Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 4, 44.1 palaviṃśati nāgasya śuddhasya kṛtacakrikam /
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 4, 54.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
RCūM, 4, 60.2 athaikapalanāgena tāvatā trapuṇāpi ca //
RCūM, 4, 63.2 palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //
RCūM, 5, 8.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RCūM, 5, 70.2 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //
RCūM, 5, 72.1 tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /
RCūM, 11, 46.2 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //
RCūM, 11, 47.2 drāvite tripale tāmre kṣipettālakapoṭṭalīm //
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
RCūM, 13, 52.1 nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 14, 72.1 balinā palamātreṇa taddravye rajasaṃmitaiḥ /
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
RCūM, 14, 124.1 palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /
RCūM, 14, 149.2 palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //
RCūM, 14, 150.2 vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //
RCūM, 14, 150.2 vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /