Occurrences

Kokilasaṃdeśa

Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //