Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 5.2 etattrayaṃ palonmeyam udakeṣvavaloḍayet //
ĀK, 1, 6, 34.1 kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam /
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 14, 40.1 tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam /
ĀK, 1, 15, 601.2 tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 15, 604.2 vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 5, 29.1 tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ĀK, 2, 7, 104.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /