Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrasāra
Āryāsaptaśatī
Śukasaptati
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 131, 35.2 amātyānām atho harṣam ādadhātyacireṇa saḥ //
MBh, 5, 160, 19.2 drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana //
MBh, 6, BhaGī 4, 39.2 jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati //
MBh, 7, 7, 21.2 droṇo 'cireṇākarocca mahīṃ śoṇitakardamām //
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 120, 36.2 acireṇa mahīṃ pārthaścakāra rudhirottarām //
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 11, 25, 33.2 acireṇaiva me putrā bhasmībhūtā janārdana //
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 68, 12.2 abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ //
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
Manusmṛti
ManuS, 7, 134.2 tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati //
Rāmāyaṇa
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Yu, 110, 17.2 acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta //
Saundarānanda
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 39.4 rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ //
AHS, Cikitsitasthāna, 3, 69.2 vātaśleṣmottarān kāsān acireṇa cirantanān //
AHS, Utt., 13, 43.2 chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa //
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 4, 121.1 amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ /
BKŚS, 5, 275.2 tac ca sampāditaṃ sarvam acireṇa rumaṇvatā //
BKŚS, 5, 279.1 ity uktvā garuḍākāram acireṇa cakāra saḥ /
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 19, 109.2 āsīdad acireṇaiva potena diśam īpsitām //
BKŚS, 24, 17.1 athoccair gomukhenoktam acireṇa punarvasuḥ /
BKŚS, 25, 47.2 mām asāv acireṇaiva tasmād vyādher amocayat //
Daśakumāracarita
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
Kirātārjunīya
Kir, 2, 9.1 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ /
Kir, 17, 44.1 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham /
Kūrmapurāṇa
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 24, 33.2 mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim //
Suśrutasaṃhitā
Su, Sū., 45, 16.2 anyānvā viṣamānrogānprāpnuyād acireṇa saḥ //
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //
Kathāsaritsāgara
KSS, 1, 3, 24.1 atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ /
KSS, 3, 4, 393.1 acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ /
KSS, 4, 2, 59.2 acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule //
Kālikāpurāṇa
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
Mahācīnatantra
Mahācīnatantra, 7, 13.1 durācāro valo mṛtyum yathā yāty acireṇa saḥ /
Narmamālā
KṣNarm, 1, 81.2 so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ //
KṣNarm, 2, 32.1 sā samīhitamasmākamacireṇa vidhāsyati /
Rasahṛdayatantra
RHT, 15, 5.2 sudhmātamatra sattvaṃ plavati jalākāramacireṇa //
Rasamañjarī
RMañj, 5, 70.2 vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //
RMañj, 8, 20.2 acireṇaiva tadvāri timirāṇi vyapohati //
Rasendrasārasaṃgraha
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Skandapurāṇa
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
Tantrasāra
TantraS, 5, 29.0 abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet //
Āryāsaptaśatī
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Śukasaptati
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Mugdhāvabodhinī
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 8.1 abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu /
SkPur (Rkh), Revākhaṇḍa, 34, 13.2 teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha //