Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 96, 8.1 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 150, 3.1 sa candro vipra martyo maho vrādhantamo divi /
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 12, 4.1 tośā vṛtrahaṇā huve sajitvānāparājitā /
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 62, 2.2 sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me //
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 35, 7.2 sayāvānaṃ dhane dhane vājayantam avā ratham //
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 27, 7.2 sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 6, 67, 7.1 tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ /
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 78, 6.1 sa manyum martyānām adabdho ni cikīṣate /
ṚV, 8, 93, 7.2 sa vṛṣā vṛṣabho bhuvat //
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 9, 37, 1.1 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati /
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 22, 11.2 yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ //
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 90, 4.2 tato viṣvaṅ vy akrāmat sāśanānaśane abhi //
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /