Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 10, 36.1 śoceta manasā nityaṃ duṣkṛtāny anucintayan /
BaudhDhS, 4, 8, 14.2 idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi vā /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 15.1 nityaṃ caiva bhuktvordhvam //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 2.1 prāṅ madhyaṃdināt kṣīriṇo vṛkṣān upaspṛśen nityaṃ nyagrodhaṃ ca //
Gautamadharmasūtra
GautDhS, 1, 2, 20.1 madyaṃ nityaṃ brāhmaṇaḥ //
GautDhS, 1, 5, 30.1 nityaṃ vā saṃskāraviśiṣṭam //
GautDhS, 1, 7, 14.1 puruśavaśākumārīvehataś ca nityam //
GautDhS, 1, 9, 3.1 nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ //
GautDhS, 1, 9, 73.1 nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ //
GautDhS, 2, 3, 25.1 śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam //
GautDhS, 2, 7, 45.1 nityam eke nagare //
GautDhS, 2, 8, 8.1 nityam abhojyam //
GautDhS, 2, 8, 24.1 nityam āvikam apeyam auṣṭram aikaśaphaṃ ca //
GautDhS, 3, 8, 9.1 rauravayaudhājape nityaṃ prayuñjīta //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
Gopathabrāhmaṇa
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 1, 25, 18.0 yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam //
GB, 1, 1, 25, 20.0 yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam //
GB, 1, 1, 25, 22.0 yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam //
GB, 2, 6, 16, 29.0 kāmaṃ nityam eva paridadhyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 7.1 nityam ata ūrdhvaṃ parvasv āgneyena sthālīpākena yajate //
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.6 nityaṃ ca niyamasthasya sadānugrahā grahāḥ /
Kauśikasūtra
KauśS, 1, 2, 4.0 nityaṃ pūrvam āgneyam //
KauśS, 9, 5, 11.2 āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ //
KauśS, 9, 5, 17.1 apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau /
Khādiragṛhyasūtra
KhādGS, 2, 5, 16.0 mekhalādhāraṇabhaikṣacaryadaṇḍasamidādhānopasparśanaprātarabhivādā nityam //
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 11.0 vaiṇavadaṇḍadhārī nityaṃ chatradhāry apanthadāyī //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 32.0 dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.3 rauravayaudhājaye nityaṃ prayuñjīta /
SVidhB, 3, 2, 7.1 vairūpāṣṭakaṃ nityaṃ prayuñjāno lakṣmīṃ juṣate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 5.0 aharahar nityaṃ brāhmaṇebhyo 'nnaṃ dīyate //
VaikhŚS, 2, 9, 7.0 nityam agnir upastheyaḥ //
Vaitānasūtra
VaitS, 5, 1, 2.1 samahāvrate nityam //
Vasiṣṭhadharmasūtra
VasDhS, 8, 7.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
VasDhS, 26, 14.1 svādhyāyādhyāyināṃ nityaṃ nityaṃ ca prayatātmanāṃ /
VasDhS, 26, 14.1 svādhyāyādhyāyināṃ nityaṃ nityaṃ ca prayatātmanāṃ /
VasDhS, 27, 8.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 3.0 nityaṃ payo yavāguś ca //
VārŚS, 1, 5, 4, 6.1 agnā āyūṃṣi pavasa iti ṣaḍbhir āhavanīyaṃ nityaṃ saṃvatsare saṃvatsare gārhapatyam //
VārŚS, 3, 2, 5, 42.2 gāvaḥ surabhayo nityaṃ gāvo guggulagandhayaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 13, 14.0 nityam arhantam ity eke //
ĀpDhS, 2, 1, 15.0 nityam udadhānāny adbhir ariktāni syur gṛhamedhinor vratam //
ĀpDhS, 2, 4, 21.0 nityam uttaraṃ vāsaḥ kāryam //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 13.1 nityaṃ gārhapatyam //
ĀpŚS, 6, 15, 12.1 nityam agnyupasthānaṃ vācayitavyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 9.1 nityam āpyāyanaṃ nihnavaś ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 17, 1.1 tṛṇāny apy uñchato nityam agnihotraṃ ca juhvataḥ /
Ṛgveda
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
Ṛgvedakhilāni
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 4, 2, 14.2 rātrisūktaṃ japen nityaṃ tatkāla upapadyate //
Arthaśāstra
ArthaŚ, 1, 4, 5.1 tasmāllokayātrārthī nityam udyatadaṇḍaḥ syāt //
ArthaŚ, 2, 9, 2.1 karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvān manuṣyānām //
Aṣṭasāhasrikā
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 63.0 tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam //
Aṣṭādhyāyī, 1, 2, 72.0 tyadādīni sarvair nityam //
Aṣṭādhyāyī, 2, 2, 17.0 nityaṃ krīḍājīvikayoḥ //
Aṣṭādhyāyī, 3, 3, 66.0 nityaṃ paṇaḥ parimāṇe //
Aṣṭādhyāyī, 3, 4, 99.0 nityaṃ ṅitaḥ //
Aṣṭādhyāyī, 4, 1, 29.0 nityaṃ sañjñāchandasoḥ //
Aṣṭādhyāyī, 4, 1, 35.0 nityaṃ sapatnyādiṣu //
Aṣṭādhyāyī, 4, 1, 46.0 nityaṃ chandasi //
Aṣṭādhyāyī, 4, 3, 144.0 nityaṃ vṛddhaśarādibhyaḥ //
Aṣṭādhyāyī, 4, 4, 20.0 ktrer mam nityam //
Aṣṭādhyāyī, 5, 1, 76.0 pantho ṇa nityam //
Aṣṭādhyāyī, 5, 1, 89.0 cittavati nityam //
Aṣṭādhyāyī, 6, 1, 57.0 nityaṃ smayateḥ //
Aṣṭādhyāyī, 6, 1, 100.0 nityam āmreḍite ḍāci //
Aṣṭādhyāyī, 6, 1, 197.0 ñnity ādir nityam //
Aṣṭādhyāyī, 6, 1, 210.0 nityaṃ mantre //
Aṣṭādhyāyī, 6, 4, 108.0 nityaṃ karoteḥ //
Aṣṭādhyāyī, 8, 3, 3.0 āto 'ṭi nityam //
Aṣṭādhyāyī, 8, 3, 32.0 ṅamo hrasvād aci ṅamuṇ nityam //
Aṣṭādhyāyī, 8, 3, 45.0 nityaṃ samāse 'nuttarapadasthasya //
Aṣṭādhyāyī, 8, 3, 77.0 veḥ skabhnāter nityam //
Buddhacarita
BCar, 1, 56.2 nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ //
BCar, 6, 41.1 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
BCar, 7, 23.1 trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
Carakasaṃhitā
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 5, 81.1 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate /
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 17, 119.1 nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān /
Ca, Sū., 17, 119.2 nityaṃ yuktaḥ paricaredicchannāyuranitvaram //
Ca, Sū., 22, 26.1 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ /
Ca, Sū., 29, 13.2 jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //
Ca, Vim., 3, 17.2 dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Śār., 1, 93.2 hetubhiḥ sadṛśā nityaṃ jāyante dehadhātavaḥ //
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Cik., 5, 188.2 nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi //
Ca, Cik., 1, 4, 32.1 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam /
Ca, Cik., 1, 4, 32.1 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam /
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Ca, Cik., 2, 1, 3.1 vājīkaraṇam anvicchet puruṣo nityamātmavān /
Ca, Cik., 2, 1, 14.1 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ /
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 1, 1, 130.2 nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 211.1 yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ /
MBh, 1, 1, 214.27 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 5, 16.6 tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava /
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 25, 3.8 tayā saha vasan nityaṃ ratim agryām avāptavān /
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 42, 4.2 mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate /
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 56, 32.6 āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān /
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 56, 32.13 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet /
MBh, 1, 58, 8.4 brāhmaṇā eva kurvanti nityam eva yuge yuge /
MBh, 1, 66, 7.5 kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ /
MBh, 1, 67, 5.5 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama /
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 1, 68, 9.51 mayā nivārito nityaṃ na karoṣi vaco mama /
MBh, 1, 68, 9.52 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai /
MBh, 1, 68, 9.53 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam /
MBh, 1, 68, 11.21 mayā tu lālitā nityaṃ mama putrī yaśasvinī /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 69, 51.4 ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam /
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 71, 22.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 73, 36.10 tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā /
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 74, 11.3 suyantritā narā nityaṃ vihīnā vā dhanair narāḥ /
MBh, 1, 79, 19.1 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati /
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 87, 3.3 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ /
MBh, 1, 87, 3.4 sukham apyācaran nityaṃ so 'tyantaṃ sukham edhate //
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 104, 5.3 dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā /
MBh, 1, 106, 11.1 tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ /
MBh, 1, 109, 24.3 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam //
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 110, 13.2 nityaṃ nāticaraṃllābhe alābhe sapta pūrayan /
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 113, 7.6 agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite /
MBh, 1, 113, 10.21 mām evānugatā patnī mama nityam anuvratā /
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 119, 43.106 bhīma bhīmeti te vācaṃ nityam uccair udīrayan /
MBh, 1, 121, 9.1 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ /
MBh, 1, 122, 31.2 tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā /
MBh, 1, 123, 1.4 taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 130, 4.2 nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ //
MBh, 1, 131, 7.1 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ /
MBh, 1, 134, 17.2 nityam asmaddhitaiṣiṇā /
MBh, 1, 136, 6.4 niṣādī duṣṭahṛdayā nityam antaracāriṇī //
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 141, 10.2 purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān //
MBh, 1, 143, 17.4 nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī //
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 145, 4.10 bandhūnām āgamān nityam upacintya tu nāgarāḥ /
MBh, 1, 145, 31.1 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama /
MBh, 1, 145, 31.2 sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim //
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 145, 37.1 yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham /
MBh, 1, 146, 24.2 viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ /
MBh, 1, 147, 6.1 ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ /
MBh, 1, 148, 4.2 rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī //
MBh, 1, 148, 10.2 viṣaye nityam udvignāḥ kurājānam upāśritāḥ /
MBh, 1, 154, 7.1 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ /
MBh, 1, 155, 2.2 nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat //
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 199, 24.5 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate /
MBh, 1, 199, 24.8 śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira /
MBh, 1, 199, 24.9 svakāryaniratair nityam avaliptair durātmabhiḥ /
MBh, 1, 199, 46.12 nityam āryajanopetaṃ naranārīgaṇāyutam /
MBh, 1, 200, 9.33 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ /
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
MBh, 1, 201, 30.1 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti /
MBh, 1, 208, 14.3 iṣṭā dhanapater nityaṃ vargā nāma mahābala //
MBh, 1, 212, 1.406 girau raivatake nityaṃ babhūva vipṛthuśravāḥ /
MBh, 1, 214, 21.3 vāsudevapriyā nityaṃ satyabhāmā ca bhāminī //
MBh, 1, 217, 1.13 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat /
MBh, 1, 223, 15.2 nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam //
MBh, 1, 223, 24.3 ime mārjārakāḥ śukra nityam udvejayanti naḥ /
MBh, 2, 1, 4.3 prītimān bhava me nityaṃ prītimanto vayaṃ ca te /
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 4, 31.3 dhanaṃjayasakhā cātra nityam āste sma tumburuḥ /
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 2, 5, 76.1 kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān /
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 7, 6.1 tasyām upāsate nityaṃ mahātmānaṃ śatakratum /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 16, 8.1 eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 19, 1.2 eṣa pārtha mahān svāduḥ paśumānnityam ambumān /
MBh, 2, 20, 17.1 eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ /
MBh, 2, 42, 58.1 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate /
MBh, 2, 45, 18.1 daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam /
MBh, 2, 46, 16.2 nityam ājñāpayan bhāsi divi deveśvaro yathā //
MBh, 2, 50, 8.1 vipattiṣvavyatho dakṣo nityam utthānavānnaraḥ /
MBh, 2, 50, 8.2 apramatto vinītātmā nityaṃ bhadrāṇi paśyati //
MBh, 2, 50, 28.2 vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ //
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 65, 1.3 nityaṃ hi sthātum icchāmastava bhārata śāsane //
MBh, 2, 69, 5.3 sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā //
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 72, 33.1 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ /
MBh, 3, 2, 58.1 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ /
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 12, 23.2 yudhi nirjitya puruṣān āhāraṃ nityam ācaran //
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 19, 9.1 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpyaham /
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 19, 21.1 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam /
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 25, 7.1 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī /
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 29, 7.1 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati /
MBh, 3, 29, 8.2 tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā //
MBh, 3, 29, 15.1 tathā ca nityam uditā yadi svalpam apīśvarāt /
MBh, 3, 29, 16.1 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām /
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 24.2 ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ //
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 30, 33.2 yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ //
MBh, 3, 30, 35.1 atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām /
MBh, 3, 30, 44.1 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 34, 28.1 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ /
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 41, 11.2 sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā //
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 56, 2.1 sa nityam antaraprekṣī niṣadheṣvavasacciram /
MBh, 3, 62, 27.1 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ /
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 64, 11.2 kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka //
MBh, 3, 64, 18.1 śvāpadācarite nityaṃ vane mahati dāruṇe /
MBh, 3, 78, 9.2 nityam anvāsyase rājaṃs tatra kā paridevanā //
MBh, 3, 79, 9.1 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ /
MBh, 3, 80, 43.2 gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho //
MBh, 3, 80, 46.1 tasmiṃstīrthe mahābhāga nityam eva pitāmahaḥ /
MBh, 3, 80, 77.2 yatra saṃnihito nityaṃ svayam eva hutāśanaḥ /
MBh, 3, 80, 79.3 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha //
MBh, 3, 81, 44.2 yatra saṃnihitā nityaṃ pitaro daivataiḥ saha //
MBh, 3, 81, 146.1 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate /
MBh, 3, 82, 53.2 tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ //
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 82, 87.2 yatra dharmo mahārāja nityam āste yudhiṣṭhira /
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 83, 87.1 yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ /
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 83, 94.2 tava dharmeṇa dharmajña nityam evābhitoṣitāḥ //
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 88, 11.2 yajantau kratubhir nityaṃ puṇyair bharatasattama //
MBh, 3, 88, 24.2 prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum //
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 92, 18.1 caramāṇās tapo nityaṃ sparśanād ambhasaś ca te /
MBh, 3, 93, 12.2 yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk //
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 112, 17.2 icchāmi tasyāntikam āśu gantuṃ taṃ ceha nityaṃ parivartamānam //
MBh, 3, 113, 24.1 nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha /
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 3, 145, 19.3 madapramuditair nityaṃ nānādvijagaṇair yutām //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 164, 38.1 devarājo 'pi hi mayā nityam atropalakṣitaḥ /
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 176, 35.2 yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ //
MBh, 3, 176, 37.2 madbāhubalasaṃstabdhau nityaṃ puruṣamāninau //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 188, 24.1 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ /
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 192, 24.3 abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara //
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 203, 30.2 ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam //
MBh, 3, 203, 31.2 kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam //
MBh, 3, 203, 40.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 3, 204, 22.2 saputradāraḥ śuśrūṣāṃ nityam eva karomyaham //
MBh, 3, 206, 14.2 lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ //
MBh, 3, 209, 11.2 āgneyam ānayan nityam āhvāneṣveṣa kathyate //
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 212, 4.1 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate /
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 217, 12.2 ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam //
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 3, 219, 12.2 icchāmi nityam evāhaṃ tvayā putra sahāsitum //
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 219, 53.1 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit /
MBh, 3, 219, 58.1 aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam /
MBh, 3, 220, 3.3 bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane //
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 26.2 saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ //
MBh, 3, 222, 7.2 yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ //
MBh, 3, 222, 18.2 sadārān pāṇḍavān nityaṃ prayatopacarāmyaham //
MBh, 3, 222, 26.2 anukūlavatī nityaṃ bhavāmyanalasā sadā //
MBh, 3, 222, 38.1 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm /
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 223, 9.2 dveṣyair apakṣair ahitaiś ca tasya bhidyasva nityaṃ kuhakoddhataiś ca //
MBh, 3, 224, 14.1 bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ /
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 238, 7.1 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā /
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 240, 1.3 śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ //
MBh, 3, 240, 24.2 tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ //
MBh, 3, 243, 23.2 duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ /
MBh, 3, 254, 18.1 sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 3, 293, 18.2 yoddhum āśaṃsate nityaṃ phalgunena mahātmanā //
MBh, 3, 299, 23.1 sahadevo mayā nityaṃ nakulaś ca nivāritau /
MBh, 4, 1, 2.63 sahadevo mayā nityaṃ nakulaśca nivāritaḥ /
MBh, 4, 2, 21.7 nityaṃ kañcukasaṃchannau nānyathā goptum utsahe /
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 4, 4, 22.3 nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat //
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 8, 28.2 rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nvaham //
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 17, 17.1 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase /
MBh, 4, 17, 20.1 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ /
MBh, 4, 17, 21.2 bibhartyavimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ //
MBh, 4, 18, 6.1 sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī /
MBh, 4, 18, 7.1 iti bruvāṇā vākyāni sā māṃ nityam avedayat /
MBh, 4, 18, 28.1 sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati /
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 27, 3.2 asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā /
MBh, 4, 27, 24.3 bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ //
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 4, 42, 24.1 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ /
MBh, 4, 53, 5.2 dhanurvedaśca kārtsnyena yasminnityaṃ pratiṣṭhitaḥ //
MBh, 4, 65, 14.1 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā /
MBh, 4, 65, 20.2 eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ //
MBh, 4, 67, 3.2 ācāryavacca māṃ nityaṃ manyate duhitā tava //
MBh, 5, 2, 11.1 sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu /
MBh, 5, 8, 29.2 vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate //
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 27, 17.2 nityaṃ pāñcālāḥ sacivāstaveme janārdano yuyudhānaśca vīraḥ //
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 34, 20.1 anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ /
MBh, 5, 35, 51.2 naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ //
MBh, 5, 35, 52.2 vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ //
MBh, 5, 36, 37.2 pāriplavamater nityam adhruvo mitrasaṃgrahaḥ //
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 31.2 dhanābhijanavṛddhāṃśca nityaṃ mūḍho 'vamanyate //
MBh, 5, 39, 32.2 hanti nityaṃ kṣamā krodham ācāro hantyalakṣaṇam //
MBh, 5, 39, 46.2 arthānarthau samau yasya tasya nityaṃ kṣamā hitā //
MBh, 5, 39, 60.1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 42, 22.1 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye /
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 50, 12.1 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama /
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 70, 49.1 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge /
MBh, 5, 70, 57.1 hatvāpyanuśayo nityaṃ parān api janārdana /
MBh, 5, 70, 64.1 ato 'nyathā nāsti śāntir nityam antaram antataḥ /
MBh, 5, 81, 1.3 saṃbandhī dayito nityam ubhayoḥ pakṣayor api //
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 88, 23.2 amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ //
MBh, 5, 88, 28.3 dvibāhuḥ spardhate nityam atītenāpi keśava //
MBh, 5, 88, 66.2 kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ //
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 88, 94.1 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ /
MBh, 5, 93, 43.2 nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi //
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 5, 96, 19.2 rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ //
MBh, 5, 97, 14.1 yatratatraśayo nityaṃ yenakenacidāśitaḥ /
MBh, 5, 100, 9.2 mahānubhāvayā nityaṃ mātale viśvarūpayā //
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 5, 108, 16.1 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 109, 23.1 atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha /
MBh, 5, 112, 3.1 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā /
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 5, 122, 29.1 janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā /
MBh, 5, 125, 3.2 bhavān garhayate nityaṃ kiṃ samīkṣya balābalam //
MBh, 5, 126, 46.2 varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān //
MBh, 5, 127, 39.2 na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ //
MBh, 5, 130, 7.3 krūrāya karmaṇe nityaṃ prajānāṃ paripālane //
MBh, 5, 130, 22.2 māhātmyaṃ balam ojaśca nityam āśaṃsitaṃ mayā //
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 5, 130, 24.1 putreṣvāśāsate nityaṃ pitaro daivatāni ca /
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 133, 11.2 krūrāya karmaṇe nityaṃ prajānāṃ paripālane /
MBh, 5, 133, 23.2 sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā //
MBh, 5, 138, 22.1 abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati /
MBh, 5, 139, 57.2 mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa //
MBh, 5, 142, 2.1 jānāsi me jīvaputre bhāvaṃ nityam anugrahe /
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 149, 13.2 yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam //
MBh, 5, 162, 26.2 spardhate vāsudevena yo vai nityaṃ raṇe raṇe //
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 5, 165, 23.1 spardhate hi sadā nityaṃ sarveṇa jagatā saha /
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 5, 194, 7.2 hṛdi nityaṃ mahābāho vaktum arhasi tanmama //
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 6, 2, 25.2 praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye //
MBh, 6, 7, 31.1 anāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 8, 10.1 nirāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 9, 4.2 jīvanti te mahārāja nityaṃ muditamānasāḥ //
MBh, 6, 9, 9.2 tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī //
MBh, 6, 12, 15.2 yatra nityam upādatte vāsavaḥ paramaṃ jalam /
MBh, 6, 12, 16.1 uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ /
MBh, 6, 12, 35.3 śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ //
MBh, 6, 13, 8.2 yatra nityaṃ nivasati śrīmān kamalalocanaḥ /
MBh, 6, 13, 8.3 mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ //
MBh, 6, 13, 24.2 tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 15, 20.1 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 3, 15.2 tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam //
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 9, 6.1 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
MBh, 6, BhaGī 10, 9.2 kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca //
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 13, 9.2 nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu //
MBh, 6, BhaGī 18, 52.2 dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ //
MBh, 6, 41, 79.2 mantrayasva mahārāja nityaṃ maddhitam uttamam /
MBh, 6, 45, 60.1 tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 46, 33.2 kārttikeyo yathā nityaṃ devānām abhavat purā /
MBh, 6, 55, 19.1 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 61, 49.1 ananta viditaprajña nityaṃ bhūtavibhāvana /
MBh, 6, 61, 56.1 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī /
MBh, 6, 62, 36.2 balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati //
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 79, 10.2 camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ //
MBh, 6, 84, 37.1 bhavāṃśca madhyasthatayā nityam asmān upekṣate /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 93, 11.1 abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ /
MBh, 6, 98, 2.1 priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ /
MBh, 6, 98, 2.2 ācāryaśca raṇe nityaṃ priyaḥ pārthasya saṃjaya //
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 108, 24.1 vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ /
MBh, 6, 115, 64.2 rakṣitā samare nityaṃ nityaṃ cāpi hite rataḥ /
MBh, 6, 115, 64.2 rakṣitā samare nityaṃ nityaṃ cāpi hite rataḥ /
MBh, 6, 117, 5.1 rādheyo 'haṃ kuruśreṣṭha nityaṃ cākṣigatas tava /
MBh, 6, 117, 23.3 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam //
MBh, 7, 9, 36.2 nityam uttamakarmāṇam uttamaujasam āhave //
MBh, 7, 10, 38.2 arjune vijayo nityaṃ kṛṣṇe kīrtiśca śāśvatī //
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 23, 16.2 yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau //
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 50, 27.1 subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca /
MBh, 7, 50, 31.2 yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam //
MBh, 7, 50, 51.1 yo māṃ nityam adīnātmā pratyudgamyābhinandati /
MBh, 7, 57, 49.2 paśūnāṃ pataye nityam ugrāya ca kapardine //
MBh, 7, 57, 51.1 kumāragurave nityaṃ nīlagrīvāya vedhase /
MBh, 7, 57, 52.1 nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe /
MBh, 7, 57, 58.2 bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho //
MBh, 7, 61, 30.1 dharmāpekṣo naro nityaṃ sarvatra labhate sukham /
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 77, 3.2 kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān //
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 85, 44.1 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam /
MBh, 7, 85, 45.2 abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi //
MBh, 7, 86, 13.2 pratijñā cāpi te nityaṃ śrutā droṇasya mādhava //
MBh, 7, 86, 21.2 bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho //
MBh, 7, 86, 22.1 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge /
MBh, 7, 87, 22.2 nityaṃ ca samare rājan vijigīṣanti mānavān //
MBh, 7, 87, 41.1 tena saṃbhāvitā nityaṃ paravīryopajīvinā /
MBh, 7, 89, 2.1 nityaṃ pūjitam asmābhir abhikāmaṃ ca naḥ sadā /
MBh, 7, 98, 50.2 śarair vaitastikai rājannityam āsannayodhibhiḥ /
MBh, 7, 116, 36.2 nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ //
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 121, 19.3 kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ //
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 126, 6.2 ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam //
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 131, 12.2 anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire //
MBh, 7, 133, 34.2 nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 64.1 yāṃstān balavato nityaṃ manyase tvaṃ dvijādhama /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 134, 71.3 tvam apyupekṣāṃ kuruṣe teṣu nityaṃ dvijottama //
MBh, 7, 135, 2.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me /
MBh, 7, 156, 20.2 dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam //
MBh, 7, 156, 29.2 yatra tatra rame nityam ahaṃ satyena te śape //
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 36.2 hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ //
MBh, 7, 158, 61.1 nityaṃ ca puruṣavyāghra dharmam eva vicintaya /
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 7, 166, 2.2 aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam //
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 8, 5, 15.1 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam /
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 6, 19.2 bhavān prājñatamo nityaṃ mama caiva parā gatiḥ //
MBh, 8, 22, 22.2 aśrauṣaṃ nihatān putrān nityam eva ca nirjitān //
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 25, 7.3 tathā nityaṃ hite yukto madrarāja bhajasva naḥ //
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 50.2 vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase //
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 73.1 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ /
MBh, 8, 27, 74.1 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ /
MBh, 8, 27, 74.1 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ /
MBh, 8, 27, 82.2 tathā brahmadviṣo nityaṃ gacchantīha parābhavam //
MBh, 8, 28, 20.2 pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ //
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 8, 49, 35.2 svadharmanirato nityaṃ satyavāg anasūyakaḥ //
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 64.1 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ duṣṭaprajñaṃ pāṇḍaveyeṣu nityam /
MBh, 8, 51, 64.1 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān /
MBh, 8, 51, 98.1 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ /
MBh, 8, 52, 19.2 avāmanyata durbuddhir nityam asmān durātmavān /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 67, 13.1 ūrjaskaraṃ tava sainyasya nityam amitravitrāsanam īḍyarūpam /
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 29, 23.1 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ /
MBh, 9, 34, 68.1 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati /
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 36, 2.2 tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha //
MBh, 9, 39, 3.3 vasan gurukule nityaṃ nityam adhyayane rataḥ //
MBh, 9, 39, 3.3 vasan gurukule nityaṃ nityam adhyayane rataḥ //
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 41, 25.2 kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā //
MBh, 9, 49, 4.1 devatāḥ pūjayannityam atithīṃśca dvijaiḥ saha /
MBh, 9, 49, 4.2 brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ //
MBh, 9, 50, 32.3 nityam udvijate cāsya tejasā pākaśāsanaḥ //
MBh, 9, 50, 38.2 āhāram akaronnityaṃ prāṇān vedāṃśca dhārayan //
MBh, 9, 53, 18.1 prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ /
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 59, 32.1 nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam /
MBh, 9, 61, 8.2 sthitaḥ priyahite nityam atīva bharatarṣabha //
MBh, 9, 62, 22.2 sā hi nityaṃ mahābhāgā tapasogreṇa karśitā //
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 9, 64, 27.1 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā /
MBh, 9, 64, 32.1 yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam //
MBh, 10, 4, 10.2 sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ //
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 10, 7, 41.2 yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ //
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 11, 7, 8.1 kliśyamānāśca tair nityaṃ hanyamānāśca bhārata /
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 19, 14.1 yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ /
MBh, 11, 23, 2.1 yastvayā spardhate nityaṃ sarvatra puruṣarṣabha /
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 9, 27.1 teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 14, 4.1 abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire /
MBh, 12, 19, 22.2 kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi //
MBh, 12, 23, 13.2 balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 29, 46.2 yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān //
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
MBh, 12, 31, 29.2 kumārasyāntaraprekṣī nityam evānvapadyata //
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 36, 38.2 dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt //
MBh, 12, 38, 4.1 dharmacaryā ca rājyaṃ ca nityam eva virudhyate /
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 41, 5.2 asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā //
MBh, 12, 41, 14.1 sahadevaṃ samīpasthaṃ nityam eva samādiśat /
MBh, 12, 47, 51.1 jaṭine daṇḍine nityaṃ lambodaraśarīriṇe /
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 49, 77.2 na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam //
MBh, 12, 50, 23.2 dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe //
MBh, 12, 50, 26.2 nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ //
MBh, 12, 50, 34.2 dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam //
MBh, 12, 51, 12.1 bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ /
MBh, 12, 52, 18.1 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati /
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 55, 9.2 yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 17.1 āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 56, 34.1 dayitāśca narāste syur nityaṃ puruṣasattama /
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 56, 39.1 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ /
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 56, 46.1 vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā /
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 57, 16.2 ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet //
MBh, 12, 57, 17.1 dviṭchidradarśī nṛpatir nityam eva praśasyate /
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 58, 8.1 balānāṃ harṣaṇaṃ nityaṃ prajānām anvavekṣaṇam /
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 12, 59, 68.2 vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam //
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 19.1 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī /
MBh, 12, 61, 19.1 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī /
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 68, 19.1 vadhabandhaparikleśo nityam arthavatāṃ bhavet /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 72, 18.2 janayatyatulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira //
MBh, 12, 72, 19.2 nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ //
MBh, 12, 74, 12.1 ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām /
MBh, 12, 74, 27.1 pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva /
MBh, 12, 75, 14.1 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam /
MBh, 12, 75, 14.2 astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 76, 24.2 putreṣvāśāsate nityaṃ pitaro daivatāni ca //
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 12, 79, 43.1 nityaṃ yastu sato rakṣed asataśca nibarhayet /
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 81, 6.1 caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau /
MBh, 12, 81, 6.2 sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ //
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 81, 18.2 nityaṃ kṣatād vārayati yo dharmeṣvapi karmasu //
MBh, 12, 81, 38.1 tānmānayet pūjayecca nityaṃ vācā ca karmaṇā /
MBh, 12, 81, 41.1 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 83, 20.2 aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā //
MBh, 12, 83, 29.2 yatnenopacarennityaṃ nāham asmīti mānavaḥ //
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 84, 20.1 parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān /
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 49.2 nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ //
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 87, 22.2 bhaktān pujayatā nityaṃ dviṣataśca nigṛhṇatā //
MBh, 12, 87, 23.1 yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpyapīḍayā /
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 89, 25.1 dhaninaḥ pūjayennityaṃ yānācchādanabhojanaiḥ /
MBh, 12, 90, 14.2 kuto mām āsraved doṣa iti nityaṃ vicintayet //
MBh, 12, 92, 14.1 durbalāṃstāta budhyethā nityam evāvimānitān /
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 23.2 vijayaṃ labhate nityaṃ senāṃ samyak prayojayan //
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 104, 21.2 kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet //
MBh, 12, 104, 30.1 sthānāni śaṅkitānāṃ ca nityam eva vivarjayet /
MBh, 12, 104, 34.2 nityaṃ vivaraṇād bādhastathā rājyaṃ pramādyataḥ //
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 111, 4.1 vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ /
MBh, 12, 111, 4.1 vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ /
MBh, 12, 111, 4.2 nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te //
MBh, 12, 111, 21.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ /
MBh, 12, 115, 5.1 iti sa ślāghate nityaṃ tena pāpena karmaṇā /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 117, 21.1 yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 118, 19.2 ārtahastaprado nityam āptaṃmanyo naye rataḥ //
MBh, 12, 119, 17.1 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam /
MBh, 12, 120, 7.1 nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī /
MBh, 12, 120, 9.2 nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ /
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 121, 37.1 prītāśca devatā nityam indre paridadatyuta /
MBh, 12, 121, 38.1 prāṇāśca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ /
MBh, 12, 121, 39.2 rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ //
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 124, 47.2 yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ /
MBh, 12, 126, 5.1 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī /
MBh, 12, 127, 9.2 tapaḥśaucavatā nityaṃ satyadharmaratena ca /
MBh, 12, 128, 9.2 yathā yathā hi puruṣo nityaṃ śāstram avekṣate /
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 133, 25.1 idaṃ kāpavyacaritaṃ yo nityam anukīrtayet /
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 23.2 ayojayat tam unmāthaṃ nityam astaṃ gate ravau //
MBh, 12, 136, 25.1 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ /
MBh, 12, 136, 198.2 kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira //
MBh, 12, 137, 48.2 kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām //
MBh, 12, 137, 71.3 bhayād ekatarānnityaṃ mṛtakalpā bhavanti ca //
MBh, 12, 137, 76.2 āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate //
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 138, 8.1 nityam udyatadaṇḍasya bhṛśam udvijate janaḥ /
MBh, 12, 138, 45.1 aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 140, 33.1 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam /
MBh, 12, 142, 9.1 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca /
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 142, 34.2 utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ //
MBh, 12, 143, 2.2 bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ //
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 150, 7.2 prīyāmahe tvayā nityaṃ tarupravara śalmale //
MBh, 12, 151, 15.1 māruto balavānnityaṃ yathainaṃ nārado 'bravīt /
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 152, 19.3 etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān //
MBh, 12, 152, 26.1 te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā /
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 156, 13.2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 157, 18.3 tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān //
MBh, 12, 158, 3.1 nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata /
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 165, 15.1 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ /
MBh, 12, 171, 36.2 kliśyanti vividhair daṇḍair nityam udvejayanti ca //
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 171, 48.2 kāmasya vaśago nityaṃ duḥkham eva prapadyate //
MBh, 12, 174, 10.2 tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā //
MBh, 12, 177, 10.3 teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate //
MBh, 12, 177, 39.1 āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ /
MBh, 12, 177, 39.2 āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu //
MBh, 12, 178, 17.2 tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ //
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 181, 16.2 brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā //
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 182, 10.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 184, 17.1 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame /
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 186, 21.1 sampannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā /
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 187, 48.1 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān /
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 205, 18.2 ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet //
MBh, 12, 210, 5.2 jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ //
MBh, 12, 212, 17.2 nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ //
MBh, 12, 213, 6.2 amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati //
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 218, 18.2 tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe /
MBh, 12, 218, 19.2 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat /
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama vā madvidhasya vā /
MBh, 12, 221, 29.2 viprāṇām atithīnāṃ ca teṣāṃ nityam avartata //
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 221, 36.2 rātrau dadhi ca saktūṃśca nityam eva vyavarjayan //
MBh, 12, 221, 39.2 dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām //
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 221, 42.2 avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ //
MBh, 12, 221, 45.1 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā /
MBh, 12, 222, 8.1 nindatsu ca samo nityaṃ praśaṃsatsu ca devala /
MBh, 12, 222, 20.2 viṣasyevodvijennityaṃ saṃmānasya vicakṣaṇaḥ //
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 231, 13.2 prāṇāpānau ca jīvaśca nityaṃ deheṣu dehinām //
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 12, 233, 8.2 vidyayā jāyate nityam avyayo hyavyayātmakaḥ //
MBh, 12, 233, 18.2 kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam //
MBh, 12, 235, 11.1 vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ /
MBh, 12, 235, 11.1 vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ /
MBh, 12, 235, 19.1 tasmād etair adhikṣiptaḥ sahennityam asaṃjvaraḥ /
MBh, 12, 237, 4.2 eka eva carennityaṃ siddhyartham asahāyavān //
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 237, 30.2 sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 245, 7.1 teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ /
MBh, 12, 253, 18.2 araṇyagamanānnityaṃ malino malasaṃyutāḥ //
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 255, 20.2 tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā //
MBh, 12, 255, 41.3 upapattyā hi sampannānnityaṃ sadbhir niṣevitān //
MBh, 12, 261, 47.1 bhavanto jñānino nityaṃ sarvataśca nirāgamāḥ /
MBh, 12, 261, 51.3 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ //
MBh, 12, 262, 28.1 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ /
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 267, 27.2 bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ //
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 269, 12.2 śayyāsane vivikte ca nityam evābhipūjayet //
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 271, 22.2 buddhir jñānagatā nityaṃ rasastvapsu pravartate //
MBh, 12, 271, 55.1 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan /
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 275, 3.3 samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase //
MBh, 12, 277, 1.3 nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate //
MBh, 12, 278, 3.2 nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ //
MBh, 12, 279, 20.2 nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ //
MBh, 12, 280, 16.1 bhavatyalpaphalaṃ karma sevitaṃ nityam ulbaṇam /
MBh, 12, 282, 3.2 nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ //
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 28.1 nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate /
MBh, 12, 284, 36.1 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām /
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 292, 8.1 ekavāsāśca durvāsāḥ śāyī nityam adhastathā /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 38.1 mamatvenāvṛto nityaṃ tatraiva parivartate /
MBh, 12, 293, 19.1 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau /
MBh, 12, 293, 37.2 yathā puṣpaphalair nityam ṛtavo mūrtayastathā //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 297, 12.1 nityaṃ ca bahu dātavyaṃ sādhubhyaścānasūyatā /
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 298, 2.2 śuci nityam anāyāsaṃ tad bhavān vaktum arhati //
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 306, 61.2 prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta //
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 306, 85.2 śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām //
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 12, 306, 97.2 brahmāvyaktasya karmedam iti nityaṃ narādhipa //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 313, 28.1 rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet /
MBh, 12, 314, 6.1 pakṣirājo garutmāṃśca yaṃ nityam adhigacchati /
MBh, 12, 314, 6.3 yatra nityaṃ samāyānti lokasya hitakāmyayā //
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 12, 316, 11.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 318, 55.2 sarvatasteja ādatte nityam akṣayamaṇḍalaḥ //
MBh, 12, 319, 20.2 urvaśī pūrvacittiśca yaṃ nityam upasevate /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 122.2 nityaṃ japyaparā bhūtvā sarasvatīm udīrayan //
MBh, 12, 327, 93.1 samudravāsine nityaṃ haraye muñjakeśine /
MBh, 12, 327, 94.2 vācaśca pataye nityaṃ saritāṃ pataye tathā //
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 12, 338, 10.2 vairājasadane nityaṃ vaijayantaṃ niṣevate //
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 12, 341, 3.1 ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ /
MBh, 12, 341, 7.2 ityevaṃ khidyate nityaṃ na ca yāti viniścayam //
MBh, 12, 343, 9.1 prakṛtyā nityasalilo nityam adhyayane rataḥ /
MBh, 12, 347, 8.1 niyatāhāratā nityaṃ vratacaryā yathākramam /
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 12, 350, 6.1 yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ /
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 57.2 mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ //
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 5, 27.2 ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam //
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 10, 19.2 nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā //
MBh, 13, 10, 37.1 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt /
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 11, 1.3 śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 14, 56.3 mamaivānucaro nityaṃ bhavitāsīti cābravīt //
MBh, 13, 14, 82.2 vane nivasatāṃ nityaṃ kandamūlaphalāśinām //
MBh, 13, 14, 151.2 pinākapāṇaye nityaṃ khaḍgaśūladharāya ca //
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 14, 187.2 bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara //
MBh, 13, 14, 194.2 sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 16, 44.2 prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca //
MBh, 13, 17, 71.2 vānaspatyo vājaseno nityam āśramapūjitaḥ //
MBh, 13, 18, 18.2 prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ /
MBh, 13, 19, 19.2 nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 32, 8.1 tapodhanān vedavido nityaṃ vedaparāyaṇān /
MBh, 13, 32, 13.2 yājanādhyāpane yuktā nityaṃ tān pūjayāmyaham //
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 32, 27.2 nityaṃ satye ca niratā durgāṇyatitaranti te //
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 33, 2.4 śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet //
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 33, 13.2 dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 37, 7.2 tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai //
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 22.2 putra prārthayate nityaṃ tāṃ rakṣasva yathābalam //
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 46, 5.1 pūjyā lālayitavyāśca striyo nityaṃ janādhipa /
MBh, 13, 48, 5.2 śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt //
MBh, 13, 51, 29.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 56, 2.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 19.2 viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām //
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 67, 26.2 tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn //
MBh, 13, 68, 7.1 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ /
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 72, 26.2 nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 74, 10.2 ihaloke 'rthavānnityaṃ brahmaloke ca modate //
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam //
MBh, 13, 75, 12.2 yūyaṃ nityaṃ puṇyakarmopavāhyā diśadhvaṃ me gatim iṣṭāṃ prapannāḥ //
MBh, 13, 77, 7.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 79, 2.1 ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam /
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 12.2 gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet //
MBh, 13, 80, 27.1 ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira /
MBh, 13, 80, 31.2 prājāpatyā iti brahmañjapennityaṃ yatavrataḥ //
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 45.2 pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 81, 19.2 paritrāyantu māṃ nityaṃ bhajamānām aninditām /
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 82, 14.2 avajñātāstvayā nityaṃ gāvo balanisūdana //
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 87, 15.1 dvādaśyām īhamānasya nityam eva pradṛśyate /
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 91, 24.1 viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ /
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 101, 61.1 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ /
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 107, 12.1 viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ /
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 13, 107, 66.2 vāgyato dantakāṣṭhaṃ ca nityam eva samācaret /
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 77.3 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate //
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 109, 34.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 109, 40.2 ahiṃsānirato nityaṃ satyavāṅniyatendriyaḥ //
MBh, 13, 109, 67.2 yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute //
MBh, 13, 110, 6.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 9.2 dharmapatnīrato nityam agniṣṭomaphalaṃ labhet //
MBh, 13, 110, 33.2 devakāryaparo nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 110, 54.2 nityam āvasate rājannaranārīsamāvṛtam /
MBh, 13, 110, 65.1 yānam ārohate nityaṃ haṃsabarhiṇasevitam /
MBh, 13, 111, 14.1 samāropitaśaucastu nityaṃ bhāvasamanvitaḥ /
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 113, 22.2 kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ //
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 117, 27.1 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare /
MBh, 13, 117, 35.1 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ /
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 13, 128, 45.2 dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate //
MBh, 13, 128, 56.2 śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu //
MBh, 13, 129, 4.2 pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu //
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 10.1 vīrāsanagatair nityaṃ sthaṇḍile śayanaistathā /
MBh, 13, 130, 17.1 srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā /
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 41.2 śītayogavaho nityaṃ sa gacchet paramāṃ gatim //
MBh, 13, 130, 54.1 vīrādhvānamanā nityaṃ vīrāsanaratastathā /
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 131, 39.2 barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā //
MBh, 13, 131, 40.2 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan //
MBh, 13, 131, 55.2 nityaṃ svādhyāyayuktena dānādhyayanajīvinā //
MBh, 13, 132, 10.1 parasve nirmamā nityaṃ paradāravivarjakāḥ /
MBh, 13, 132, 11.1 mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye /
MBh, 13, 132, 14.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
MBh, 13, 132, 24.2 saumyapralāpino nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 132, 49.1 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 133, 17.1 apare stambhino nityaṃ māninaḥ pāpato ratāḥ /
MBh, 13, 133, 47.2 labhante svargatiṃ nityam iha loke sukhaṃ tathā //
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 13, 134, 45.1 agnikāryaparā nityaṃ sadā puṣpabalipradā /
MBh, 13, 134, 46.2 tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate //
MBh, 13, 134, 47.2 mātāpitṛparā nityaṃ yā nārī sā tapodhanā //
MBh, 13, 135, 5.1 tam eva cārcayannityaṃ bhaktyā puruṣam avyayam /
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 136, 13.2 mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ //
MBh, 13, 138, 9.2 suvarṇadhāriṇā nityam avaśaptā dvijātinā //
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
MBh, 13, 143, 14.1 taṃ gandharvā apsarasaśca nityam upatiṣṭhante vibudhānāṃ śatāni /
MBh, 13, 146, 9.1 samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ /
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 13, 146, 16.2 liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute //
MBh, 13, 146, 28.1 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe /
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 14, 3, 4.2 taranti nityaṃ puruṣā ye sma pāpāni kurvate //
MBh, 14, 8, 1.3 tapyate yatra bhagavāṃstapo nityam umāpatiḥ //
MBh, 14, 8, 3.1 umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ /
MBh, 14, 8, 22.2 kapālamāline nityaṃ suvarṇamukuṭāya ca //
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
MBh, 14, 19, 8.2 asvastham avaśaṃ nityaṃ janmasaṃsāramohitam //
MBh, 14, 19, 15.2 yair dvāraiścārayannityaṃ paśyatyātmānam ātmani //
MBh, 14, 19, 57.2 svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ //
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 21, 16.1 ghoṣiṇī jātanirghoṣā nityam eva pravartate /
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 25, 9.2 ātmārthaṃ pācayannityaṃ mamatvenopahanyate //
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 35, 25.1 tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ /
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 43, 28.1 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate /
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 46, 35.2 akrodhaścānasūyā ca damo nityam apaiśunam //
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 49, 8.2 viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ //
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 50, 2.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā /
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 50, 20.1 tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā /
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
MBh, 14, 51, 12.2 prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate //
MBh, 14, 51, 45.1 smarethāścāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 52, 14.1 yā me saṃbhāvanā tāta tvayi nityam avartata /
MBh, 14, 55, 27.2 parituṣṭāsmi te putra nityaṃ bhagavatā saha /
MBh, 14, 56, 22.2 taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti //
MBh, 14, 60, 14.2 spardhate sma raṇe nityaṃ duhituḥ putrako mama //
MBh, 14, 61, 2.2 dayitasya pitur nityam akarod aurdhvadehikam //
MBh, 14, 68, 22.1 yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau /
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 14, 89, 8.1 tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate /
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 95, 9.1 vṛtte śuddhe sthitā nityam indriyaiścāpy avāhitāḥ /
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 11.2 śiṣyavṛttau sthitānnityaṃ guruvat paryapaśyata //
MBh, 15, 10, 1.2 vyavahārāśca te tāta nityam āptair adhiṣṭhitāḥ /
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
MBh, 15, 10, 14.2 upalakṣayitavyaṃ te nityam eva yudhiṣṭhira //
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //
MBh, 15, 15, 25.1 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ /
MBh, 15, 22, 14.2 draupadyāśca priye nityaṃ sthātavyam arikarśana //
MBh, 15, 26, 17.1 pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ /
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 36, 26.2 dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ //
MBh, 15, 41, 26.2 priyāṇi labhate nityam iha ca pretya caiva ha //
MBh, 15, 41, 28.3 śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim //
MBh, 15, 42, 7.1 avināśī tathā nityaṃ kṣetrajña iti niścayaḥ /
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 16, 1, 4.2 viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata //
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
Manusmṛti
ManuS, 1, 50.2 ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 2, 1.1 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
ManuS, 2, 53.1 upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
ManuS, 2, 54.1 pūjayed aśanaṃ nityam adyāc caitad akutsayan /
ManuS, 2, 55.1 pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati /
ManuS, 2, 107.2 tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //
ManuS, 2, 121.1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
ManuS, 2, 162.1 sammānād brāhmaṇo nityam udvijeta viṣād iva /
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 188.1 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 2, 207.1 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
ManuS, 2, 222.1 ācamya prayato nityam ubhe saṃdhye samāhitaḥ /
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 3, 59.2 bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca //
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 3, 100.1 śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ /
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 165.1 ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā /
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 19.2 nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 68.1 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
ManuS, 4, 100.1 yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet /
ManuS, 4, 101.1 imān nityam anadhyāyān adhīyāno vivarjayet /
ManuS, 4, 127.1 dvāv eva varjayen nityam anadhyāyau prayatnataḥ /
ManuS, 4, 128.2 brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //
ManuS, 4, 136.2 tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān //
ManuS, 4, 143.1 spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 146.1 maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 150.2 pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca //
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 4, 203.2 snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca //
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 4, 227.1 dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam /
ManuS, 4, 242.1 tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ /
ManuS, 4, 244.1 uttamair uttamair nityaṃ sambandhān ācaret saha /
ManuS, 4, 258.1 ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 5, 86.1 ācamya prayato nityaṃ japed aśucidarśane /
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
ManuS, 5, 129.2 brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //
ManuS, 5, 130.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 5, 169.1 anena vidhinā nityaṃ pañcayajñān na hāpayet /
ManuS, 6, 6.2 jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca //
ManuS, 6, 8.2 dātā nityam anādātā sarvabhūtānukampakaḥ //
ManuS, 6, 42.1 eka eva caren nityaṃ siddhyartham asahāyavān /
ManuS, 6, 52.2 vicaren niyato nityaṃ sarvabhūtāny apīḍayan //
ManuS, 6, 56.2 vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 7, 38.1 vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn /
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
ManuS, 7, 59.1 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 103.1 nityam udyatadaṇḍasya kṛtsnam udvijate jagat /
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 109.2 sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye //
ManuS, 7, 113.1 rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret /
ManuS, 7, 175.2 upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //
ManuS, 7, 212.1 kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
ManuS, 8, 185.1 nikṣepopanidhī nityaṃ na deyau pratyanantare /
ManuS, 8, 312.1 kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām /
ManuS, 9, 25.1 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 218.2 tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet //
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
ManuS, 9, 248.2 kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam //
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 295.2 svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ //
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 10, 110.1 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
ManuS, 11, 27.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 226.1 sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ /
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 12, 40.2 tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //
ManuS, 12, 124.2 janmavṛddhikṣayair nityaṃ saṃsārayati cakravat //
ManuS, 12, 126.2 bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim //
Nyāyasūtra
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
Rāmāyaṇa
Rām, Bā, 1, 50.2 sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave //
Rām, Bā, 1, 72.2 nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ //
Rām, Bā, 6, 13.1 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ /
Rām, Bā, 7, 9.2 śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām //
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 9, 8.1 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ /
Rām, Bā, 13, 8.1 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate /
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Rām, Bā, 14, 7.2 mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe //
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 23, 26.1 imau janapadau nityaṃ vināśayati rāghava /
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 64, 20.2 eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam //
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 76, 14.2 manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ //
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 2, 4.2 prajā nityam atandreṇa yathāśakty abhirakṣatā //
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 3, 26.1 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
Rām, Ay, 7, 25.1 pāpenānṛtasāntvena bāle nityaṃ sukhocite /
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 24, 10.1 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī /
Rām, Ay, 24, 12.1 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 28, 9.1 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca /
Rām, Ay, 29, 23.3 uñchavṛttir vane nityaṃ pratyavekṣasva mām iti //
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 61, 21.2 matsyā iva narā nityaṃ bhakṣayanti parasparam //
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 89, 15.2 manyasva vanite nityaṃ sarayūvad imāṃ nadīm //
Rām, Ay, 94, 43.2 kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam /
Rām, Ay, 103, 10.2 nityaṃ ca priyavādena tathā saṃvardhanena ca //
Rām, Ay, 107, 6.1 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ay, 109, 2.2 sā ca me smṛtir anveti tān nityam anuśocataḥ //
Rām, Ay, 110, 18.2 anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati //
Rām, Ār, 1, 3.2 pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ //
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 8, 18.1 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
Rām, Ār, 8, 28.1 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 29, 12.1 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
Rām, Ār, 32, 13.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 43, 21.2 tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu //
Rām, Ār, 56, 12.1 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 70, 14.2 rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām //
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 8, 36.2 saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite //
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 9, 1.2 pitur bahumato nityaṃ mama cāpi tathā purā //
Rām, Ki, 11, 23.2 sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi //
Rām, Ki, 17, 21.1 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram /
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 26, 8.2 taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam /
Rām, Ki, 31, 4.1 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ /
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 13, 22.2 śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām //
Rām, Su, 14, 21.1 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī /
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 33, 42.2 mahatā jvalatā nityam agninevāgniparvataḥ //
Rām, Su, 34, 20.1 sukhānām ucito nityam asukhānām anūcitaḥ /
Rām, Su, 34, 39.2 vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam //
Rām, Su, 34, 41.1 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ /
Rām, Su, 34, 41.1 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ /
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 36, 48.1 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ /
Rām, Su, 36, 49.3 mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ //
Rām, Su, 37, 10.1 nityam utsāhayuktāśca vācaḥ śrutvā mayeritāḥ /
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 6, 11.1 yatheme puruṣā nityam uttamādhamamadhyamāḥ /
Rām, Yu, 10, 5.1 nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ /
Rām, Yu, 13, 18.1 sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ /
Rām, Yu, 17, 33.2 yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ //
Rām, Yu, 18, 23.1 vihārasukhado nityaṃ bhrātuste rākṣasādhipa /
Rām, Yu, 18, 23.3 yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ //
Rām, Yu, 19, 24.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Yu, 24, 10.1 vikrānto rakṣitā nityam ātmanaśca parasya ca /
Rām, Yu, 25, 9.1 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt /
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Yu, 28, 5.2 nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 28, 17.2 iṣṭā rākṣasarājasya nityam ete niśācarāḥ //
Rām, Yu, 30, 24.2 śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate //
Rām, Yu, 33, 7.1 prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe /
Rām, Yu, 38, 21.1 sā hi cintayate nityaṃ samāptavratam āgatam /
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 39, 18.1 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ /
Rām, Yu, 39, 18.1 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ /
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 52, 15.1 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam /
Rām, Yu, 53, 6.1 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ /
Rām, Yu, 82, 33.2 bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 102, 18.1 rākṣasādhipate saumya nityaṃ madvijaye rata /
Rām, Yu, 104, 24.1 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt /
Rām, Utt, 2, 23.2 śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 3, 2.2 sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ //
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 9, 30.1 vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ /
Rām, Utt, 10, 3.1 kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ /
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Rām, Utt, 10, 6.1 vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ /
Rām, Utt, 10, 16.1 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam /
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 14, 1.1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ /
Rām, Utt, 14, 2.1 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā /
Rām, Utt, 17, 8.1 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ /
Rām, Utt, 18, 16.1 saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ /
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Rām, Utt, 37, 6.2 dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā //
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 45, 24.1 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha /
Rām, Utt, 54, 3.2 ācāro raudratā nityaṃ vāso madhuvane sadā //
Rām, Utt, 54, 4.2 mānuṣāṃścaiva kurute nityam āhāram āhnikam //
Saundarānanda
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 15, 13.2 virodho hi tayornityaṃ prakāśatamasoriva //
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Śvetāśvataropaniṣad
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Agnipurāṇa
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.1 sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet /
AHS, Sū., 2, 8.1 abhyaṅgam ācaren nityaṃ sa jarāśramavātahā /
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 3, 57.2 nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau //
AHS, Sū., 4, 36.1 nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ /
AHS, Sū., 5, 32.2 na cānāmalakaṃ nāpi nityaṃ no mandam anyathā //
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Sū., 14, 11.2 sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api //
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Śār., 1, 68.1 tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet /
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Cikitsitasthāna, 3, 130.2 lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt //
AHS, Cikitsitasthāna, 7, 62.1 nityaṃ harṣātivegena tatpūrvam iva sevate /
AHS, Cikitsitasthāna, 7, 84.1 dhṛtimān smṛtimān nityam anūnādhikam ācaran /
AHS, Cikitsitasthāna, 8, 134.2 nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān //
AHS, Cikitsitasthāna, 15, 1.4 sambhavatyudaraṃ tasmān nityam enaṃ virecayet //
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Kalpasiddhisthāna, 1, 1.4 nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā //
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 18, 39.2 tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
Bodhicaryāvatāra
BoCA, 3, 12.2 ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ //
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 4, 1.2 śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ //
BoCA, 5, 57.1 ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu /
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
BoCA, 5, 73.2 prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret //
BoCA, 10, 33.2 nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu //
BoCA, 10, 38.1 buddhabuddhasutair nityaṃ labhantāṃ te samāgamam /
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 85.2 garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan //
BKŚS, 18, 312.2 nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ //
Divyāvadāna
Divyāv, 1, 58.0 balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ //
Divyāv, 1, 59.0 sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Divyāv, 18, 435.2 tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 475.2 tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī //
Harivaṃśa
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
HV, 8, 5.1 tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ /
HV, 8, 44.1 merupṛṣṭhe tapo nityam adyāpi sa caraty uta /
HV, 12, 26.2 śaṃsanti kuśalā nityaṃ cakṣuṣmanto hi tattvataḥ //
HV, 14, 7.1 te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ /
HV, 16, 9.1 pitṛvartī tu yas teṣāṃ nityaṃ śrāddhāhniko dvijaḥ /
HV, 18, 4.2 aṇudharmaratir nityam aṇuho 'dhyagamat padam //
HV, 22, 45.2 yayāteś caritaṃ nityam idaṃ śṛṇvan narādhipa //
HV, 23, 147.2 gandharvair apsarobhiś ca nityam evopaśobhitāḥ //
Kirātārjunīya
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kumārasaṃbhava
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 2, 4, 2.2 na nityam acaṇḍavegayoḥ //
KāSū, 3, 1, 13.2 aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā /
KāSū, 3, 3, 5.23 tena ca dattaṃ nityaṃ dhārayati /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 6, 1, 1.7 nityam alaṃkārayoginī rājamārgāvalokinī dṛśyamānā na cātivivṛtā tiṣṭhet /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 2, 4.20 nityam alaṃkārayogaḥ /
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 8.2 kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //
KātySmṛ, 1, 15.1 prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
KātySmṛ, 1, 37.2 deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam //
KātySmṛ, 1, 101.2 gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ //
KātySmṛ, 1, 425.2 pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet //
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
Kāvyālaṃkāra
KāvyAl, 6, 50.1 upāsaneti ca yucaṃ nityam āseḥ prayojayet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.11 pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kūrmapurāṇa
KūPur, 1, 2, 80.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
KūPur, 1, 3, 13.2 svadharmapālako nityaṃ so 'mṛtatvāya kalpate //
KūPur, 1, 3, 20.1 anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
KūPur, 1, 4, 46.1 sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
KūPur, 1, 10, 40.1 avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare /
KūPur, 1, 10, 58.2 brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ //
KūPur, 1, 10, 59.1 havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ /
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 10, 83.1 yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
KūPur, 1, 11, 93.2 akāryā kāryajananī nityaṃ prasavadharmiṇī //
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 305.1 sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā /
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 11, 333.1 japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
KūPur, 1, 13, 45.2 tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi //
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 20, 61.1 ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam /
KūPur, 1, 21, 78.1 ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 1, 24, 11.3 sevitaṃ tāpasairnityaṃ jñānibhirbrahmacāribhiḥ //
KūPur, 1, 24, 12.2 gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 25, 105.1 tasmai bhagavate nityaṃ namaskāraṃ prakurmahe /
KūPur, 1, 25, 111.1 ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 26, 11.1 ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 27, 24.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
KūPur, 1, 28, 1.3 sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ //
KūPur, 1, 28, 44.2 śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
KūPur, 1, 28, 64.1 tasmai bhagavate nityaṃ namaḥ satyāya dhīmate /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 1, 29, 62.2 tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam //
KūPur, 1, 30, 4.2 sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam //
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 30, 20.2 kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ //
KūPur, 1, 31, 39.2 taṃ brahmapāraṃ bhagavantamīśaṃ praṇamya nityaṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 41.2 paśyanti devaṃ praṇato 'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam //
KūPur, 1, 31, 42.2 taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 43.2 paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam //
KūPur, 1, 31, 45.1 vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim /
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 34, 25.1 nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
KūPur, 1, 35, 10.2 nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate /
KūPur, 1, 37, 9.2 āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam //
KūPur, 1, 37, 13.1 yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
KūPur, 1, 40, 21.2 vimāne ca sthito nityaṃ kāmage vātaraṃhasi //
KūPur, 1, 41, 8.2 vardhante vardhitā nityaṃ nityamāpyāyayanti ca //
KūPur, 1, 41, 8.2 vardhante vardhitā nityaṃ nityamāpyāyayanti ca //
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 1, 45, 6.1 sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
KūPur, 1, 46, 3.2 bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk //
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 15.1 sa taiḥ sampūjito nityaṃ devyā saha caturmukhaḥ /
KūPur, 1, 46, 17.2 tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
KūPur, 1, 46, 44.1 teṣu nityaṃ madotsiktā varanāryastathaiva ca /
KūPur, 1, 46, 44.2 krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ //
KūPur, 1, 47, 6.2 tāsu brahmarṣayo nityaṃ pitāmaham upāsate //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 47, 40.2 śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ //
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 1, 47, 64.2 kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ //
KūPur, 1, 47, 65.2 samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam //
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 4, 9.2 teṣāṃ saṃnihito nityaṃ ye bhaktyā māmupāsate //
KūPur, 2, 4, 25.2 yo hi jñānena māṃ nityamārādhayati nānyathā //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 27.2 rakṣako yogināṃ nityaṃ vartate 'sau madājñayā //
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 6, 36.1 yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
KūPur, 2, 6, 47.2 māyā vivartate nityaṃ sāpīśvaraniyogataḥ //
KūPur, 2, 6, 48.2 ātmāsau vartate nityamīśvarasya niyogataḥ //
KūPur, 2, 8, 13.1 sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ /
KūPur, 2, 9, 7.2 tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam //
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 27.1 yadṛcchālābhato nityamalaṃ puṃso bhavediti /
KūPur, 2, 11, 64.1 dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
KūPur, 2, 11, 86.2 kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ //
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
KūPur, 2, 12, 10.2 upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane //
KūPur, 2, 12, 12.2 svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau //
KūPur, 2, 12, 13.2 upavītī bhavennityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 12, 18.2 abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ //
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 12, 60.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
KūPur, 2, 12, 61.1 pūjayedaśanaṃ nityamadyāccaitadakutsayan /
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
KūPur, 2, 14, 8.2 mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret //
KūPur, 2, 14, 11.3 varjayet sannidhau nityam avasphocanam eva ca //
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 41.1 ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
KūPur, 2, 14, 43.2 kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ //
KūPur, 2, 14, 44.2 adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā //
KūPur, 2, 14, 45.1 yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
KūPur, 2, 14, 47.1 atharvāṅgiraso nityaṃ madhvāprīṇāti devatāḥ /
KūPur, 2, 14, 49.2 gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ //
KūPur, 2, 14, 61.1 imān nityam anadhyāyānadhīyāno vivarjayet /
KūPur, 2, 14, 86.2 adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ //
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 15, 13.2 vratāni snātako nityaṃ pāvanāni ca pālayet //
KūPur, 2, 15, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
KūPur, 2, 15, 17.2 kurvītātmahitaṃ nityaṃ sarvabhūtānikampakaḥ //
KūPur, 2, 15, 21.1 nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
KūPur, 2, 15, 21.1 nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
KūPur, 2, 15, 22.1 saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 15, 37.1 tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 25.1 kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 71.2 ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet //
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 17, 43.1 tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
KūPur, 2, 17, 45.1 tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
KūPur, 2, 18, 6.2 ṛṣīṇāmṛṣitā nityaṃ prātaḥsnānānna saṃśayaḥ //
KūPur, 2, 18, 16.2 manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret //
KūPur, 2, 18, 18.1 ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
KūPur, 2, 18, 22.2 ācamya mantravannityaṃ punarācamya vāgyataḥ //
KūPur, 2, 18, 28.1 saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
KūPur, 2, 18, 32.1 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 57.2 snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca //
KūPur, 2, 18, 82.1 ācamya prayato nityaṃ japedaśucidarśane /
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 18, 113.2 dadyādatithaye nityaṃ budhyeta parameśvaram //
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 21, 10.1 ahiṃsānirato nityam apratigrahaṇastathā /
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 22, 82.2 āmena vartayennityamudāsīno 'tha tattvavit //
KūPur, 2, 22, 84.2 vyapetakalmaṣo nityaṃ yogināṃ vartate padam //
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
KūPur, 2, 24, 5.2 pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca //
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 24, 11.2 tasmādārādhayennityam agnihotreṇa śāśvatam //
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 26, 37.1 dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
KūPur, 2, 26, 38.2 dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ //
KūPur, 2, 26, 74.1 yastu yācanako nityaṃ na sa svargasya bhājanam /
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
KūPur, 2, 27, 4.1 phalamūlāni pūtāni nityamāhāramāharet /
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
KūPur, 2, 27, 8.1 cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 28, 7.1 vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
KūPur, 2, 28, 15.3 bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit //
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 28, 29.2 ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham //
KūPur, 2, 29, 5.2 vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret //
KūPur, 2, 29, 10.2 saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram //
KūPur, 2, 29, 21.1 tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 30, 14.2 vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane //
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 59.2 homāśca śākalā nityamapāṅktānāṃ viśodhanam //
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 34, 38.2 āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam //
KūPur, 2, 36, 18.2 tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ //
KūPur, 2, 36, 32.2 tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā //
KūPur, 2, 36, 53.1 atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 40, 30.1 upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
KūPur, 2, 42, 13.2 devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ //
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 44, 128.1 adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
Laṅkāvatārasūtra
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
LAS, 2, 139.47 deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
Liṅgapurāṇa
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 16, 12.2 balāya balināṃ nityaṃ sadā vikaraṇāya te //
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 19, 6.2 bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī //
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 20, 72.1 mama caitāni nāmāni nityaṃ prasavadharmiṇaḥ /
LiPur, 1, 24, 134.1 liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ /
LiPur, 1, 24, 148.2 ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ //
LiPur, 1, 32, 1.2 namo digvāsase nityaṃ kṛtāntāya triśūline /
LiPur, 1, 32, 3.2 nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ //
LiPur, 1, 33, 7.1 mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ /
LiPur, 1, 33, 11.1 yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram /
LiPur, 1, 34, 31.2 saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā //
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 43, 26.2 ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ //
LiPur, 1, 46, 48.1 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 52, 20.2 anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ //
LiPur, 1, 52, 50.1 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ /
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
LiPur, 1, 61, 3.2 ādānānnityamādityastejasāṃ tamasāmapi //
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 62, 37.2 vāsudeveti yo nityaṃ praṇavena samanvitam //
LiPur, 1, 65, 95.2 vānaspatyo vājasano nityamāśramapūjitaḥ //
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 73, 6.1 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ /
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 78, 13.1 kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ /
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
LiPur, 1, 82, 21.1 kṣobhiṇī mohinī nityaṃ yogināṃ hṛdi saṃsthitā /
LiPur, 1, 82, 22.1 bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā /
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 82, 86.1 rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ /
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 82, 87.2 śivārcanarato nityaṃ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 90.2 rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 91.2 śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 100.1 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ /
LiPur, 1, 82, 105.2 śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 85, 39.1 etāvad brahmavidyā ca tasmānnityaṃ japedbudhaḥ /
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 97.2 japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca //
LiPur, 1, 85, 98.1 yāvajjīvaṃ japennityam aṣṭottarasahasrakam /
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 1, 85, 196.1 sūryaṃ nityamupasthāya samyagārogyamāpnuyāt /
LiPur, 1, 86, 48.2 bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ //
LiPur, 1, 86, 107.2 jñānābhyāsarato nityaṃ jñānatattvārthavit svayam //
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 1, 88, 74.1 mānuṣaṃ bhajate nityaṃ tasmāddhyānaṃ samācaret /
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 88, 92.1 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet /
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
LiPur, 1, 91, 41.2 ghrāṇe ca rasane nityaṃ cakṣuṣī sparśane tathā //
LiPur, 1, 91, 57.1 tasmāddhyānaratirnityamamātraṃ hi tadakṣaram /
LiPur, 1, 92, 39.2 nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ //
LiPur, 1, 92, 54.1 dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam /
LiPur, 1, 92, 80.2 vyāghreśvara iti khyāto nityamatrāhamāsthitaḥ //
LiPur, 1, 92, 146.1 avimukteśvare nityam avasacca sadā tayā /
LiPur, 1, 95, 48.2 cakriṇe varmiṇe nityaṃ daityānāṃ karmabhedine //
LiPur, 1, 104, 26.2 diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te //
LiPur, 1, 108, 18.2 bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam //
LiPur, 2, 1, 9.2 vāsudevaparo nityaṃ sāmagānarataḥ sadā //
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 1, 19.2 mālavī nāma bhāryā ca tasya nityaṃ pativratā //
LiPur, 2, 1, 37.1 gānayogena ye nityaṃ pūjayanti janārdanam /
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 59.1 āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham /
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 2, 6.1 śrotavyaṃ ca sadā nityaṃ śrotavyo'sau haristathā /
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 3, 49.2 khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 3, 61.2 na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ //
LiPur, 2, 3, 106.2 nityaṃ tumbaruṇā sārdhaṃ gāyasva ca yathātatham //
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
LiPur, 2, 4, 12.1 pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
LiPur, 2, 4, 13.1 nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
LiPur, 2, 5, 2.2 nityaṃ tasya hareścakraṃ śatrurogabhayādikam //
LiPur, 2, 5, 6.2 aṃbarīṣasya jananī nityaṃ śaucasamanvitā //
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 5, 14.1 dānamānārcanairnityaṃ dhanaratnairatoṣayat /
LiPur, 2, 5, 39.2 lokanātha parānanda nityaṃ me vartate matiḥ /
LiPur, 2, 5, 39.3 vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 5, 46.2 nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān //
LiPur, 2, 5, 50.2 rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ //
LiPur, 2, 5, 64.2 vāsudevaparau nityamubhau jñānavidāṃvarau //
LiPur, 2, 5, 131.1 cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ /
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 6, 18.2 sthitā yatra janā nityaṃ mā viśethāḥ kathañcana //
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
LiPur, 2, 6, 26.1 vedābhyāsaratā nityaṃ nityakarmaparāyaṇāḥ /
LiPur, 2, 6, 30.1 rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
LiPur, 2, 6, 43.2 ahutvā vidhivadyatra tatra nityaṃ samāviśa //
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 64.1 sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa /
LiPur, 2, 6, 81.2 grāmaparvatabāhyeṣu nityamāste 'śubhā punaḥ //
LiPur, 2, 6, 90.2 tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ //
LiPur, 2, 7, 6.1 nārāyaṇaṃ japennityaṃ praṇamya puruṣottamam /
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
LiPur, 2, 14, 33.2 śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ //
LiPur, 2, 17, 14.1 gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ /
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 20, 6.2 tasmād abhyarcayennityamādityaṃ śivarūpiṇam //
LiPur, 2, 20, 29.1 sarvadvandvasahā dhīrā nityamudyuktacetasaḥ /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 24, 39.2 tasmāt sampūjayennityaṃ sarvakarmārthasiddhaye //
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 38, 7.2 gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
LiPur, 2, 47, 47.2 homaśca pūrvavatprokto nityamabhyarcya śaṅkaram //
LiPur, 2, 47, 48.2 abhyantare tathā bāhye vahnau nityaṃ samarcayet //
LiPur, 2, 49, 13.2 juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā //
LiPur, 2, 51, 5.1 tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ /
LiPur, 2, 51, 17.1 mandehā rākṣasā nityaṃ vijitā vidyayaiva tu /
LiPur, 2, 54, 17.2 tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet //
LiPur, 2, 55, 30.2 bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ //
Matsyapurāṇa
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 40, 5.1 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 46, 29.2 śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate //
MPur, 47, 10.2 ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ //
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 63, 22.3 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 64, 20.1 gaurī me prīyatāṃ nityamaghanāśāya maṅgalā /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 69, 26.3 viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet //
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 83, 40.2 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 72.2 yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me //
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya vā grahaḥ /
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 102, 27.2 sahasraraśmaye nityaṃ namaste sarvatejase //
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 108, 16.3 sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam //
MPur, 109, 16.1 brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
MPur, 110, 16.1 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
MPur, 111, 10.3 rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt //
MPur, 112, 6.2 prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam /
MPur, 112, 7.3 nityaṃ japasva juhvasva prayāge vigatajvaraḥ //
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 116, 1.3 gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām //
MPur, 117, 15.1 ahīnaśaraṇaṃ nityam ahīnajanasevitam /
MPur, 118, 68.2 nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam //
MPur, 119, 42.2 nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ //
MPur, 122, 10.2 tasmānnityamupādatte vāsavaḥ paramaṃ jalam //
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 130, 21.2 pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva //
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 132, 24.2 nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine //
MPur, 132, 28.2 bhaktānukampine nityaṃ diśate yanmanogatam //
MPur, 134, 23.1 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram /
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
MPur, 148, 76.1 sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ /
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
MPur, 154, 43.2 surāgam upadhā nityaṃ gīyate tasya veśmasu //
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 154, 580.1 nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ /
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 163, 84.1 yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ /
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
Nāradasmṛti
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 18, 17.1 satām anugraho nityam asatāṃ nigrahas tathā /
NāSmṛ, 2, 18, 32.1 brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ /
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
Nāṭyaśāstra
NāṭŚ, 2, 35.1 tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate /
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 6, 72.2 śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 76.2 paripūnābhiradbhiśca nityaṃ kuryāt prayojanam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 232.1 granthārthaviduṣe nityaṃ yogamārgānudarśine /
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
PABh zu PāśupSūtra, 1, 9, 303.0 iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 44, 6.0 taducyate nityam //
PABh zu PāśupSūtra, 5, 45, 1.0 atra sadā nityaṃ saṃtatam avyucchinnamityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.1 sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram /
Saṃvitsiddhi
SaṃSi, 1, 112.1 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
Suśrutasaṃhitā
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Sū., 29, 74.3 viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate //
Su, Sū., 31, 31.2 maraṇābhimukhaṃ nityam upasarpanti mānavam //
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Sū., 34, 7.2 rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //
Su, Sū., 34, 12.2 bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ //
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 73.2 uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Śār., 10, 26.2 bhavantu subhage nityaṃ bālasya balavṛddhaye //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 1, 133.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 18, 3.2 rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti //
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 58.1 hitaṃ vā lepane nityaṃ bhadradāru sacitrakam /
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Cik., 24, 44.2 vyāyāmaṃ kurvato nityaṃ viruddham api bhojanam //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 30, 32.1 dṛśyate 'jagarī nityaṃ gonasī cāmbudāgame /
Su, Cik., 38, 117.1 sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ /
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 79.2 hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ //
Su, Ka., 2, 50.2 pāyayetāgadaṃ nityamimaṃ dūṣīviṣāpaham //
Su, Utt., 10, 6.1 yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /
Su, Utt., 19, 9.2 mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam //
Su, Utt., 19, 20.1 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā /
Su, Utt., 23, 4.2 ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam //
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 45, 4.1 nityamabhyasato duṣṭo rasaḥ pittaṃ prakopayet /
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 60, 3.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 4.2, 2.2 pūjitas tadvidhair nityam āpto jñeyaḥ sa tādṛśaḥ //
SKBh zu SāṃKār, 40.2, 1.6 niyataṃ nityam /
SKBh zu SāṃKār, 51.2, 1.2 yathā kaścinnityam ūhate /
Sūryasiddhānta
SūrSiddh, 2, 14.1 tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ /
Tantrākhyāyikā
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 67.1 kartavyaḥ sañcayo nityam iti //
TAkhy, 2, 277.2 bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Varāhapurāṇa
VarPur, 27, 37.1 ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham /
Viṣṇupurāṇa
ViPur, 1, 7, 33.2 jagaty atra mahābhāga nityaṃ sargasya hetavaḥ //
ViPur, 1, 7, 34.2 sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
ViPur, 1, 9, 121.2 bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
ViPur, 1, 14, 34.1 gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ /
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
ViPur, 3, 3, 28.1 paramabrahmaṇe tasmai nityameva namo namaḥ /
ViPur, 3, 16, 2.2 prayānti tṛptiṃ māṃsaistu nityaṃ vārdhrīṇasāmiṣaiḥ //
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 38, 10.2 nityaṃ saṃnihitastatra bhagavānkeśavo yataḥ //
Viṣṇusmṛti
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
ViSmṛ, 1, 27.2 kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ //
ViSmṛ, 23, 42.2 atyantopahatānāṃ ca śaucaṃ nityam atandritam //
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
ViSmṛ, 23, 49.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ViSmṛ, 31, 3.1 teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam //
ViSmṛ, 46, 24.2 nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ //
ViSmṛ, 46, 25.2 pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ //
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 71, 8.1 nityaṃ śāstrādyavekṣī syāt //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
ViSmṛ, 96, 98.2 kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā //
ViSmṛ, 97, 16.1 prāgrātrāpararātreṣu yogī nityam atandritaḥ /
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 36.1, 6.1 etāni nityaṃ jāyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 18.2 prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 48.2 tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ //
YāSmṛ, 1, 154.2 śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret //
Śatakatraya
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 17.2 evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama //
Aṣṭāvakragīta, 11, 3.2 tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 17, 18.2 asaṃsaktamanā nityaṃ prāptāprāptam upāśnute //
Aṣṭāvakragīta, 18, 22.2 sa śītalamanā nityaṃ videha iva rājate //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 4.2 rajo vidhūya no nityaṃ tanotu vimalām matim //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 18.1 naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā /
BhāgPur, 1, 7, 11.2 adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ //
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //
BhāgPur, 1, 11, 26.1 nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 2, 4, 2.2 rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau //
BhāgPur, 2, 7, 53.2 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati //
BhāgPur, 2, 8, 4.1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
BhāgPur, 3, 5, 21.1 bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha /
BhāgPur, 3, 7, 20.2 yatropagīyate nityaṃ devadevo janārdanaḥ //
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 9, 40.1 ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet /
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 3, 23, 3.2 apramattodyatā nityaṃ tejīyāṃsam atoṣayat //
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 20, 9.1 yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ /
BhāgPur, 4, 21, 38.1 brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
BhāgPur, 4, 22, 35.2 traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ //
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
BhāgPur, 4, 24, 37.1 svargāpavargadvārāya nityaṃ śuciṣade namaḥ /
BhāgPur, 10, 1, 28.2 mathurā bhagavānyatra nityaṃ saṃnihito hariḥ //
BhāgPur, 10, 3, 37.2 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ //
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 1, 8.2 brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām /
BhāgPur, 11, 2, 33.2 manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam /
BhāgPur, 11, 6, 40.2 dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ //
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 14, 16.2 anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ //
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 534.2 dayitānirato nityaṃ yakṣmaṇā kṣayamāyayau //
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 1, 1315.2 uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ //
BhāMañj, 5, 659.2 varjyo yudhi mayā nityamiti me kṣatriyavratam //
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 6, 95.2 yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ //
BhāMañj, 6, 102.1 mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava /
BhāMañj, 6, 112.2 parastāttamaso nityaṃ ye smaranti raviprabham //
BhāMañj, 6, 121.1 madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ /
BhāMañj, 6, 146.2 atastvaṃ manmanā nityam ananyanirato bhava //
BhāMañj, 6, 152.1 asaktir naśvare nityaṃ jñānam ajñānamanyathā /
BhāMañj, 8, 12.2 sahate nityamātmānaṃ manyamāno balādhikam //
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 11, 90.2 tvamapi pratiśāpena mune nityaṃ bhaviṣyasi //
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 122.2 drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ //
BhāMañj, 13, 260.2 nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam //
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
BhāMañj, 13, 1324.2 kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ //
BhāMañj, 13, 1758.2 arjuno 'pūjayannityaṃ bhūmidevān ananyadhīḥ //
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
Garuḍapurāṇa
GarPur, 1, 12, 12.1 nityamevaṃvidhaṃ homaṃ naimitte dviguṇaṃ bhavet /
GarPur, 1, 31, 26.2 munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave //
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 49, 14.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 50, 16.1 ācamya vidhivannityaṃ punarācamya vāgyataḥ /
GarPur, 1, 50, 21.2 sandhyāhīno 'śucirnityamanarhaḥ sarvakarmasu //
GarPur, 1, 50, 51.2 sandhyāmupāsya cācamya saṃsmarennityamīśvaram //
GarPur, 1, 50, 75.1 pūjayedatithiṃ nityaṃ namasyed arcayeddvijam /
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 72, 15.1 gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau /
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
GarPur, 1, 89, 22.2 svakarmābhiratair nityaṃ puṣpadhūpānnavāribhiḥ //
GarPur, 1, 91, 6.1 rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ /
GarPur, 1, 91, 10.2 jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam //
GarPur, 1, 94, 5.2 prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet //
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 99, 45.1 prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ //
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 111, 1.3 sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet //
GarPur, 1, 111, 2.1 rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 12.2 āśīrvādaparo nityameṣa rājapurohitaḥ //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 114, 13.2 nityaṃ paropasevyāni sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 123, 12.2 nityamekādaśī yatra tatra saṃnihito hariḥ //
GarPur, 1, 123, 15.2 caturthyā saṃgatāṃ nityaṃ caturthoñcanayā yutām /
GarPur, 1, 128, 2.2 nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ //
GarPur, 1, 129, 9.1 gaurīloke vasennityaṃ saubhāgyakaramuttamam /
GarPur, 1, 147, 78.1 nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 161.3 ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi /
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 2, 78.2 janaṃ janapadā nityam arcayanti nṛpārcitam /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 9.1 suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 134.3 nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā //
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Kathāsaritsāgara
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 5, 54.2 nityaṃ vairī sa te tasmād vijayasva tam agrataḥ //
KSS, 4, 3, 36.2 ity āraṭantī sasutā sā taṃ nityam atāpayat //
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
Kālikāpurāṇa
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 55, 93.1 karma kuryānnaro nityaṃ sūtake mṛtake tathā /
KālPur, 56, 19.1 netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ /
KālPur, 56, 20.2 gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ //
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
KālPur, 56, 22.2 mahāmāyā pūrvabhāge nityaṃ rakṣatu māṃ //
KālPur, 56, 23.1 agnijvālā tathāgneyyāṃ pāyānnityaṃ varāsinī /
KālPur, 56, 24.1 ugracaṇḍā paścimāyāṃ pātu nityaṃ maheśvarī /
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
KālPur, 56, 26.2 brahmāṇī dakṣiṇe pārśve nityaṃ rakṣatu śobhanā //
KālPur, 56, 27.1 māheśvarī vāmapārśve nityaṃ pāyād vṛṣadhvajā /
KālPur, 56, 34.1 vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu /
KālPur, 56, 38.1 śrotrayor hūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā /
KālPur, 56, 43.1 śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhatu /
KālPur, 56, 45.1 oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī /
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
KālPur, 56, 66.1 anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 17.1 śasyahānirbhavettatra nityaṃ rogaśca mānave /
KṛṣiPar, 1, 20.1 nṛpāṇāṃ vardhanaṃ nityaṃ dhanadhānyādikaṃ phalam /
KṛṣiPar, 1, 97.1 nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam /
KṛṣiPar, 1, 97.1 nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam /
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 105.3 ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
Maṇimāhātmya
MaṇiMāh, 1, 27.1 śvetarekhādharo nityaṃ pītarekhāsamāyutaḥ /
MaṇiMāh, 1, 44.2 śvetabindudharo nityaṃ bhūtasyājīrṇanāśakaḥ //
MaṇiMāh, 1, 54.2 sarvavyādhiharo nityaṃ bhūtajvaravināśanaḥ //
Mukundamālā
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
Mātṛkābhedatantra
MBhT, 4, 8.2 mahāvidyā vasen nityaṃ surāyāṃ parameśvari //
MBhT, 4, 9.1 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī /
MBhT, 4, 9.2 mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā //
MBhT, 7, 15.2 brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ //
MBhT, 7, 16.2 yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ //
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 7, 18.2 sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 20.2 triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
MBhT, 7, 22.2 jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 11, 31.1 kailāse nivasen nityaṃ devyā varaprasādataḥ /
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
MBhT, 14, 27.2 avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
Narmamālā
KṣNarm, 1, 127.1 nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite /
KṣNarm, 2, 29.2 eṣā śramaṇikā nityaṃ kuṭṭanī vajrayoginī //
KṣNarm, 2, 37.2 āyayau māsamūlyena nityamakṣaraśikṣakaḥ //
KṣNarm, 2, 44.1 ityādi dattvā bālānāṃ nityaṃ phalahakeṣu saḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 3, 55.1 vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ /
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
Rasahṛdayatantra
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
RHT, 19, 63.2 khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu //
Rasamañjarī
RMañj, 6, 1.2 vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam //
RMañj, 7, 11.2 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RMañj, 8, 24.1 nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet /
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 33.2 kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //
RPSudh, 2, 63.2 yāmātkharātape nityaṃ śivenoktam atisphuṭam //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
RRS, 7, 33.2 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 15, 81.2 śākavadbhakṣayennityamarśorogapraśāntaye //
RRS, 16, 158.2 niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye //
Rasaratnākara
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, Ras.kh., 1, 12.1 kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām /
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 73.2 krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet //
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 3, 153.2 sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 193.2 palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 4, 13.2 sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 16.1 karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 28.2 lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 42.2 tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ //
RRĀ, Ras.kh., 4, 47.2 bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane //
RRĀ, Ras.kh., 4, 60.2 karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 4, 68.2 taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 70.1 cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, Ras.kh., 4, 79.1 karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 102.1 khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet /
RRĀ, Ras.kh., 4, 112.2 bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 6, 15.1 niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
RRĀ, Ras.kh., 6, 16.1 ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet /
RRĀ, Ras.kh., 6, 20.1 khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam /
RRĀ, Ras.kh., 6, 29.2 tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 16, 7.1 udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /
RRĀ, V.kh., 19, 136.2 tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //
RRĀ, V.kh., 19, 139.1 taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /
RRĀ, V.kh., 20, 96.1 secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 3, 138.3 rāgasnehabalāni tu kamale nityaṃ praśaṃsanti //
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 213.1 vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 32.1 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
Rasendrasārasaṃgraha
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
Rasādhyāya
RAdhy, 1, 424.1 tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
RAdhy, 1, 457.2 dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 1, 1.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 12, 356.2 ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 18, 29.2 tat sarvaṃ kanakaṃ nityaṃ bhakṣite dvādaśe pale /
RArṇ, 18, 55.1 arghyeṇa tarpayennityaṃ matsyamāṃsaṃ nivedayet /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
Rājanighaṇṭu
RājNigh, Śālm., 83.2 balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit //
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 73.2 nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ //
RājNigh, Kṣīrādivarga, 32.1 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Sattvādivarga, 94.2 yato nityam udīyante sā pūrvākhyā digucyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.3 drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti //
Skandapurāṇa
SkPur, 1, 10.2 dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
SkPur, 3, 18.3 aprameya pitar nityaṃ prīto no diśa śakvarīm //
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 5, 52.2 bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
SkPur, 5, 67.1 yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
SkPur, 9, 15.1 sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā /
SkPur, 10, 30.2 bhūrloke vatsyase nityaṃ na svarloke kadācana //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 14, 15.1 gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
SkPur, 15, 33.2 nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
SkPur, 19, 26.2 ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta vā /
SkPur, 20, 12.1 ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
SkPur, 20, 15.2 prakṛteḥ pataye nityaṃ puruṣātparagāmine //
SkPur, 20, 18.2 sthitāya sarvadā nityaṃ namas trilokavedhase //
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
SkPur, 21, 42.2 namaśca tamase nityaṃ kṣetrajñāyājitāya ca //
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 22, 5.1 amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ /
SkPur, 22, 34.2 sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam //
SkPur, 23, 64.1 yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ /
SkPur, 23, 65.1 nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ /
SkPur, 25, 25.2 nityaṃ cānapagā syānme dharme ca matiruttamā /
Smaradīpikā
Smaradīpikā, 1, 24.1 upakāraparo nityaṃ strīvaśī śleṣmalas tathā /
Smaradīpikā, 1, 44.1 madagandhatanur nityaṃ mattamātaṅgagāminī /
Spandakārikā
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2 nityaṃ sphuṭataraṃ madhye sthito'vaśyaṃ prakāśayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Tantrasāra
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
Tantrāloka
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 7, 57.2 tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā //
TĀ, 11, 42.1 svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Vetālapañcaviṃśatikā
VetPV, Intro, 9.1 nānādānaparo nityaṃ nānādharmaparāyaṇaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 11.0 bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti //
Ānandakanda
ĀK, 1, 2, 144.1 pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye /
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 4, 503.1 khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu /
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 15, 21.2 kṣīrāhārī bhavennityamekaviṃśativāsaram //
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 50.2 yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ //
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 180.1 karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ĀK, 1, 15, 221.2 ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam //
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 572.2 sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ //
ĀK, 1, 16, 59.1 palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet /
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
ĀK, 1, 17, 30.1 ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 19, 67.1 svedaṃ copānahaṃ nityaṃ hasantītīvratāpite /
ĀK, 1, 20, 34.2 kramādrogaharau nityaṃ mṛtyughnau khecarapradau //
ĀK, 1, 20, 47.1 hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam /
ĀK, 1, 20, 116.2 ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ //
ĀK, 1, 20, 126.1 ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ /
ĀK, 1, 20, 146.2 kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk //
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 21, 106.1 ārabhya prathamaṃ devi maṇḍalānnityamācaret /
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
ĀK, 1, 23, 465.2 payasā ca samāyuktaṃ nityamevaṃ ca kārayet //
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
ĀK, 2, 1, 226.2 bhakṣayettu śaratkāle nityaṃ tanmalamāharet //
Āryāsaptaśatī
Āsapt, 2, 302.2 sakhi sa yaśodātanayo nityaṃ kandalitakandarpaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 27, 165.2, 11.0 karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 4.0 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 2.0 tathāsya yogino nityaṃ tattadvedyāvalokane //
ŚSūtraV zu ŚSūtra, 1, 19.1, 7.0 unmajjanāt sa cicchaktim ātmano nityam āmṛśet //
Śukasaptati
Śusa, 1, 4.2 pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ //
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śusa, 2, 3.25 arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam //
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 6, 7.7 nityaṃ ca tānmaṇḍakān gotriṇāṃ gṛhe vāhayāmāsa /
Śusa, 6, 7.8 nijasakhyā mandodaryāstṛptyarthaṃ nityaṃ prāhiṇot /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.6 tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate /
Śusa, 19, 2.7 sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śyainikaśāstra
Śyainikaśāstra, 5, 31.2 mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ //
Śyainikaśāstra, 5, 55.2 añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Gheraṇḍasaṃhitā
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
GherS, 1, 33.1 nityaṃ kuryāt prayatnena raver udayake 'stake /
GherS, 1, 34.2 nityam abhyāsayogena nādāntaraṃ prakāśanam //
GherS, 1, 40.3 nityam abhyāsayogena kaphapittaṃ nivārayet //
GherS, 2, 43.1 dehāgnir vardhate nityaṃ sarvarogavināśanam /
GherS, 3, 26.1 evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet /
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 60.1 nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā /
GherS, 3, 97.2 nityam abhyāsaśīlasya jaṭharāgnivivardhanam //
GherS, 5, 62.1 hṛdi prāṇo vahen nityam apāno gudamaṇḍale /
GherS, 5, 80.2 evaṃ nānāvidho nādo jāyate nityam abhyāsāt //
GherS, 5, 84.2 evaṃ nānāvidhānando jāyate nityam abhyāsāt /
GherS, 6, 8.2 tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
GokPurS, 9, 60.2 vimārganirato nityaṃ dyūtacauryaviśāradaḥ //
GokPurS, 10, 27.2 śikṣakaḥ pāpināṃ nityaṃ rakṣant sukṛtiśālinām //
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
GokPurS, 12, 63.2 alijaṅgho 'pi durmedhā nityaṃ durjanasaṅgataḥ //
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
GokPurS, 12, 105.2 kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ //
Gorakṣaśataka
GorŚ, 1, 34.1 hṛdi prāṇo vasen nityam apāno gudamaṇḍale /
GorŚ, 1, 46.2 brahmadvāramukhaṃ nityaṃ mukhenācchādya tiṣṭhati //
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 gomūtre svedayennityam ekaviṃśativāsaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.2 dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ /
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 1, 29.1 atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca /
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 1, 80.3 mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret //
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 175.5 tasmād enaṃ nityam abhyaset //
HBhVil, 2, 159.2 tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 24.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
HBhVil, 3, 75.2 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam /
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 135.2 yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti /
HBhVil, 3, 236.2 yathāhani tathā prātar nityaṃ snāyād anāturaḥ /
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 3, 310.2 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
HBhVil, 3, 311.2 sandhyāhīno 'śucir nityam anarhaḥ sarvakarmasu /
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 35.1 maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ /
HBhVil, 4, 120.3 nityaṃ yādṛcchikaṃ caiva yathāruci samācaret //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 177.4 madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham //
HBhVil, 4, 180.2 tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati //
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 239.3 lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 255.2 nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham /
HBhVil, 4, 265.2 karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya //
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 268.2 nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ //
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
HBhVil, 4, 286.2 aparādhasahasrāṇi nityaṃ harati keśavaḥ //
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
HBhVil, 5, 349.2 tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet //
HBhVil, 5, 361.3 tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye //
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 424.2 tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi /
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 444.2 nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ //
HBhVil, 5, 474.2 kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ /
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 6.1 prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
HYP, Tṛtīya upadeshaḥ, 36.1 evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret /
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 47.1 gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm /
HYP, Tṛtīya upadeshaḥ, 69.2 tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā //
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Tṛtīya upadeshaḥ, 112.2 prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā //
HYP, Tṛtīya upadeshaḥ, 119.1 tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm /
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
HYP, Tṛtīya upadeshaḥ, 122.2 evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ //
HYP, Caturthopadeśaḥ, 1.2 nirañjanapadaṃ yāti nityaṃ tatra parāyaṇaḥ //
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
Janmamaraṇavicāra
JanMVic, 1, 161.2 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ //
Kokilasaṃdeśa
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.1 ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ /
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
ParDhSmṛti, 11, 15.2 svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //
ParDhSmṛti, 12, 36.1 yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
Rasārṇavakalpa
RAK, 1, 217.0 śuṣkakoṇe śucisthāne nityameva nidhāpayet //
RAK, 1, 321.2 kṣīrāśīś ca bhavennityaṃ vātātapavivarjitaḥ //
RAK, 1, 338.1 vidhinā bhakṣayennityaṃ sarvakāmaphalapradam /
RAK, 1, 359.1 āroṭaṃ bhakṣayennityaṃ balatejo'bhivardhanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 183.2 tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām //
SDhPS, 12, 9.2 asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.2 vasa nityaṃ jagannātha eṣa eva varo mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.1 pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 11, 22.1 tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 17.1 nityaṃ saṃnihitastatra śaṅkaro hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 21, 57.1 pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 26, 120.2 tena dānena sā nityaṃ sarvalokasya vallabhā //
SkPur (Rkh), Revākhaṇḍa, 27, 6.1 tena dānena me nityaṃ prīyetāṃ hariśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 115.2 śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 18.2 dharme matiṃ ca me nityaṃ dadasva parameśvara //
SkPur (Rkh), Revākhaṇḍa, 29, 28.2 dhyānato nityamāyāti padaṃ śivakalātmakam //
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 33, 39.1 mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 41.2 jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 18.2 kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram //
SkPur (Rkh), Revākhaṇḍa, 43, 30.2 prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 17.1 govindāya namo nityaṃ namo jaladhiśāyine /
SkPur (Rkh), Revākhaṇḍa, 48, 82.2 śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 48, 82.2 śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 14.2 yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 16.1 abhivādayate nityaṃ bhaktimān muniputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 55, 33.2 dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 55, 36.2 yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 37.1 ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 56, 8.2 pibanti ca jalaṃ nityaṃ na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 56.2 devaśilāsthitā nityaṃ dadhyau sā cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 60, 85.1 tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 99.1 sa jayī jāyate nityaṃ śaṅkarasya vaco yathā /
SkPur (Rkh), Revākhaṇḍa, 69, 16.1 bhaktyā yaḥ kīrtayen nityaṃ tasya pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 72, 6.2 tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 13.2 kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 8.2 annadānaprado nityaṃ jīved varṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 41.1 nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā /
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 109.1 lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā /
SkPur (Rkh), Revākhaṇḍa, 85, 29.1 vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha /
SkPur (Rkh), Revākhaṇḍa, 90, 86.1 nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 82.2 nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
SkPur (Rkh), Revākhaṇḍa, 103, 5.3 agnihotrarato nityaṃ devatātithipūjakaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 124.1 tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 103, 182.2 vedābhyāsaratānnityaṃ svadāraniratānsadā //
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 112, 3.1 nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 20.1 na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran /
SkPur (Rkh), Revākhaṇḍa, 131, 30.3 mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 31.2 mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam //
SkPur (Rkh), Revākhaṇḍa, 133, 47.2 nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye //
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 146, 13.1 śuklāmbaradharo nityaṃ niyataḥ sa jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 45.1 dharmaṃ samācarannityaṃ pāpāṃśena na lipyate /
SkPur (Rkh), Revākhaṇḍa, 146, 96.2 tvaddhyānanirato nityaṃ tvadbhaktiparamo hare //
SkPur (Rkh), Revākhaṇḍa, 149, 8.2 keśavaṃ pūjayen nityaṃ māsi mārgaśire budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 39.1 yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare /
SkPur (Rkh), Revākhaṇḍa, 155, 101.1 parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 172, 6.1 ṛṣidevasamāje tu nityaṃ harṣapramodane /
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 30.3 snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 177, 14.1 tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 177, 14.2 sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 57.1 daśāśvamedhike rājannityaṃ hi daśamī śubhā /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 183, 15.1 pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 194, 23.1 yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 32.2 sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim //
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /
SkPur (Rkh), Revākhaṇḍa, 198, 95.2 nityaṃ maddarśane nārī niyatāyā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 200, 21.1 sandhyāhīno 'śucir nityamanarhaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 211, 21.2 bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca //
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 224, 12.1 nityaṃ ca nṛpatiśreṣṭha caturdaśyaṣṭamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
Sātvatatantra
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
SātT, 3, 54.1 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā /
SātT, 4, 29.2 etaiḥ svasādhanair nityaṃ bhagavatpādasevanam //
SātT, 8, 5.1 nityaṃ naimittakaṃ kāryaṃ tathāvaśyakam eva ca /
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 48.1 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 10, 5.3 sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate //
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /
Yogaratnākara
YRā, Dh., 147.1 prātaḥ saṃsevanānnityaṃ mehakṛcchranivāraṇam /