Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 53.3 sa niyataṃ kupitaḥ /
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 4, 28, 9.2 niyataṃ sarvamitreṣu balavatsvabaleṣu ca //
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 12, 205, 20.1 yatheha niyataṃ kālo darśayatyārtavān guṇān /
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 106, 14.1 aptoryāmeṣu niyatam ekaikasmin daśādadam /
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 13, 116, 14.2 nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati //
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //