Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 5, 3, 17.0 śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //