Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Tantrāloka

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 25.1 śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā /
AHS, Sū., 5, 9.1 pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā /
AHS, Nidānasthāna, 2, 46.1 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ /
AHS, Nidānasthāna, 15, 4.1 samāsād vyāsato doṣabhedīye nāma dhāma ca /
AHS, Utt., 4, 8.2 samāsād dinacaryādiproktācāravyatikramaḥ //
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
Kūrmapurāṇa
KūPur, 2, 11, 20.2 samāsānniyamāḥ proktā yogasiddhipradāyinaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 2, 22, 33.1 arghyasya sādanaṃ caiva samāsātparikīrtitam /
LiPur, 2, 45, 2.2 jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
Suśrutasaṃhitā
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 45, 129.1 yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ /
Su, Sū., 45, 229.1 dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Garuḍapurāṇa
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
Rasahṛdayatantra
RHT, 15, 11.1 abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /
Rasamañjarī
RMañj, 9, 72.1 bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam /
Tantrāloka
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /