Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //