Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 16, 9.0 sa yadi na jāyeta yadi ciraṃ jāyeta rākṣoghnyo gāyatryo 'nūcyāḥ //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
Chāndogyopaniṣad
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
Kauśikasūtra
KauśS, 5, 1, 10.0 śmaśānānna ciraṃ jīvati //
Kāṭhakasaṃhitā
KS, 12, 2, 61.0 ciraṃ mā sajātā eyuḥ //
KS, 12, 2, 62.0 ciraṃ punaḥ pareyur iti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 11.2 yaḥ paścāc chāmyati sa ciraṃ jīvati sa ciraṃ jīvati //
SVidhB, 3, 4, 11.2 yaḥ paścāc chāmyati sa ciraṃ jīvati sa ciraṃ jīvati //
Taittirīyasaṃhitā
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 40.0 ciram eva pāpmano nirmucyate //
TS, 6, 5, 6, 51.0 yadi ciram avarṣukaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
Ṛgveda
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
Arthaśāstra
ArthaŚ, 1, 6, 11.2 ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm //
Aṣṭasāhasrikā
ASāh, 7, 10.25 teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.33 teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 23.0 sāyaṃciraṃprāhṇeprage 'vyayebhyaṣ ṭyuṭyulau tuṭ ca //
Buddhacarita
BCar, 3, 7.1 atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 40.2 vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate //
Ca, Sū., 15, 22.2 pītvā saṃśodhanaṃ samyagāyuṣā yujyate ciram //
Ca, Sū., 16, 19.1 jarāṃ kṛcchreṇa labhate ciraṃ jīvatyanāmayaḥ /
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Nid., 5, 13.2 bheṣajaṃ kurute samyak sa ciraṃ sukhamaśnute //
Ca, Nid., 8, 38.1 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram /
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ /
Lalitavistara
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
Mahābhārata
MBh, 1, 1, 96.3 dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt //
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 61, 86.7 tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram /
MBh, 1, 71, 32.4 ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat /
MBh, 1, 81, 11.2 phalamūlāśano rājā vane saṃnyavasacciram //
MBh, 1, 91, 6.3 manuṣyeṣu ciraṃ sthitvā lokān prāpsyasi śobhanān /
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 113, 40.5 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 159, 22.2 brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram //
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 188, 22.101 taiḥ sārdhaṃ madhurākāraiściraṃ ratim avāpsyasi /
MBh, 2, 62, 12.2 kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ //
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 13, 90.2 hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 33, 13.2 āsīta na ciraṃ jīved anātha iva durbalaḥ //
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 34, 80.2 tvaramāṇo 'bhiniryātu ciram arthopapādakam //
MBh, 3, 56, 2.1 sa nityam antaraprekṣī niṣadheṣvavasacciram /
MBh, 3, 61, 95.1 dhyātvā ciraṃ bhīmasutā damayantī śucismitā /
MBh, 3, 131, 7.2 na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram //
MBh, 3, 147, 27.2 ṛśyamūke mayā sārdhaṃ sugrīvo nyavasacciram //
MBh, 3, 153, 18.2 ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave //
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 219, 21.3 tvayā no rocate skanda sahavāsaś ciraṃ prabho //
MBh, 3, 238, 17.2 tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ //
MBh, 3, 281, 68.1 śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan /
MBh, 3, 282, 31.1 suptaś cāhaṃ vedanayā ciram ityupalakṣaye /
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 4, 32.2 amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam //
MBh, 4, 4, 35.2 na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam //
MBh, 4, 25, 1.3 ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ //
MBh, 4, 25, 7.2 rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet //
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 5, 9, 49.3 saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha //
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 33, 22.1 kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt /
MBh, 5, 33, 34.2 ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha //
MBh, 5, 35, 62.2 kṣatriyaḥ svargabhāg rājaṃściraṃ pālayate mahīm //
MBh, 5, 39, 31.2 adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati //
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 89, 30.2 so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam //
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 122, 61.2 saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi //
MBh, 5, 135, 27.2 mantrayāmāsa ca tadā karṇena suciraṃ saha //
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 6, 16, 4.2 anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane //
MBh, 6, 46, 25.2 ciram antarmanā bhūtvā śokopahatacetanaḥ //
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 103, 4.2 cintayitvā ciraṃ dhyātvā avahāram arocayat //
MBh, 6, 103, 12.1 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 30, 50.1 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram /
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 9, 6, 8.1 jaya rājaṃściraṃ jīva jahi śatrūn samāgatān /
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 55, 16.2 adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram /
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 9, 58, 24.2 vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ //
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 69, 68.2 dharmeṇa hi mahīpālaściraṃ pālayate mahīm //
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 73, 18.1 tāvatā sa kṛtaprajñaściraṃ yaśasi tiṣṭhati /
MBh, 12, 81, 41.2 mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 84, 26.2 upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram //
MBh, 12, 91, 26.2 tathā vartasva māndhātaściraṃ cet sthātum icchasi //
MBh, 12, 93, 18.2 sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute //
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 122, 26.1 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ /
MBh, 12, 124, 67.2 na bhuñjate ciraṃ tāta samūlāśca patanti te //
MBh, 12, 138, 19.2 na tuṣāgnir ivānarcir dhūmāyeta naraściram //
MBh, 12, 138, 60.2 kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram //
MBh, 12, 149, 23.1 ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata /
MBh, 12, 149, 23.1 ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata /
MBh, 12, 168, 48.2 unmattāham anunmattaṃ kāntam anvavasaṃ ciram /
MBh, 12, 192, 79.1 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham /
MBh, 12, 258, 4.2 ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate //
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 258, 8.2 vimṛśya cirakāritvāccintayāmāsa vai ciram //
MBh, 12, 258, 54.1 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ /
MBh, 12, 258, 54.1 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ /
MBh, 12, 258, 55.1 cirāyate ca saṃtāpācciraṃ svapiti vāritaḥ /
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 258, 64.1 cirakārika bhadraṃ te cirakārī ciraṃ bhava /
MBh, 12, 258, 64.2 cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ //
MBh, 12, 258, 70.2 cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate //
MBh, 12, 258, 71.1 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati /
MBh, 12, 258, 71.1 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati /
MBh, 12, 258, 72.1 ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet /
MBh, 12, 258, 72.1 ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet /
MBh, 12, 258, 72.2 ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram //
MBh, 12, 258, 72.2 ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram //
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 258, 73.2 ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām //
MBh, 12, 258, 73.2 ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām //
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 16, 27.1 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ /
MBh, 13, 29, 6.2 sa tasyām eva suciraṃ mataṅga parivartate //
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 110, 97.1 ādityānām adhīvāse modamāno vasecciram /
MBh, 13, 124, 11.2 advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca //
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
MBh, 13, 138, 5.2 vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt //
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 15, 18.2 bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ //
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 44, 20.1 prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha /
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 18, 3, 36.2 karṇo vā satyavāk śūro narakārhāściraṃ nṛpa //
Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 4, 60.2 naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset //
ManuS, 4, 93.2 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram //
Rāmāyaṇa
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 57, 31.2 ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ār, 28, 7.1 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 31, 23.2 dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ //
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Ār, 48, 11.2 na hi duṣṭātmanām āryamāvasaty ālaye ciram //
Rām, Ār, 51, 14.2 utsahe śatruvaśagā prāṇān dhārayituṃ ciram //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Su, 64, 10.1 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati /
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 87, 23.1 ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam /
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 24.2 marṣayate ciraṃ sīte svagṛhe parivartinīm //
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 73, 19.2 mamāgamanam ākhyāya śabdāpaya ca māṃ ciram //
Saundarānanda
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 12, 20.1 ciramunmārgavihṛto lolairindriyavājibhiḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 6.0 aparasmin paraṃ yugapad ayugapacciraṃ kṣipramiti kālaliṅgāni //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 92.1 bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ /
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 36.2 nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram //
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 13, 21.2 prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram //
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 29, 67.1 duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam /
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Cikitsitasthāna, 7, 61.2 yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām //
Bhallaṭaśataka
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
Bodhicaryāvatāra
BoCA, 4, 24.2 śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ //
BoCA, 4, 25.1 ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
BoCA, 4, 25.2 paścāttāpānalaścittaṃ ciraṃ dhakṣyati niścitam //
BoCA, 6, 56.2 yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me //
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
BoCA, 10, 57.2 lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.1 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ /
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 4, 42.1 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā /
BKŚS, 5, 167.1 māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā /
BKŚS, 5, 186.1 śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ /
BKŚS, 5, 197.1 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ /
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 5, 306.2 prītena yūthapatinā ciram ākrīḍitaṃ mayā //
BKŚS, 7, 64.2 haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat //
BKŚS, 8, 43.1 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ /
BKŚS, 10, 99.1 aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram /
BKŚS, 10, 113.2 ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata //
BKŚS, 12, 18.1 anicchantī tatas tasya saṃnidhau ciram āsitum /
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 15, 24.1 vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā /
BKŚS, 15, 69.1 jāgaritvā ciraṃ suptas tato 'haṃ gāḍhanidrayā /
BKŚS, 15, 113.2 kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram //
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
BKŚS, 16, 54.1 atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ /
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
BKŚS, 17, 178.1 na cāvaśyaparigrāhyā kumārī ciram arhati /
BKŚS, 18, 76.1 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye /
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
BKŚS, 18, 168.1 athavālam idaṃ śrutvā daridracaritaṃ ciram /
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 372.1 tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite /
BKŚS, 18, 409.1 tatas tāḍitavakṣaskās tāram āraṭya te ciram /
BKŚS, 18, 557.2 ciram ārādhito bhaktyā virakto 'pi hi rajyate //
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 676.1 vācā pratyabhijānāmi ciram abhyastayā yuvām /
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
BKŚS, 20, 215.2 mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 20, 248.2 ā śiraḥpādam aśrāntā saṃvāhitavatī ciram //
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
BKŚS, 20, 386.1 atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ /
BKŚS, 20, 398.1 sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 21, 61.1 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram /
BKŚS, 21, 73.2 saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata //
BKŚS, 21, 76.1 uktaṃ ca bhavatā kasmād iyacciram iha sthitam /
BKŚS, 21, 149.1 evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam /
BKŚS, 21, 150.2 parihāsaś ciraṃ caṇḍi viruddhas tyajyatām iti //
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 219.2 ālāpaiś ciram āsitvā yajñaguptam abhāṣata //
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
BKŚS, 22, 260.2 āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ //
BKŚS, 23, 15.1 puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan /
BKŚS, 23, 88.1 tau ca māṃ ciram ālokya vadanaṃ ca parasparam /
BKŚS, 23, 116.2 svavidyālāpaparyāyakhinnaś ciram udīkṣate //
BKŚS, 24, 7.1 tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā /
BKŚS, 24, 36.2 ciraṃ sundari jīveti mayāpi prativanditā //
BKŚS, 24, 38.2 sagomukham apaśyan mām ā śiraścaraṇaṃ ciram //
BKŚS, 25, 28.2 sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt //
BKŚS, 25, 78.2 mām asau karuṇāviṣṭā saṃvāhitavatī ciram //
BKŚS, 25, 81.2 vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram //
BKŚS, 27, 8.2 vismitau ciram ālokya sthavirau mām avocatām //
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 89.2 ciraṃ sundari jīveti tenaiva viditaṃ mayā //
BKŚS, 28, 63.1 tataḥ kumudikāhastam ālambyotthāya māṃ ciram /
BKŚS, 28, 81.2 satkārair annapānāntaiḥ saṃmānitavatī ciram //
BKŚS, 28, 114.2 gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat //
Daśakumāracarita
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 7, 51.0 etatsaṃgraheṇādya ciraṃ caritārthā dīkṣā //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 170.1 bhaginyā ciramālāpo bhaviṣyati //
Divyāv, 18, 511.1 yato 'sya na bhūyaściramapyāgacchati //
Harivaṃśa
HV, 9, 60.2 nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api /
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 157.1 gate ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat //
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Kirātārjunīya
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kir, 17, 14.2 ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena //
Kumārasaṃbhava
KumSaṃ, 3, 5.2 baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kāmasūtra
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 2, 8, 12.6 liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
Liṅgapurāṇa
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
LiPur, 2, 39, 9.2 aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet //
LiPur, 2, 43, 11.3 lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ //
Matsyapurāṇa
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 35, 12.2 phalamūlāśano rājā vane'sau nyavasacciram //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 60, 48.2 so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset //
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 120, 16.2 ramaṇāliṅganaṃ cakre mano'bhilaṣitaṃ ciram //
MPur, 120, 18.2 truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram //
MPur, 120, 19.2 saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram //
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 154, 419.1 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram /
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 155, 23.3 nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram //
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Nāradasmṛti
NāSmṛ, 2, 1, 200.1 anubhūya ca duḥkhās tāś ciraṃ narakavedanāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 10.2 na viśeṣārthināṃ nidrā ciraṃ netreṣu tiṣṭhati /
Suśrutasaṃhitā
Su, Nid., 9, 36.2 vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram //
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Cik., 33, 38.2 calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram //
Su, Cik., 38, 18.2 viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhannirūhaṇam //
Su, Ka., 2, 23.2 durharaṃ cāvipākitvāt tasmāt kleśayate ciram //
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
Viṣṇupurāṇa
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 5, 7, 8.2 ciramatra sukhaṃ yena careyurvrajavāsinaḥ //
ViPur, 5, 19, 2.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
ViPur, 5, 38, 36.1 taṃ vandamānaṃ caraṇāvavalokya muniściram /
Viṣṇusmṛti
ViSmṛ, 71, 68.1 na ciraṃ parvate //
ViSmṛ, 71, 77.1 ciraṃ saṃdhyopāsanaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
Śatakatraya
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.2 vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām //
ṚtuS, Caturthaḥ sargaḥ, 18.1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.2 ciraṃ ca balyā na ruje vyāpannāpi prakalpate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 19.3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām //
BhāgPur, 2, 10, 19.2 jale caitasya suciraṃ nirodhaḥ samajāyata //
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 27, 21.3 tīvrayā mayi bhaktyā ca śrutasaṃbhṛtayā ciram //
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 3, 29, 5.1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
BhāgPur, 4, 5, 23.2 vismayaṃ param āpanno dadhyau paśupatiś ciram //
BhāgPur, 4, 9, 51.2 pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ //
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 7, 62.2 paritaḥ kānane tasminn arthinau ceratuś ciram //
Bhāratamañjarī
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 727.2 sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām //
BhāMañj, 1, 745.1 ityuktvā śaṅkitastatra ciraṃ tasthau yudhiṣṭhiraḥ /
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 960.2 tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ //
BhāMañj, 1, 1269.1 tatra citrāṅgadākelivilāsarasikaściram /
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 1, 1338.1 śāntiṃ nināya tenāsau babhūva ciramāturaḥ /
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 648.1 praviśya sahasā tasthau nirāhārā ciraṃ śucā /
BhāMañj, 5, 654.3 tajjīvāvadhi madvākyādityastu vyatyayaściram //
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 6, 228.1 nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ /
BhāMañj, 7, 459.1 ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 133.2 yudhyamānasya suciraṃ drauṇinā rudratejasā //
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 16.2 vicacāra ciraṃ dhanvī mahendragirisānuṣu //
BhāMañj, 13, 307.2 ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau //
BhāMañj, 13, 634.1 mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ /
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
BhāMañj, 13, 705.2 anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi //
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 968.2 ciraṃ nidadhyau saṃdehadolāviślathamānasaḥ //
BhāMañj, 13, 987.2 siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram //
BhāMañj, 13, 1010.1 sā vidrutaṃ sahasrākṣaṃ ciramanviṣya sarvataḥ /
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1338.1 daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam /
BhāMañj, 13, 1384.1 ciramapsarasāṃ nṛttairgītairgandharvayoṣitām /
BhāMañj, 13, 1458.1 suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram /
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1666.1 gṛhītvā patito vipraściraṃ bhavati gardabhaḥ /
BhāMañj, 14, 47.2 babhūvurbhūmipālasya nideśavaśagāściram //
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
BhāMañj, 14, 203.2 babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam //
BhāMañj, 14, 213.2 aśapansuciraṃ yena krodho nakulatāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 147, 18.1 doṣapākaściraṃ tandrā pratataṃ kaṇṭhakūjanam /
Gītagovinda
GītGov, 2, 23.1 kisalayaśayananiveśitayā ciram urasi mama eva śayānam /
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 6, 1.1 atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā /
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 11, 34.2 vilasa ciram alasapīnajaghane //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 11, 41.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 43.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 45.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 47.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 49.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 51.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 53.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
GītGov, 11, 55.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
Hitopadeśa
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 147.4 ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā //
Hitop, 3, 9.1 suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 17.3 te śaśakāś ciram asmākaṃ rakṣitāḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Hitop, 4, 6.4 tatra ciraṃ saṅkaṭavikaṭanāmānau haṃsau nivasataḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Kathāsaritsāgara
KSS, 1, 4, 31.2 sāpi tasmindine snāntī kathamapyakarocciram //
KSS, 1, 4, 67.2 liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram //
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 6, 146.1 sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram /
KSS, 2, 3, 36.2 tatrātiṣṭhannirāhāro devīmārādhayaṃściram //
KSS, 2, 4, 93.2 saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate //
KSS, 2, 5, 123.1 ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 3, 1, 17.1 rogottīrṇaś ciraṃ devyā tayaiva ca sahepsitān /
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 6, 177.2 ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ //
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 5, 1, 83.1 parivārīkṛtānekadhūrtau tau cakratuściram /
KSS, 5, 1, 94.1 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
KSS, 5, 1, 95.1 snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ /
KSS, 5, 1, 102.2 japann āvartayāmāsa ciraṃ mithyākṣamālikām //
KSS, 5, 1, 193.1 paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
KSS, 5, 1, 199.2 parituṣṭanṛpāvāptaprasādasukhitau ciram //
KSS, 5, 1, 204.1 yauvane kanyakābhāvaściraṃ putri na yujyate /
KSS, 5, 1, 229.2 na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam //
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
KSS, 5, 2, 220.2 aṅgaiḥ praṇatam āliṅgya mumude bhūpatiściram //
KSS, 5, 3, 254.2 vibhraṣṭasiddhir nidadhe nādharmaściram ṛddhaye //
KSS, 6, 1, 157.1 kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 203.1 tadavasthānahetośca vittārthaṃ ca rahaściram /
KSS, 6, 2, 64.1 cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 11.2 muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Narmamālā
KṣNarm, 1, 94.1 ciraṃ saṃcūrṇitā sāpi kṛtā sūkṣmajhilīmalī /
KṣNarm, 1, 140.2 skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram //
KṣNarm, 2, 6.1 ciraṃ tadarthinaścitravastraveṣavibhūṣitāḥ /
KṣNarm, 2, 89.2 dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ //
KṣNarm, 2, 140.2 utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ //
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
KṣNarm, 3, 76.2 guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram //
KṣNarm, 3, 79.2 niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva //
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
Rasaprakāśasudhākara
RPSudh, 4, 76.1 piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /
Rasaratnasamuccaya
RRS, 5, 17.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
Rasaratnākara
RRĀ, Ras.kh., 7, 36.1 tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
RRĀ, V.kh., 17, 54.2 dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //
Rasendracintāmaṇi
RCint, 8, 165.2 tāvaddahenna yāvannīlo'gnirdṛśyate suciram //
Rasendracūḍāmaṇi
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
Rasārṇava
RArṇ, 7, 121.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
Rājanighaṇṭu
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
Skandapurāṇa
SkPur, 1, 23.2 idamāha vaco viprāściraṃ yaddhṛdaye sthitam //
SkPur, 4, 27.1 etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam /
SkPur, 5, 38.3 vyomagaśca ciraṃ bhūtvā bhūmigaḥ saṃbabhūva ha //
SkPur, 20, 58.2 naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 4, 84.1 dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 7, 1.2 ciramāstāṃ krīḍamānau jigūṣū tau parasparam //
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 19, 81.2 ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi //
Āryāsaptaśatī
Āsapt, 1, 16.1 sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi /
Āsapt, 2, 116.1 īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ /
Āsapt, 2, 239.1 ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ /
Āsapt, 2, 561.1 śākhoṭakaśākhoṭajavaikhānasakaraṭapūjya raṭa suciram /
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śyainikaśāstra
Śyainikaśāstra, 3, 61.1 kukkuraiḥ parito'nviṣya ciramāyāsya karkaśam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.1 viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ /
GokPurS, 1, 11.2 saha sthitvā dvijavarair gokarṇe suciraṃ dvija //
GokPurS, 1, 81.1 avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit /
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
GokPurS, 12, 78.2 jātismaratvaṃ samprāpya gokarṇe suciraṃ sthitau //
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
Gorakṣaśataka
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Haribhaktivilāsa
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 25.1 śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
Rasakāmadhenu
RKDh, 1, 1, 169.1 jale ciraṃ śīrṇamṛttikā gāram /
Rasataraṅgiṇī
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 41.1 alaṃ me ciraṃ vilambitena //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.2 ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam //
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 32, 5.2 menakānṛtyagītena mohitaḥ suciraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 49, 9.2 bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha //
SkPur (Rkh), Revākhaṇḍa, 67, 34.1 harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 4.2 viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam /
SkPur (Rkh), Revākhaṇḍa, 119, 10.2 tāvadvarṣasahasrāṇi sa svarge krīḍate ciram //
SkPur (Rkh), Revākhaṇḍa, 136, 20.1 jagāmādarśanaṃ bhūyo reme comāpatiściram /
SkPur (Rkh), Revākhaṇḍa, 153, 33.3 adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 21.1 gurudārābhilāṣī ca kṛkalāso bhavecciram /
SkPur (Rkh), Revākhaṇḍa, 167, 3.1 ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram /
SkPur (Rkh), Revākhaṇḍa, 183, 5.2 vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 50.3 tatra tatra vasedyastu suciraṃ nṛvarottama //
Uḍḍāmareśvaratantra
UḍḍT, 9, 7.2 kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi //