Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasendracintāmaṇi
Ānandakanda
Caurapañcaśikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 85.1 yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
Lalitavistara
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
Mahābhārata
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 60, 15.1 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī /
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 6, 78, 2.2 pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati //
MBh, 6, 96, 24.1 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 134, 68.2 duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata //
MBh, 7, 142, 22.2 ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām //
MBh, 7, 144, 11.2 dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 147, 11.2 avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 20, 31.1 tatas tvaritam āgatya kṛtavarmā tavātmajam /
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 9, 16, 36.1 govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya /
MBh, 13, 4, 24.1 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat /
MBh, 14, 65, 12.1 tatastvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām /
Rāmāyaṇa
Rām, Bā, 11, 5.1 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ /
Rām, Ay, 12, 22.1 sumantraś cintayāmāsa tvaritaṃ coditas tayā /
Rām, Ay, 44, 23.2 guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti //
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Yu, 44, 3.1 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe /
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Utt, 22, 2.2 abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Saundarānanda
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
Amarakośa
AKośa, 1, 75.2 javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Cikitsitasthāna, 6, 84.1 maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ /
AHS, Cikitsitasthāna, 21, 25.2 akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret //
AHS, Utt., 36, 74.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Divyāvadāna
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Harivaṃśa
HV, 29, 9.1 tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
Nāṭyaśāstra
NāṭŚ, 1, 69.1 utthāya tvaritaṃ śakraḥ gṛhītvā dhvajamuttamam /
Suśrutasaṃhitā
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Viṣṇupurāṇa
ViPur, 2, 13, 53.2 kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 10.2 balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ //
Bhāratamañjarī
BhāMañj, 7, 627.2 avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan //
Gītagovinda
GītGov, 6, 10.1 tvaritam upaiti na katham abhisāram /
Kathāsaritsāgara
KSS, 2, 4, 7.1 te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 6, 202.2 atas tvaritam āhāram uttamaṃ sādhayer iti //
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
Rasendracintāmaṇi
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 8, 3.2 tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //
Ānandakanda
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
Caurapañcaśikā
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Kokilasaṃdeśa
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 28.2 samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /