Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 17.1 tarattaraṅgataralasasāraviśarāhatān /
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 57.3 sakeśamaśuciprāyamannaṃ tasmātkṣamasva me //
BhāMañj, 1, 65.1 dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ /
BhāMañj, 1, 85.1 ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām /
BhāMañj, 1, 96.2 vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī //
BhāMañj, 1, 115.2 kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām //
BhāMañj, 1, 133.1 sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ /
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 559.1 svayamugreṇa tapasā sabhāryastridaśeśvaram /
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 1, 588.2 kuntīṃ saputrāṃ munayo ninyuste hastināpuram //
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 639.1 sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ /
BhāMañj, 1, 646.1 tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram /
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
BhāMañj, 1, 681.1 atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam /
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 707.2 prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 752.1 diṣṭyā ca sānubandho 'sau svayaṃ dagdhaḥ prarocanaḥ /
BhāMañj, 1, 757.1 nyagrodhamūle vinyasya tatra kuntīṃ saputrakām /
BhāMañj, 1, 768.1 stanastabakinī sākṣātsarāgādharapallavā /
BhāMañj, 1, 777.2 uttrāsya tālurasanaḥ svayamāyātsa rākṣasaḥ //
BhāMañj, 1, 778.2 sadhūmadahanodgārairākulāḥ kakubho 'bhavan //
BhāMañj, 1, 791.1 pātayitvā ca sāvegaṃ niṣpipeṣa mahītale /
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 847.2 pṛṣṭhe jaghāna sākṣepo bhīmasenaṃ kṣapācaraḥ //
BhāMañj, 1, 849.2 sālamutpāṭya sahasā saśabdaṃ tamatāḍayat //
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 930.2 puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ //
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 977.1 praviṣṭo dahanaṃ mene sa tuṣāracayopamam /
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1198.2 sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire //
BhāMañj, 1, 1204.1 sa pṛṣṭvānāmayaṃ śrīmānsānujaṃ dharmanandanam /
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 1, 1240.1 sābhilāṣaṃ vacaḥ śrutvā tasyāstaralacakṣuṣaḥ /
BhāMañj, 1, 1253.2 sādaraṃ pūjitastasthau citravāhanabhūbhujā //
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 1, 1300.2 yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ //
BhāMañj, 1, 1307.1 tato yāte haladhare pārthānāmantrya sānuge /
BhāMañj, 1, 1325.1 māhātmyamiva sākāraṃ hemādrimiva jaṅgamam /
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 5, 69.1 sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā /
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 5, 116.2 apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ //
BhāMañj, 5, 133.1 iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ /
BhāMañj, 5, 168.1 na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ /
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 5, 219.1 kālakhañjāḥ sapaulomā hiraṇyapuravāsinaḥ /
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 245.1 gaṇyo bṛhadbalaḥ śalyaḥ saindhavaśca sabāhlikaḥ /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 362.2 bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 5, 517.1 tasya rājasamudrasya sotsāhaṃ parisarpataḥ /
BhāMañj, 5, 522.1 kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ /
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 5, 541.1 sa dharmarājamāmantrya sānujaṃ sajanārdanam /
BhāMañj, 5, 541.1 sa dharmarājamāmantrya sānujaṃ sajanārdanam /
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 589.2 rocamānaśca tattulyo vasudānaśca sātmajaḥ /
BhāMañj, 5, 606.2 rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau //
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 5, 665.1 tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan /
BhāMañj, 6, 5.1 sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 107.1 te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
BhāMañj, 6, 107.2 sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi //
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 340.2 abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ //
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 6, 382.2 rurāva yena vasudhā cacāla sakulācalā //
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 6, 491.2 narāvatāraṃ prītātmā sādaraṃ tamapūjayat //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 25.1 maṇḍalāni carantau tau samadāviva kuñjarau /
BhāMañj, 7, 52.2 yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ //
BhāMañj, 7, 76.2 vaṅgarāje samātaṅge bhīmasenena pātite //
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 197.2 śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 226.2 mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ //
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 245.1 kauravastaṃ samādāya droṇamabhyetya sānugaḥ /
BhāMañj, 7, 265.2 dhanurastraṃ ca pārthāya sasthānakamadarśayat //
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 431.2 apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram //
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 470.2 jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ //
BhāMañj, 7, 471.2 apātayanmahāvāta iva sendrāyudhānghanān //
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 7, 618.2 svayaṃ jite dharmajena sānuge kauraveśvare //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
BhāMañj, 7, 717.2 āyātsollolakīlālakulyā kallolamālinī //
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 7, 745.1 adya matkopanirdagdhe pāṇḍuputre sarājake /
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 8, 10.2 daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ //
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 57.1 ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 109.2 jarāsaṃdhaṃ śrutarvāṇaṃ durdinaṃ saniṣaṅgiṇam //
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 8, 161.1 pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ /
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 8, 174.2 sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 11, 67.2 anujāṃśca sapāñcālānpapāta bhuvi mūrchitā //
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 14.1 iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 243.1 avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ /
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 462.2 niśamyotphullanayanaḥ sādaraṃ tamapūjayat //
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 523.1 prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ /
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
BhāMañj, 13, 543.2 jālanikṣiptanayane saśastre pāśajīvini //
BhāMañj, 13, 600.1 kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau /
BhāMañj, 13, 738.2 niṣkāmaśca sakāmaśca matau me svastharogiṇau //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 993.2 aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ //
BhāMañj, 13, 1098.2 tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat //
BhāMañj, 13, 1124.1 vedānadhītya sākārānavāpya ca bṛhaspateḥ /
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
BhāMañj, 13, 1383.1 sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ /
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 13, 1454.1 saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ /
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
BhāMañj, 13, 1509.1 sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte /
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 13, 1519.2 svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ //
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1662.2 dharmādharmayuto yāti sāmoda iva mārutaḥ //
BhāMañj, 13, 1693.2 vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ //
BhāMañj, 13, 1772.1 sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam /
BhāMañj, 13, 1774.1 śanairunmīlya nayane pāṇḍavānvīkṣya sānugān /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 13, 1787.1 sabāṣpaṃ bharatastrībhistālavṛntānilena saḥ /
BhāMañj, 13, 1788.1 sajīva iva saṃlīne gāṅgeye sphāratejasi /
BhāMañj, 13, 1788.2 yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām //
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 13, 1800.1 tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ /
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
BhāMañj, 14, 89.1 sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
BhāMañj, 14, 92.1 taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ /
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 14, 113.2 durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān //
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
BhāMañj, 14, 119.2 abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam //
BhāMañj, 14, 145.2 savyasācinamāsādya babhāṣe sāśrulocanā //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
BhāMañj, 14, 174.2 vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān //
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
BhāMañj, 14, 189.1 dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ /
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 15, 4.1 dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā /
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 44.2 tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ //
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 27.2 anantadhāmni milite balabhadre sakānane //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
BhāMañj, 17, 6.2 devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ /
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
BhāMañj, 18, 3.1 taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum /