Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 1, 2.2 prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ //
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 1, 12.1 pratibimbitapriyātanu sakaustubhaṃ jayati madhubhido vakṣaḥ /
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 1, 29.1 yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena /
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 211.1 gāyati gīte vaṃśe vādayati sa vipañcīṣu /
Āsapt, 2, 216.1 gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 368.1 praṇayacalito 'pi sakapaṭakopakaṭākṣair mayāhitastambhaḥ /
Āsapt, 2, 368.2 trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe //
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āsapt, 2, 412.2 puruṣasya ca kanakasya ca yukto garimā sarāgasya //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 429.1 mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ /
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 584.1 sthalakamalamugdhavapuṣā sātaṅkāṅkasthitaikacaraṇena /
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 594.1 svedasacelasnātā saptapadī sapta maṇḍalīr yāntī /
Āsapt, 2, 594.2 samadanadahanavikārā manoharā vrīḍitā namati //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 610.2 sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā //
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āsapt, 2, 638.1 savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā /