Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 4.2 sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ //
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 1, 2, 20.2 sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ //
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 6, 7.2 adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim //
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
NāSmṛ, 2, 8, 5.1 arghaś ced apahīyeta sodayaṃ paṇyam āvahet /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 11, 10.1 ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ /
NāSmṛ, 2, 11, 26.1 samūlasasyanāśe tu tatsvāmī samam āpnuyāt /
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 110.1 savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 15/16, 3.1 sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam /
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 18, 35.1 samitpuṣpodakādāneṣv asteyaṃ saparigrahāt /
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
NāSmṛ, 2, 19, 11.2 te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ //
NāSmṛ, 2, 19, 13.2 sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet //
NāSmṛ, 2, 19, 13.2 sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet //
NāSmṛ, 2, 19, 17.1 varṇasvarākārabhedāt sasaṃdigdhanivedanāt /
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /