Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 10.39 tatkasya hetoḥ saviṣatvādupalambhasya /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.4 vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.5 cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.8 yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.9 dānapāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.11 prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.13 srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /