14.2 śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ //
Su, Cik., 9, 17.2 etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram //
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 12, 19.1 plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ /
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 37, 67.2 oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ //
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 8, 66.2 khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 15, 10.1 hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati /
Su, Utt., 39, 192.2 kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ //
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 235.1 śīghram apaharasveti //
Viṣṇupurāṇa
ViPur, 1, 19, 21.2 śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
ViPur, 2, 8, 32.1 kulālacakraparyanto yathā śīghraṃ pravartate /
ViPur, 2, 8, 32.2 dakṣiṇe prakrame sūryastathā śīghraṃ pravartate //
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
ViPur, 5, 18, 30.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.2 unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 18.3 dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ //
Bhāratamañjarī
BhāMañj, 1, 448.2 śīghramādāya gāṅgeyaḥ prayayau hastināpuram //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
GarPur, 1, 154, 7.2 cikitsadāmayaṃ ghoraṃ tacchīghraṃ śīghramāriṇam //
GarPur, 1, 155, 25.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ /
GarPur, 1, 155, 32.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
GarPur, 1, 155, 32.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
GarPur, 1, 160, 55.1 pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva vā //
Hitopadeśa
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Kathāsaritsāgara
KSS, 1, 6, 5.1 puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 2, 2, 159.2 tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati //
KSS, 2, 3, 39.2 aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi //
KSS, 2, 4, 67.1 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
KSS, 2, 5, 87.2 cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ //
KSS, 2, 6, 64.2 prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ //
KSS, 3, 1, 117.1 api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
KSS, 3, 2, 38.2 paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham //
KSS, 3, 2, 64.1 śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati /
KSS, 3, 3, 169.2 tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam //
KSS, 3, 4, 315.1 tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
KSS, 3, 4, 366.1 tato bhadrābravīcchīghraṃ prakᄆptasnānamaṇḍanam /
KSS, 3, 5, 2.2 tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām //
KSS, 3, 5, 43.2 sa devadāsaḥ śīghraṃ tām ānināya svagehinīm //
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
Kṛṣiparāśara
KṛṣiPar, 1, 203.1 samapuṣpatvamāsādya śīghraṃ phalantu nirbharam /
Rasahṛdayatantra
RHT, 16, 28.1 mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /
Rasaprakāśasudhākara
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
Rasaratnasamuccaya
RRS, 3, 90.2 bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RRS, 3, 110.2 bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //
RRS, 11, 71.2 khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
Rasaratnākara
RRĀ, V.kh., 10, 85.0 anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //
Rasendracintāmaṇi
RCint, 3, 99.3 tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //
RCint, 8, 81.3 nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //
Rasendracūḍāmaṇi
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 11, 48.1 bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RCūM, 11, 51.3 sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //
RCūM, 15, 48.2 muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
RCūM, 16, 17.2 rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
Rasārṇava
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 6, 71.2 rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 13, 16.2 abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //
Rājanighaṇṭu
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
Skandapurāṇa
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 2.0 śīghraṃ tatkṣaṇam //
Tantrāloka
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
Vetālapañcaviṃśatikā
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Ānandakanda
ĀK, 1, 2, 215.2 bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet //
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 12, 200.2 aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt //
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 14, 35.2 tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane //
ĀK, 1, 15, 90.1 pūrvavajjāyate siddhiḥ śīghrameva varānane /
ĀK, 1, 15, 631.2 vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet //
ĀK, 1, 17, 26.1 hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ /
ĀK, 1, 19, 75.1 janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet /
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
ĀK, 1, 25, 67.2 anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //
ĀK, 1, 26, 220.2 puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //
ĀK, 2, 9, 60.2 uktā gāruḍavallīti śīghraṃ badhnāti pāradam //
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
Śukasaptati
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 14, 7.2 yattvayā bhavati tat śīghraṃ vidhehi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
Dhanurveda
DhanV, 1, 93.2 tasya cāpakriyāsiddhir jāyate śīghrameva ca //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 6.1 śarīraṃ nāśam āyātu tava śīghraṃ varānane /
GokPurS, 11, 57.1 kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama /
GokPurS, 11, 66.2 samudraṃ prāviśac chīghram athovāca sadāśivaḥ //
GokPurS, 12, 4.2 śīghraṃ gacchata gokarṇaṃ dṛṣṭvāyāta madantikam /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 38.2, 5.0 anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 19, 34.2, 5.3 khoṭo bandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ /
Rasakāmadhenu
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 10.0 bhakṣitāni ca tāni pāradodare śīghraṃ dravanti //
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
Rasasaṃketakalikā
RSK, 3, 4.2 te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 135.1 āgacchata śīghraṃ teṣāṃ kāraṇaṃ nirdhāvata //
SDhPS, 4, 49.2 gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam //
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 11, 237.4 tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ //
SDhPS, 11, 237.4 tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 10.1 śīghraṃ praviśa matpakṣau yena viśramase dvija /
SkPur (Rkh), Revākhaṇḍa, 9, 18.1 tānvedāndevadeveśa śīghraṃ me dātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 67.1 nārado gagane śīghramagamatpurasaṃmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 68.2 śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 26, 82.1 manyase yadi me śīghraṃ darśayasva ca māciram /
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 41.2 śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 42, 44.1 evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 47, 6.2 kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam //
SkPur (Rkh), Revākhaṇḍa, 53, 13.2 vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa //
SkPur (Rkh), Revākhaṇḍa, 53, 33.1 śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā /
SkPur (Rkh), Revākhaṇḍa, 53, 48.2 pañcatvamagamacchīghraṃ dhyānayogena yogavit //
SkPur (Rkh), Revākhaṇḍa, 54, 37.1 sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā /
SkPur (Rkh), Revākhaṇḍa, 54, 48.1 ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 48.2 sa dadarśa tataḥ śīghraṃ bahudvijasamākulam //
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 56, 84.2 śīghraṃ tatraiva gatvā ca padmānānaya cāparān //
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 37.2 gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya //
SkPur (Rkh), Revākhaṇḍa, 67, 40.2 gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 45.2 śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho /
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 85.3 bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham //
SkPur (Rkh), Revākhaṇḍa, 85, 41.3 madbhartā tiṣṭhate tatra śīghrameva visarjaya //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 56.2 śīghramānīyatāṃ vahnirindhanāni bahūni ca //
SkPur (Rkh), Revākhaṇḍa, 90, 60.2 uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī //
SkPur (Rkh), Revākhaṇḍa, 97, 36.2 nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 37.2 tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 103, 184.1 pretatvān mucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 149, 13.2 śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret //
SkPur (Rkh), Revākhaṇḍa, 150, 30.1 ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 198, 10.2 teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam //
SkPur (Rkh), Revākhaṇḍa, 211, 6.2 nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama //
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.2 bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ //
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 31.5 uoṃ raṃstrīṃ śīghraṃ ha svāhā /
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
Yogaratnākara
YRā, Dh., 254.2 vīryabandhakaraṃ śīghraṃ yoṣāmadavināśanam //