Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 35.3, 1.0 vālukāyantramāha sarasāmiti //
RRSBoṬ zu RRS, 9, 35.3, 2.0 sarasāṃ pāradagarbhām //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //