Occurrences

Kauśikasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Bhāgavatapurāṇa

Kauśikasūtra
KauśS, 5, 3, 15.0 yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena //
Arthaśāstra
ArthaŚ, 2, 19, 16.1 akṣeṣu nāndīpinaddhaṃ kārayet //
Mahābhārata
MBh, 1, 3, 100.3 bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale /
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 2, 31, 23.2 bahudhātupinaddhāṅgān himavacchikharān iva //
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 6, 83, 29.1 gadāśca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ /
MBh, 9, 44, 107.2 ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ //
MBh, 12, 46, 33.2 masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram //
MBh, 13, 15, 7.2 indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam /
MBh, 13, 42, 9.1 pinahya tāni puṣpāṇi keśeṣu varavarṇinī /
Rāmāyaṇa
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 69, 25.1 so 'rciḥpinaddho dadṛśe homaśoṇitatarpitaḥ /
Amarakośa
AKośa, 2, 531.2 āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat //
Daśakumāracarita
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
Divyāvadāna
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kumārasaṃbhava
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā /
Kūrmapurāṇa
KūPur, 1, 31, 19.2 asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 33.1 yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham /