Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 60, 15.1 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī /
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 6, 78, 2.2 pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati //
MBh, 6, 96, 24.1 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 134, 68.2 duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata //
MBh, 7, 142, 22.2 ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām //
MBh, 7, 144, 11.2 dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 147, 11.2 avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 20, 31.1 tatas tvaritam āgatya kṛtavarmā tavātmajam /
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 9, 16, 36.1 govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya /
MBh, 13, 4, 24.1 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat /
MBh, 14, 65, 12.1 tatastvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām /