Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 57, 31.2 ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ār, 28, 7.1 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 31, 23.2 dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ //
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Ār, 48, 11.2 na hi duṣṭātmanām āryamāvasaty ālaye ciram //
Rām, Ār, 51, 14.2 utsahe śatruvaśagā prāṇān dhārayituṃ ciram //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Su, 64, 10.1 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati /
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 87, 23.1 ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam /
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 24.2 marṣayate ciraṃ sīte svagṛhe parivartinīm //
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 73, 19.2 mamāgamanam ākhyāya śabdāpaya ca māṃ ciram //