Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 24, 39.2 paśyaṃstamaḥ praviśati cirācca pratibudhyate //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 7.2 akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 11, 14.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
Ca, Cik., 3, 107.1 svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ /
Ca, Cik., 3, 109.1 cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ /
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Lalitavistara
LalVis, 7, 124.2 na cirādasāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate /
Mahābhārata
MBh, 3, 157, 24.1 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ /
MBh, 3, 213, 50.2 sā tasya chidram anvaicchaccirāt prabhṛti bhāminī /
MBh, 3, 290, 2.2 mantragrāmo balaṃ tasya jñāsye nāticirād iva //
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 8, 34, 25.1 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ /
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 12, 9, 36.1 tasmāt prajñāmṛtam idaṃ cirānmāṃ pratyupasthitam /
MBh, 12, 167, 17.2 kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān /
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
Rāmāyaṇa
Rām, Ār, 36, 17.3 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm //
Rām, Ār, 41, 40.1 sa kadācic cirāl loke āsasāda mahāmunim /
Rām, Ki, 27, 41.1 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam /
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Yu, 58, 51.1 sa samprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ /
Rām, Yu, 80, 5.1 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ /
Saundarānanda
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
Saṅghabhedavastu
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Amaruśataka
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva vā /
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Sū., 28, 44.2 viṣāṇaveṇvayastāladāruśalyaṃ cirād api //
AHS, Sū., 29, 44.2 tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ //
AHS, Śār., 2, 16.2 udaraṃ vṛddham apyatra hīyate sphuraṇaṃ cirāt //
AHS, Śār., 3, 75.1 viṣamo 'samyag apy āśu samyag vāpi cirāt pacet /
AHS, Śār., 3, 76.1 mandas tu samyag apy annam upayuktaṃ cirāt pacet /
AHS, Śār., 5, 111.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Nidānasthāna, 2, 33.1 doṣapākaścirāt tandrā pratataṃ kaṇṭhakūjanam /
AHS, Nidānasthāna, 6, 34.1 tamaścirācca budhyeta sahṛllāsaḥ prasekavān /
AHS, Nidānasthāna, 8, 19.2 prāgrūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ //
AHS, Nidānasthāna, 8, 24.2 cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat //
AHS, Nidānasthāna, 11, 55.1 piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt /
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 16, 41.1 śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet /
AHS, Utt., 4, 14.2 mīlayantaṃ cirān netre surabhiṃ varadāyinam //
AHS, Utt., 14, 3.2 śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt //
AHS, Utt., 17, 3.1 cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 28, 20.2 vidārayanti na cirād unmārgī kṣatajaśca saḥ //
AHS, Utt., 35, 6.2 hanti yogavaśenāśu cirācciratarācca tat //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bhallaṭaśataka
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
Bodhicaryāvatāra
BoCA, 5, 58.1 cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ /
BoCA, 8, 150.1 paśyāmo muditās tāvac cirād enaṃ khalīkṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 51.1 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā /
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 7.2 cirān niruttarīkṛtya mām anicchum apāyayat //
BKŚS, 15, 70.1 unmīlya ca cirān netre bālanidrākaṣāyite /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 17, 91.1 vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
BKŚS, 18, 615.1 cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ /
BKŚS, 20, 230.2 cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ //
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 21, 99.2 paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam //
BKŚS, 22, 89.1 varayātrā cirāt prāpad avantinagarīṃ tataḥ /
BKŚS, 22, 129.1 tataḥ kṣāmatarālāpas tān avocac cirād asau /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
Divyāvadāna
Divyāv, 2, 114.0 tā dārikāściracirādāgacchantītyupālabhyante //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Harṣacarita
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Kumārasaṃbhava
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
Kāmasūtra
KāSū, 5, 3, 13.12 aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
Kātyāyanasmṛti
KātySmṛ, 1, 134.1 yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 35, 4.1 cirāttayoḥ prasaṃgādvai vādaḥ kṣupadadhīcayoḥ /
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
LiPur, 2, 3, 21.2 gāne cedvartate brahman tatra tvaṃ vetsyase cirāt //
Matsyapurāṇa
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
MPur, 61, 8.2 ādideśa cirād ambunidhireṣa viśoṣyatām //
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
MPur, 122, 3.2 tatra puṇyā janapadāścirācca mriyate janaḥ //
MPur, 122, 93.1 tatra puṇyā janapadāścirācca mriyate janaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 7, 64.2 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ //
Tantrākhyāyikā
TAkhy, 2, 45.1 punar api cirād abravīt //
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
Viṣṇupurāṇa
ViPur, 2, 4, 9.1 teṣu puṇyā janapadāścirācca mriyate janaḥ /
ViPur, 5, 21, 2.1 uvāca cāmba bhostāta cirādutkaṇṭhitena me /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
Bhāratamañjarī
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 88.1 tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām /
BhāMañj, 1, 296.1 prāpya vidyāṃ cirādgantumāmantrya gurumudyatam /
BhāMañj, 5, 424.2 tasyopaviṣṭau śikhare cirādgaruḍagālavau //
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 8, 80.2 raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ //
BhāMañj, 13, 63.2 vidhūya vighnasaṃmardamāsthāya sa cirānnidhim //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 14, 163.1 aho bata cirādetya jāyāyā mama mandiram /
Garuḍapurāṇa
GarPur, 1, 147, 67.2 doṣo jvarayati kruddhaścirācciratareṇa ca //
GarPur, 1, 155, 28.1 tamaścirācca budhye hṛduraḥ suprasekavān /
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 157, 23.1 cirādduḥkhaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat /
GarPur, 1, 167, 39.1 sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet /
Gītagovinda
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
Hitopadeśa
Hitop, 1, 56.4 tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 66.8 rājāha cirād dṛṣṭo 'si /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 100.11 sa ca cirād atrāste /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Hitop, 4, 27.3 purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau /
Kathāsaritsāgara
KSS, 1, 6, 24.1 praviśaṃśca cirāttatra nagare supratiṣṭhite /
KSS, 2, 2, 80.1 mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 6, 16.1 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 2, 6, 62.1 cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ /
KSS, 3, 2, 47.2 vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ //
KSS, 3, 4, 368.1 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
KSS, 3, 6, 99.1 tato jaghāna na cirāt senānīstārakāsuram /
KSS, 4, 3, 68.2 cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ //
KSS, 5, 2, 26.1 kleśātikrāntakāntāraśataścāsādya taṃ cirāt /
KSS, 5, 2, 46.2 tīrṇaśca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt //
KSS, 5, 2, 267.1 cirād vijayadattaśca gāḍham āśliṣyataḥ pituḥ /
KSS, 5, 3, 115.1 gacchaṃścirācca samprāpa jaladheḥ pulinasthitam /
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
Kṛṣiparāśara
KṛṣiPar, 1, 65.3 sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt //
Narmamālā
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
KṣNarm, 2, 58.1 prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā /
Rasaratnasamuccaya
RRS, 8, 53.1 rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
Rasendracūḍāmaṇi
RCūM, 15, 17.2 sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //
Rājanighaṇṭu
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2 tattathā balamākramya na cirāt sampravartate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 6.0 ānande mahati prāpte dṛṣṭe vā bāndhave cirāt //
Ānandakanda
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 213.1 cirātpacettu durbhuktam acirād vātajān gadān /
Āryāsaptaśatī
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āsapt, 2, 194.1 guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ /
Āsapt, 2, 205.1 gatvā jīvitasaṃśayam abhyastaḥ soḍhum aticirād virahaḥ /
Āsapt, 2, 459.2 kākānām iva śauklyaṃ tad api hi na cirād anarthāya //
Śukasaptati
Śusa, 23, 41.19 jāgadeti cirāllabdho veśyāgṛhagato bhavān /
Śyainikaśāstra
Śyainikaśāstra, 4, 36.2 cirādviśrambhamabhyeti surakto'pi virajyate //
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Haṃsadūta, 1, 66.2 cirād ūdhobhāraspuraṇagarimākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapilikā //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Kokilasaṃdeśa
KokSam, 2, 41.1 nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ /
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 38.1 śītārtasyārdragātrasya cirātsūkṣmātha mantharā /
Nāḍīparīkṣā, 1, 41.2 hīne vāte kaphe cāti svalpe pitte cirātsphuṭā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.1 bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam /
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
Sātvatatantra
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /
SātT, 1, 37.1 tadā cetanam āpādya cirād vigraha utthitaḥ /
SātT, 5, 17.2 cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 6.2 lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt //