Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 25.1 trailokyasya saśakrasya vaśīkaraṇameva ca /
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 9, 1.2 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
SkPur, 10, 17.1 māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ /
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
SkPur, 13, 110.1 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
SkPur, 14, 27.1 tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
SkPur, 15, 4.2 nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
SkPur, 15, 5.2 saṃvṛtya ratibhartāramadahatsaparicchadam //
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 38.2 tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
SkPur, 23, 28.1 tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
SkPur, 25, 15.3 sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
SkPur, 25, 17.2 sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ /