Occurrences

Narmamālā

Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 61.1 tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 76.2 samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau //
KṣNarm, 1, 107.1 miṣṭabhojanasaṃjātanavalāvaṇyasacchaviḥ /
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
KṣNarm, 1, 131.1 gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
KṣNarm, 1, 132.2 antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ //
KṣNarm, 2, 7.1 niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ /
KṣNarm, 2, 7.2 sasmitākṣinikocādivikāraśatakāriṇaḥ //
KṣNarm, 2, 13.2 aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam /
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
KṣNarm, 2, 49.1 sa tābhir narmasotprāsasādhikṣepaviḍambanaiḥ /
KṣNarm, 2, 49.1 sa tābhir narmasotprāsasādhikṣepaviḍambanaiḥ /
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 2, 80.2 tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram //
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
KṣNarm, 2, 127.2 āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam //
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
KṣNarm, 2, 136.1 bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ /
KṣNarm, 3, 69.2 sajane taruṇī dṛṣṭvā hrītā yāti rasātalam //
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
KṣNarm, 3, 106.1 dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ /
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //