Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 8, 51.1 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā /
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 7.2 cirān niruttarīkṛtya mām anicchum apāyayat //
BKŚS, 15, 70.1 unmīlya ca cirān netre bālanidrākaṣāyite /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 17, 91.1 vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
BKŚS, 18, 615.1 cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ /
BKŚS, 20, 230.2 cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ //
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 21, 99.2 paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam //
BKŚS, 22, 89.1 varayātrā cirāt prāpad avantinagarīṃ tataḥ /
BKŚS, 22, 129.1 tataḥ kṣāmatarālāpas tān avocac cirād asau /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //